________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संदेह- रीरादौ, तत्र विकटगृहे वृतमूले वा स्थितस्य साधोः. व्या०
पुवा गमणेणंति' यागमनात्पूर्वकालं, अथवा पूर्व साधुरागतः, पश्चादायको राधुं प्रवृत्त ति, पूर्वागमनेन हेतुना पूर्वायुक्तस्तंगलोदनः कल्पते, पश्चादायुक्तोभिलिंगस्तपो न कल्पते, तत्र १४ पूर्वायुक्तः साध्वागमात्पूर्वमेव स्वार्थ गृहस्थैः पक्तुमारब्धः, साधौ चागते यः पक्तुमारब्धः स पश्चा
दायुक्तः, स च न कल्पते, नमादिदोषसंभवात् , पूर्वायुक्तः कल्पते, दालिरुमिददालिर्वा सस्नेहसूपो वा, एवं शेषालापकद्दयमपि व्याख्येयं. संग्रहमाह-जे से तबेत्यादि ' स्पष्टं, अत्रके वदंति, यत्तुल्यामारोपितं तत्पूर्वायुक्तं, अन्येत्वार्यत्समीहितं तत्पूर्वायुक्तं, समीहितं नाम यत्पाकार्थमुपदौकितं, एतौ च दावप्यनादेशो, श्रादेशस्त्वयं यत्साधोरागमनात्पूर्व गृहिन्निः स्वार्थमुपस्क्रियमाणं तत्पूर्वायुक्तं, तथा चागमः-पुबानत्ताडभितं । केसिंवि समीहियं तु जं तब ।। एतेन हुँति पुन्नि | वि । पुवपवत्तं तु जं तब ॥१॥
अनादेशत्वे त्वयं हेतुः-पुवारहिते य समीहिते य । किं बुष्नई न खबु अनं ॥ तम्हा | जं खलु नचियं । तं तु पमाणं न श्यरं तु ॥१॥ इति. 'वेलं नवायणावियत्तएत्ति' वेलामति
For Private And Personal Use Only