________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'अवंजणया जायएणंति ' न व्यंजनानि बस्तिकूर्चकदादिरोमाणि जातानि यस्यासौ अन्य जनजातस्ततः स्वार्थ कः, श्रव्यंजनजातकात् क्रुल्लकादन्यत्र यावदद्यापि तस्य व्यंजनानि नोनियंते, तावद् हिरपि भोजनं न सुष्यतीत्यर्थः. अत्र च प्राचार्यश्च वैयावृत्त्यमस्यास्तीति अभ्रादित्वादप्रत्यये वैयावृत्त्यश्च वैयावृत्तिकर आचार्य वैयावृत्त्यौ, तान्यामन्यत्र, एवमुपाध्यायादिष्वपि नेयं. प्राचार्योपा. ध्यायतपस्विग्लानचलकानां हिनक्तस्याप्यनुझातत्वादेवमपि व्याख्या. 'अयमेवए' इत्यादि. श्र यं वदयमाण एतावान विशेषो यत्स आचार्योपाध्यायतपस्विग्लानकुल्लकेन्योऽन्यसाधुः चतुर्थनोजी प्रातर्न चरमपौरुष्यां निष्कम्योपाश्रयादावश्यिक्या निर्गत्य पूर्वमेव विकटमुझमादिशुद्धं भुक्त्वा प्राशु. काहारं, पीत्वा च तक्रादिकं संसृष्टकल्पं वा पतद्ग्रहं पात्रं संलिख्य निर्लेपीकृत्य संप्रमृज्य च प्रदाब्य — सेयत्ति ' यदि संस्तरेनिर्वहेत्तदा तत्र दिने तेनैव भक्तार्थेन भोजनेन परिवसेत. अथ न सं स्तरेत् स्तोकत्वात्तदा 'दोचंपित्ति ' द्वितीयवेलायामपि निक्षेतेत्यर्थः. षष्टनक्तिकस्य द्वौ गोचरकालौ, येन स कन्येऽप्युपवास कर्ता, अष्टमन्नक्तिकस्य त्रयः, न च प्रातरटितमेव धारयेत, संचयसंसक्तिसांघाणादिदोषप्रसंगात. — — विकिठ भत्तियस्सत्ति' अष्टमादूर्ध्व तपो विकृष्टभक्तं, 'सवे गो.
For Private And Personal Use Only