________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मंदेह- सरसस्य प्रत्यग्रस्य रक्तचंदनविशेषस्यैव दर्दरस्य दर्दराभिधाद्रिजातस्य श्रीखंडस्य गोशीदिनिर्वा दः | ना. तान्यस्ताः पंचांगुलिमूला हस्तका यस्मिन् कुड्यादिषु तत्तथा दर्दरेण चपेटारूपेण दत्तं पंचांगुलित| लमित्येके. अन्ये त्वाहुर्ददरं चीवरावन; कुंमिकादिनाजेनमुख्यं तेन गालितेन गोशीर्षादिरसेनेति, | तथौषधिना उपनिहिता गृहांतःकृतचतुष्केषु चंदनकलशा मंगलपटा यत्र तत्तया, सुकृतास्तोरणानि च प्रतिहारं द्वारस्य द्वारस्य देशनागेषु यत्र तत्तथा. कचिद् घटस्थाने 'घणत्ति' दृश्यते, तत्र चंदना चंदनमाला घनानि प्रतानि सुकृतानि तोरणानि च प्रतिहारं यत्रेति व्याख्येयं...
नवचियचंदणघडसुकयतोरणपमिदुवारदेस नागति' कचित्पाठः, तत्रोपचिता निवेशिताश्चंदनघटा मंगव्यकलशाः, सुष्टुकृततोरणानि च द्वारदेशनागं नागंप्रति यस्मिंस्तत्तथा. देशनागश्च दे. शा एव. तथा यासिक्तो भूमिलमः, नत्सक्तश्वोपरि लमो विपुलो विस्तीर्णो वृत्तो वर्तुलो ‘वग्यारिजत्ति' प्रलंबितः पुष्पगृहाकारो माव्यदानां पुष्पमालानां कलापः समूहो यत्र तत्तथा. तथा पंचवर्णाः सरसाः सुरभयो ये मुक्ताः करप्रेरिताः पुष्पपुंजास्तैर्य नपचारः पूजा भूमेस्तेन कलितं. का. लागुरु श्त्यादि पूर्ववत. नटा नाटककर्तारः, नर्तका ये स्वयं नृत्यंति, अंकेल्ला इत्येके, जल्ला वरत्रा
For Private And Personal Use Only