________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
देह खेलकाः, राज्ञः स्तोत्रपाठका श्त्यन्ये, मलाः प्रतीताः, मौष्टिका मल्ला एव ये मुष्टिभिः प्रहरंति, वि. या मंबका विदूषकाः, वेलंबका वा ये समुखविकारमुत्बुत्योत्लुत्य नृत्यंति, कथ्यकाः सरसकथावक्तारः, ". पठकाः सूक्तादीनां, क्वचित् पवग इति दृश्यते, तत्र प्लवका ये नत्प्लवंते गर्तादिकं ऊंपानिलंघयंति,
नद्यादिकं वा तरंति, लासका ये रासकान ददति, जयशब्दप्रोक्तारो वा भंमा श्त्यर्थः, प्रारदाकास्तलारा याख्यायका वा ये शुभाशुभमाख्यांति. लंखा वंशानखेलकाः, मंखाश्चित्रफलकहस्ता भिदा का गौरीपुत्रका प्रति प्रसिघाः. तूणला भस्कवचिततूणानिधानवाद्यविशेषवंतो वा, तुंबी पिका वीणावादकाः, अथवा तुंबा किन्नरी बालपन्यादिवादकाः, वीणिका वीणावादिनः, अनेके ये ता. सावरास्तालादानेन प्रेदाकारिणस्तालान कुट्टयंतो वा ये कथाः कथयंति. तैरनुचरितं सेवितं यत्तत्तथा. कुरुत स्वयं कारयत वान्यैः. 'सबारोहणं' इत्यादि, समस्तांतःपुरैः पुष्पाणि अग्रथितानि, गंधा वासा वस्त्राणि दुकूलादीनि, माव्यानि प्रथितानि पुष्पाणि, अलंकारो मुकुटादिरेतलदाणा या विषा तया, सर्वाणि यानि बुटिकानि वादित्राणि तेषां यः शब्दो यश्च निनादः प्रतिशब्दः स त| था तेन 'सवतुडियसहसंनिवारणंति ' पाठे तु सर्वतूर्याणां यः शब्दो ध्वनिर्यश्च संगतो निनादः
For Private And Personal Use Only