________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्या०
देह वमुच्यते परिधीयते यः सोऽवमोचकः, थानरणं तं ' मलए धौय ' अंगप्रतिचारिकाणां मस्तकानि
दालयति दासत्वापनयनार्थ, स्वामिना धौतमस्तकस्य हि दासत्वमपगवतीति लोकव्यवहारः. 'नगरगुत्तिएत्ति' पुरारदान् , चारकशोधनं बंदिमोचनं, मानं समान्यविषयं, नन्मानं तुलारूपं तयोबंधनं. ' सप्निंतरवाहिरियं ' इत्यादि, सहान्यंतरेण नगरमध्यन्नागेन, बाहिरिका नगरबहिर्नागो यत्र तत्तथा, क्रियाविशेषणं चेदं. आसिक्तं गंधोदकबटकदानात् , सन्मार्जितं कचवरशोधनात् , नप. लिप्तं गोमयादिन. भंगाटकादयः प्राखत. 'पहेसत्ति' पंथा सामान्यमार्गः तथा सिक्तानि जना त एव शुचोनि पवित्राणि संमृष्टानि कत्रवरापनयनेन समीकृतानि वा रथ्यांतराणि रथ्यामध्यानि,
आपणवीथयश्च हट्टमार्गा यस्मिंस्तत्तथा. तथा मंचा मालकाः प्रेदणकदृष्ट्टजनोपवेशननिमित्तं, अ. तिमंचास्तेषामप्युपरि ये तैः कलितं, तथा नानाविधरागैः कुसुन्नादिनिषिता ये ध्वजाः सिंहगरुडादिरूपकोपलक्षितबृहत्पट्टरूपाः, पताकाश्च तदितरास्ताभिमंडितं. तथा 'खाश्यं ' छगणादिना मौ लेपनं, नलोश्यं सेटिकादिना कुड्यादिषु धवलनं, तान्यां महितं पूजितं, ते एव वा महितं पूजनं यत्र तत्तथा. अन्ये तु लिप्तमुल्लोचितमुलोचयुक्तं महितं चेति व्याचदते. गोशीर्षस्य चंदनविशेषस्य |
For Private And Personal Use Only