________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
च्या०/ श्वासावपररात्र
संदेह- सेहिं ' इत्यादौ तृतीया सप्तम्यर्थे, यावत् — वीइकतेहिंति ' पूवरत्तावरत्तकालसमयंमित्ति, पूर्वरात्र
| श्वासावपररात्रश्च पूर्वरात्राऽपररात्रः, स एव काललदाणः समयो, न तु सामाचारादिलदाणः, पूर्वरा| वाऽपररात्रकालसमयस्तत्र मध्यरात्रे इत्यर्थः.
श्ह चार्षत्वादेकरेफलोपे पुवरत्तावरत्तेत्युक्तं, अपरात्रशब्दो वायं, अ: गते सर्व गतमितिन्या- यादपगता रात्रिरपरातः, कचिच 'अद्वरत्तावरत्तेति ' पाठः तत्र चाराततदणो योऽपररातस्तत्रेलि
ज्ञेयं. पंचहत्तरीए वासेहिंति, तत्र हासप्ततिवर्षाणि नावन बायुस्तनिर्वाणानंतरं च वर्पवयं साछी श्चाष्टौ मासाश्चतुर्थारकः, जोगमुवागएणंति, अर्थाच्चंडेणेति, आहारवकंतीएत्ति, याहारापकांतेन देवाहारपरित्यागेन, शरीरापक्रांत्या वैक्रियशरीरत्यागेन अथवा थाहारव्युत्क्रांत्या पूर्वाहारोत्पादेन, म. नुष्योचिताहारग्रहणेनेत्यर्थः, एवमन्यदपि पदद्वयं, 'कुचिसि ' कुदौ — गप्नत्ताए ' गर्भतया व्युक्रांत नत्पन्नः, 'चश्सामित्ति' यद्यपि देवानां पएमासावशेषायुषां, माव्यम्लानिः कल्पवृदपकंपः । श्रीहीनाशो वाससां चोपरागः ॥ दैन्यं तंा कामरागांगभंगौ। दृष्टोतिर्वेपथुश्चाऽरतिश्च ।। १॥ | इति नावा जायंते, तथापि तीर्थकरसुराः पुण्योत्कर्षादिझानकांत्यादियुक्ता भवतीति च्यवन नविष्य
For Private And Personal Use Only