________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संदेह- लविशालरमणीयलोचनामिति व्यक्त, प्राग्वत् परनिपाते प्रज्ज्वलंतो दीप्तिमंतौ यो करौ तान्यां गृ. | व्या०
हीतान्यां कमलान्यां मुक्तं दरत्तोयं मकरंदरसो यस्याः सा तथा तां, लीलया न पुनः स्वेदापनो. दार्थ, खेदस्यैवाऽनावात् , वातार्थ वातावक्षेपार्थ कृतो यः पदकस्तालवंतं तेनोपलक्षितां, केचिञ्च लि. लावादकृतपदकेणेति, लीला शोभा तदर्थ परैः सह स्पर्धया वा वादो लीलावादस्तव कृतो विहितः पदः प्रतिझापरिग्रहो येन स तथा, कप्रत्ययेनेति, शोभागुणसमुदयस्य विशेषणतया वा वदयते, तच दुरांतरितत्वात्ततः प्रीतये इति, सुविशदः स्पष्टो न पुनर्जटाजूटवदविवृत्तः, कृष्णः श्यामो घनो. ऽविरलः सूक्ष्मस्तलिनो लंबमानः केशहस्तः केशपाशो यस्याः सा तथा तां ॥४॥
दामस्वप्नः सुगम एव, न वरं सरसकुसुमं यन्मंदारदाम, तेन रमणीयतं रम्यसंजातं सर्व . कं यत्सुरनिकुसुममाव्यं तेन धवलं च तहिलसत्कांतबहुवर्णनक्तिचित्रं चेति कर्मधारयः, अनेन ध. वलवर्णस्याधिक्यं लदितं, षट्पदी मधुकरी जमरा वर्णादिविशिष्टा ब्रमरजातिविशेषास्तेषां गणः स | गुमगुमायमानो मधुरं ध्वननिलीयमानः स्थानांतरादागत्य तत्र लीयमानो गुंजन शब्दविशेषं कुर्वन देशनागेषु तस्मिंस्तस्मिन् देशे यस्य दानः, गमकत्वादेवमपि समासः, ततः पाश्चात्यविशेषणं कर्म
For Private And Personal Use Only