Book Title: Agam Sutra Satik 04 Samavay AngSutra 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
Catalog link: https://jainqq.org/explore/003338/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ नमो नमो निम्मल दसणस्सा आगमसुवाणि (सटीक) भाग:-४ :संशोधक सम्पादकश्चः मुनि दीपरत्नासागर Page #2 -------------------------------------------------------------------------- ________________ posaareena 888 8 : :-:-:-:-: : MARAddreamIIIMARRAHAMAAR AAmananeronmMMARNaawaranmaa yamantana बालब्रह्मचारी श्री नेमिनाथाय नमः नमो नमो निम्मल दंसणस्स श्री आनंद-क्षमा-ललित सुशील-सुधर्मसागरगुरूभ्योनमः आगम सुत्ताणि (सटीक) भाग-४ समवायाङ्गसूत्रम् - संशोधकः सम्पादकश्चः :मुनि दीपरत्नसागर ता. १४/४/२००० रविवार २०५६ चैत्र सुद ११ ( ४५. आगम सुत्ताणि-सटीक मूल्य रू.११०००/ 卐 आगम श्रुत प्रकाशन ॥ - संपर्क स्थल :"आगम आराधना केन्द्र' शीतलनाथ सोसायटी विभाग-१, फ्लेट नं-१३, ४-थी मंझिल, व्हायसेन्टर, खानपुर, अहमदाबाद (गुजरात) 21660868856 0 33506652 8888 98evewww Page #3 -------------------------------------------------------------------------- ________________ समवायाङ्गसूत्रम् समवायाङ्गसूत्रस्य विषयानुक्रमः मूलाड्ताः-३८३ मूलाङ्काः समवायः | पृष्ठाङ्कः| मूलाङ्काः सनपाप. | ५४ प्रथम | द्वितीय तृतीय चतुर्थ पञ्चम सप्तम ६८ अष्टम ७० ८-१० ११-१३ नवम ७२ १४-१८ | दशम ७३ एकादश ७६ २०-२५ द्वादश । ७८ ५५-५१ | पञ्चविंशतितम २। ६०- | षड्विंशतितम । ६१- सप्तविंशतितम १४१ ६२- अष्टाविंशतितम | १५ | ६३- एकोनत्रिंशतम १७ | ६४-९९ | त्रिंशत्तम १८ १००-१०१/ एकत्रिंशतम १९ १०२-१०८ द्वात्रिंशतम २१ | १०९- त्रयस्त्रिंशतम २३ / ११०- | चतुस्त्रिंशतम १११- | पञ्चविंशत् ११२. | षटत्रिंशत् ३२ । ११३ ११३- | सप्तत्रिंशत् ११४- | अष्टत्रिंशत् ११५- | एकोनचत्वारिंशत् । ४० ११६- चत्वारिंशत् | ११७- एकचत्वारिंशत् ४४ | ११८- | द्विचत्वारिंशत् । ४६, ११९. | त्रिचत्वारिंशत् ४७ / १२०- | चतुरचत्वारिंशत् ४९ १२१-१२३, पञ्चचत्वारिंशत् ५० १२४- | षट्चत्वारिंशत् ५२ | १२५. | सप्तचत्वारिंशत् | ५३ | १२६- | अष्टचत्वारिंशत् ७८ ७९ २६. । त्रयोदश २७-३१ चतुर्दश ३२-३७ | पञ्चदश ३८-४१ | षोडश ३६ ७९ ८० ४२- सप्तदश ८० ८१ ८२ ४३.४५ अष्टादश ४६-४९ | एकोनविंसतितम विंशतितम ५१. | एकविंशतितम द्वाविंशतितम त्रयोविशतितम | चतुर्विशतितम ८३ ८४ ८४ Page #4 -------------------------------------------------------------------------- ________________ विषयानुक्रमः मूलाङ्काः समवाय: | पृष्टाङ्क: मूलाङ्काः समवायः पृष्टाङ्कः १२७- एकानपञ्चाशत् १८३ पञ्चाशत् १०३ १०३ 1 ८५ १५३. पञ्चसप्तात ८६ १५४-१५५ पट् सप्तति सप्तसप्तति अष्टसम्मति ८७ | १५८ एकोनाशीति ८८ १५१- अशीति १२९- एकपञ्चाशत द्विपञ्चाशत् १३१- | त्रिपञ्चाशत् १३२. चतुष्पञ्चाशत् १३३- | पञ्चपञ्चाशत् १०४ १०५ | एकाशीति १०७ १३४ षट्पञ्चाशत १०७ १०८ १०९ ११५ १३५- । सप्तपञ्चाशत् अष्टपञ्चाशत् १३७- | एकोनषष्टि १३८- | षष्टि १३९- | एकषष्टि १४०- | द्विषष्टि ११५ ११२ १५३ १४५ ११३ ११४ ११४ ८२ | १६१- । द्वयशीति | ८९ | १६२- | यशीति ९० १६३. चतुरशीति ९१ । १६४ पञ्चाशीति | ९१ १६५. | षडशीति सप्ताशीति ९२ | १६७- | अष्टाशीति ९४ | १६८- । एकोननवति ९४ | १६९. । | नवति १७०- एकनवति ९५, १७१- द्विनवति ९६ | १७२- | त्रिनवति | ९८ | १७३- | चतुर्नवति १७४- पञ्चनवति | ९८ | १७५- षण्णवति | ९९ / १७६- । सप्तनवति १००, १७७. अष्टनवति १०२ १७८- | नवनवति | १०२ १७९ | शत - १८०-३८३ प्रकीर्णकः समवायः ११६ ११६ १४२. चतुःषष्टि १४३. पञ्चषष्टि १४४. षट्षष्टि १४५- सप्तषष्टि १४६- | अटषष्टि १४७- एकोनसप्तति १४८- सप्तति १४९- । एकसप्तति १५० द्विसप्तति १५१- | त्रिसप्तति १५२- १ चतुःप्तति ११७ ११७ ११८ ११८ ११९ १२० १२१ Page #5 -------------------------------------------------------------------------- ________________ ४ समवायाङ्गसूत्रम् (सटीकं) समवायाङ्गसूत्रम् Page #6 -------------------------------------------------------------------------- ________________ આર્થિક અનુદાતા; -પ.પૂ. માલવભુષણ તપસ્વી આચાર્યદેવ શ્રી નવરત્નસાગર સૂરીશ્વરજી મ.સા.ની પ્રેરણાથી શ્રી લાલભાઈ દેવચંદ શાહ તરફથી - નકલ એક. -પ.પૂ. સરળ સ્વભાવી-શ્રીમદ્ ભગવતીસૂત્ર વ્યાખ્યાન પટુ આચાર્યદેવ શ્રી નરદેવસાગરસૂરીશ્વરજી મ. સા. તથા પૂજ્યશ્રીના શિષ્યરત્ન તપસ્વી ગણિવર્યશ્રી ચંદ્રકીર્તિસાગરજી મ. સા.ની પ્રેરણાથી શ્રી પુરુષાદાનીય પાર્શ્વનાથ જે. મૂર્તિ. જૈન સંઘ, દેવકીનંદન સોસાયટી, અમદાવાદ તરફથી નકલ એક. | -પ. પૂ. શાસન પ્રભાવક-ક્રિયારાગી આચાર્યદેવશ્રી વિજય ગઢચકચંદ્ર સૂરીશ્વરજી મ. સા. ની પ્રેરણાથી એક સદગૃહસ્થ તરફથી નકલ એક. -પ.પૂ. સાહિત્યપ્રેમી મુનિરાજ શ્રી સર્વોદય સાગરજી મ.સા.ની પ્રેરણાથી- “અચલગચ્છાધિપતિ પ.પૂ. આ. ભ. શ્રી ગુણસાગરસૂરીશ્વરજી મ. સા.ના શિષ્યરત્ન પ.પૂ. મુનિરાજ શ્રી ચારિત્રરત્નસાગરજી મ. ની ૧૯મી અઠ્ઠાઇ નિમિત્તે-શ્રી ચારિત્રરત્ન ફા.ચે. ટ્રસ્ટ તરફથી નકલ એક. -પ.પૂ. વૈયાવૃત્યકારિકા સાધ્વી શ્રી મલયાશ્રીજી મ.સા.ના શિષ્યા વ્યવહાર વિચક્ષણા પૂ. સાધ્વી શ્રી હિતજ્ઞાશ્રીજી મ. ની પ્રેરણાથી જૈન આરાધના મંદિર- “જ્ઞાનખાતા” તરફથી નકલ એક. | -પ.પૂ. સૌમ્યમૂર્તિ સાધ્વીશ્રી સૌમ્યગુણાશ્રીજી મ.ની પ્રેરણાથી પ. પૂ. ગુરુમાતા-વાત્સલ્યમૂર્તિ સા. શ્રી રત્નત્રયાશ્રીજી મ.ની પંચમી પુન્યતિથિ નિમિત્તે શ્રીમતી લીલમબેન પ્રાણલાલ પી. દામાણી તરફથી નકલ એક. - -પ.પૂ. સ્વનામધન્યા સા. શ્રી સૌમ્યગુણાશ્રીજી તથા તેઓના શિષ્યા સા. શ્રી સમજ્ઞાશ્રીજીની પ્રેરણાથી-૨૦૫૩ના યશસ્વી ચાતુર્માસ નિમિત્તે શ્રી પાર્શ્વપદ્માવતી જૈન સંઘ, પારૂલનગર, અમદાવાદ તરફથી નકલ છે. -પ.પૂ. રનવચારાધકા સાથ્વીથી સૌમ્યગુણાશ્રીજી તથા તેઓશ્રીના શિષ્યા સા. શ્રી સમજ્ઞાશ્રીજીની પ્રેરણાથી સંવત ૨૦૫૪ના નિર્મળ આરાધનામય ચાતુર્માસની સ્મૃતિમાં-ઘાટલોડિયા (પાવાપુરી) જૈન શ્વે. મૂર્તિ. સંઘ, અમદાવાદ તરફથી નકલ એક. Jain Education Intemational For Private & Personal use only Page #7 -------------------------------------------------------------------------- ________________ -પ. પૂ. સાધ્વી શ્રી રત્નત્રયાશ્રીજી મ. ના પરમ વિનેયા સા. શ્રી. સૌમ્યગુણાશ્રીજીની પ્રેરણાથી તેઓના સંસારીભાઈશ્રી ઇન્દ્રવદનભાઈ દામાણીના અનુમોદનીય પુરુષાર્થથી “આગમ દીપ-સંપુટ”ના બદલામાં પ્રાપ્ત રકમમાંથી-નકલ ચાર, -પ.પૂ. પ્રશમરસનિમગ્ના સાધ્વીશ્રી પ્રશમશીલાશ્રીજી મ.ની પ્રેરણાથીસમેતશિખર તિર્થોદ્ધારિકા પ.પૂ. સાધ્વીશ્રી રંજનશ્રીજી મ. સા.ના શિષ્યા અપ્રતિમ વૈયાવૃત્યકારિકા સા. શ્રી મલયાશ્રીજી તત્ શિષ્યા સા. શ્રી નરેન્દ્રશ્રીજી-તત્ શિષ્યા સા. શ્રી પ્રગુણાશ્રીજી મ.ના. આત્મશ્રેયાર્થેઅરિહંત ટાવર, જૈન સંઘ, મુંબઇ તરફથી નકલ એક. | -પ.પૂ. આગમોદ્ધારક આચાર્યદેવશ્રી ના સમુદાયવર્તી પ.પૂજ્ય ' વૈચાવૃત્યકારિકા સા. શ્રી મલયાશ્રીજી મ.ના શિષ્યા પૂ.સા. શ્રી કૈવલ્યશ્રીજી ! મ.ના શિષ્યા પૂ. સા. શ્રી ભવ્યાનંદશ્રીજી મ. સા.ના સુશિષ્યા મિષ્ટભાષી સાધ્વીશ્રી પૂર્ણપ્રજ્ઞાશ્રીજી મ. સા. તથા તેમના વિનિત શિષ્યા સા. શ્રી ! પૂર્ણદર્શિતાશ્રીજી તથા સા. પૂર્ણનંદીતાશ્રીજીની પ્રેરણાથી-સર્વોદય પાર્શ્વનાથ ચેરીટેબલ ટ્રસ્ટ, મુલુન્ડ મુંબઈ તરફથી નકલ એક. -પ.પૂ. વૈયાવૃત્યકારિકા સાધ્વીશ્રી મલયાશ્રીજી મ.ના પ્રશિષ્યા સા. | શ્રી ભવ્યાનંદશ્રીજીમ. ના સુવિનિતા સા. શ્રી કલ્પપ્રજ્ઞાશ્રીજી તથા કોકીલકંઠી સા. શ્રી કૈરવપ્રજ્ઞાથજી ની પ્રેરણાથી -મેહુલ સોસાયટી, આરાધનાભવન, સુભાષનગર, વડોદરાની બહેનો તરફથી નકલ એક -શ્રી વિશાશ્રીમાળી તપગચ્છજ્ઞાતિ-જ્ઞાનખાતું, જૈન પાઠશાળા, જામનગર તરફથી નકલ બે. -શ્રી મંગળ પારેખનો ખાંચો-જૈન શ્વે. મૂર્તિ. સંઘ, અમદાવાદ. તરફથી ૨૦૫૪ના ચાતુર્માસ નિમિત્તે નકલ બે. - શ્રી આકોટા જૈન સંઘ, વડોદરાની બહેનો તરફથી નકલ એક. -શ્રીમતી નયનાબેન રમેશચંદ્ર શાહ, વડોદરાની પ્રેરણાથી આગમોના સેટના બદલામાં પ્રાપ્ત રકમમાંથી નકલ પાંચ, શેષ સર્વે રકમ “અમારા” આજ પર્યન્ત પ્રકાશનોના બદલામાં પ્રાપ્ત થયેલી છે. Page #8 -------------------------------------------------------------------------- ________________ समवायः-१ नमो नमो निम्मल सणस्स पंचम गणधर श्री सुधर्मास्वामिने नमः ४ समवायाङ्गसूत्रं का सटीक चतुर्थं अङ्गसूत्रं मूलं + अयमदेवसूरि विरचिता वृत्तिः । ॥१॥ श्रीवर्द्धमानमानम्य, समयवायाङ्गवृत्तिका । विधीयतेऽन्यशास्त्राणां, प्रायः समुपजीवनात्।। ॥२॥ दुःसम्प्रदायादसदूहनाद्वा, भणिष्यते यद्वितथं मयेह । तद्धीधनैर्मानुकम्पयद्भिः , शोध्यं मतार्थक्षतिरस्तु मैव ।। वृ. इह स्थानाख्यतृतीयाङ्गानुयोगानन्तरं क्रमप्राप्त एव समवायाभिधानचतुर्थाङ्गानुयोगो यतीति सोऽधुनासमारभ्यते, तत्र च फलादिद्वारचिन्ता स्थानाङ्गानुयोगवत् क्रमादवसेया, नवरं समुदायार्थोऽयमस्य, समिति-सम्यक् अवेत्याधिक्येन अयनमयः-परिच्छेदोजीवाजीवादिविधप्रदार्थसार्थस्यवस्मिनसौ समवायः समवयन्ति वा समवतरन्ति संमिलन्ति नानाविधा आत्मादयो वा अभिधेयतया यस्मिन्नसौ समवाय इति। . सच प्रवचनपुरुषस्याङ्गमिति समवायाङ्गम्, तत्र किल श्रीश्रमणमहावीरवर्द्धमानस्वामिनः सम्वन्धी पञ्चमो गणधर आर्यसुधर्मस्वामी स्वशिष्यं जम्बूनामनमभि समवायाङ्गार्थमभिधित्सुः भगवति धर्माचार्ये बहुमानमाविर्भावयन् स्वकीयवचने च समस्तवस्तुविस्तारस्वभावावभासिकेवलालोककलितमहावीरवचननिश्रिततयाऽविगानेन प्रमाणमिदमिति शिष्यस्य मतिमारोपयत्रिदमादावेव सम्बन्धसूत्रमाह - (समवायः-१) मू. (१) सुयं मे आउसंतेणं भगवया एवमक्खायं-(इह खलु समणेणं भगवया महावीरेणं आइगरेणं तित्थगरेणं सयंसंबुद्धणं पुरिसुत्तमेणं पुरिससीहेणं पुरिसवरपुंडरीएणं पुरिसवरगंधहस्थिणा लोगुत्तमेणं लोगनाहेणं लोगहिएणं लोगपईवेणं लोगपञ्जोअगरेणं अभयदएणंचखुदएणं मग्गदएणं सरणदएणं जीवदएणं धम्मदेसएणं धम्मनायगेणं धम्मसारहिणा धम्मवरचाउरंतचक्कवट्टिणा अप्पडिहयवरनाणसंणधरेणं वियदृच्छउमेणं जिणेणं जावएणं तिनेणं तारएं युद्धणं वोहएणं मुत्तेणं मोयगेणं सव्वत्रुणा सव्वदरिसिणा सिवमयलमरुयमणंतक्खयमव्वाबाहमपुणरावित्तिसिद्धिगइनामधेयं ठाणं संपाविउकामेणं इमे दुवालसंगे गणिपिडिगे पन्नते। तंजहा-आयारे १ सूयगडे २ ठाणे ३ समवाए ४ विवाहपन्नत्ती ५ नायधम्मकहाओ६ उवासगदसाओ ७ अंतगडदसाओ ८ अनुत्तरोववाइदसाओ ९ पाहावागरणं १० विवागसुए Page #9 -------------------------------------------------------------------------- ________________ ६ समवायाङ्गसूत्रम् - १/१ ११ दिट्टिवाए १२, तत्थ गं जे से चरत्थे अंगे समवाएत्ति आहिते तस्स णं अयमट्टे पन्नत्ते, तंजहाएगे आया, एगे अणाया, एगे दंडे, एगे अदंडे, एगा किरिआ, एगा अकिरिआ, एगा अकिरिआ, एगे लोए, एगे अलोए, एगे धम्मे, एगे अधम्मे, एगे पुत्रे, एगे पावे, एगे बंधे, एगे मोक्खे, एगे आसवे, एगे संवरे, एगा वेयणा, एगा निजरा १८ । जंबुद्दीवे दीवे एगं जोयणसयसहस्सं आयामविक्खंभेणं पन्नत्ते, अप्पइट्टाणे नरए एगं जोयणसंयसहस्सं आयामविक्खंभेणं पत्रत्ते, पालए जाणविमाणे एगं जोधणसयसहस्सं आयामवि क्खंभेणं पत्र, सव्वट्ठिसिद्धे महाविमाणे एवं जोयणसयसहस्सं आयामविक्खंभेणं पन्नत्ते । अद्दानक्खते एगतारेपन्नत्ते, चित्तानक्खत्ते एगतारे पत्रत्ते, सातिनक्खत्ते एगतारे पन्नत्ते इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं एगं पलिओवमं ठिई पत्रत्ता, इमीसेणं रणपहा पुढवीए नेरइआणं उक्कोसेणं एवं सागरोवमं ठिई. पन्त्रत्ता, दोच्चाए पुढवीए नेरइयाणं जहन्त्रेणं एवं सागरोवमं ठिई पन्नत्ता । असुरकुमाराणं देवाणं अत्थेगइयाणं एगं पलिओंमं ठिई पत्रत्ता, दोच्चाएपुढवीए नेरइयाणं जहत्रेणं एवं सागरोवमं ठिई पन्नत्ता । असुरकुमाराणं देवाणं अत्येगइयाणं एगं पलिओ मं ठिई पत्रत्ता, असुरकुमाराणं देवाणं उक्कोसेणं एवं साहियं सागरोवमं ठिई पन्नत्ता, असुरकुमारिंदवज्जियाणं भोमिज्जाणं देवाणं अत्येगइआणं एवं पलि ओवमं ठिई पत्रत्ता, असंखिजवासाउयसन्निपंचिंदियतिरिक्खजोणियाणं अत्थेrइआणं एवं पलिओवमं ठिई पन्नत्ता, असंखिञ्जवासाउयगन्भवक्कंतियसंणिमणुयाणं अत्थेगइयाणं एवं पलिओवमं ठिई पन्नत्ता । वाणमंतराणं देवाणं उक्कोसेणं एगं पलि ओवमं ठिई पन्नत्ता, जोइसियाणं देवाणं उक्कोसेणं एवं पलिओवमं वाससयसहस्समब्भहियं ठिई पत्रत्ता । 'सोहम्पे कप्पे देवाणं जहनेणं एवं पतिओवमं ठिई पन्त्रता, सोहम्मे कप्पे देवाणं अत्येगइआणं एगं सागरीवं ठिई पन्नत्ता । ईसाणे कप्पे देवाणां जहन्त्रेणं साइरेगं एगं पनिओवमं ठिई पन्नत्ता, ईसाणे कप्पे देवाणं अत्थेगइयाणं एगं सागरोवमं ठिई पत्रत्ता । जे देवा सागरं सुसागरं सागरकंतं भवं मणुं माणुसोत्तरं लोगहियं विमाणं देवत्ताए उववत्रा तेसि णं देवाणं उक्कोसे णं एवं सागरोवमं ठिई पन्नत्ता, ते णं देवा एगस्स अद्धमासस्स आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा, तेसि णं देवाणं एगस्स वाससहस्सस्स आहारट्टे समुपजइ संतेगइया भवसिद्धिया जे जीवा ते एगेणं भवग्गहणेणं सिज्झिस्संति बुज्झिस्संति मुनिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति । वृ. 'श्रुतम् ' आकर्णितं 'मे' मया हे 'आयुष्मन् !' चिरजीवित ! जम्बूनामन् ! 'तेणं'ति योऽसौ निर्मूलोन्मूलितरागद्वेषादिविषमभावरिपुसैन्यतया भुवनभावावभासनसहसंवेदनपुरस्सराविसंवादिवचनतया च त्रिभुवनभवनप्राङ्गणप्रसर्पत्सुधाधवलयशोराशिस्तेन महावीरेण भगवतासमग्रैश्वर्यादियुक्तेन 'एव 'मिति वक्ष्यमाणेन प्रकारेणाख्यातम् - अभिहितमात्मादिवस्तुतत्त्वमिति गम्यते । अथवा 'आउसंतेणं' ति भगवतेत्यस्य विशेषणमायुष्मता चिरजीवितवता भगवतेति, Page #10 -------------------------------------------------------------------------- ________________ ७ समवाय: - १ अथवा पाठान्तरेण मयेत्यस्य विशेषणमिदं आवसता मया गुरुकुले आमृशता वा संस्पृशता वा मया विनयनिमित्तं करतलाभ्यां गुरोः क्रमकमलयुगलमिति, यद्वा 'आउसंतेणं' ति आजुषमाणेन वा प्रीतिप्रवणमनसेति, यदाख्यातं तदधुनोच्यते 'एगे आया' इत्यादि, कस्यांचिद्वाचनायामपरमपि सम्बन्धसूत्रमुपलभ्यते, यथा-' इह खलु समणेणं भगवया' इत्यादि, तामेव च वाचनां बृहत्तरत्वाघ्याख्यास्यामः, इदं च द्वितीयसूत्रं सङ्ग्रहरूप - प्रथमसूत्रस्यैव प्रपञ्चरूपमवसेयम्, अस्य चैवं गमनिका 'इह' अस्मिल्लोके निर्ग्रन्थतीर्थे वा, खलु वाक्यालङ्कारे अवधारेण वा, तथा च इहैव, न शाक्यादिप्रवचनेषु श्राम्यति - तपस्यतीति श्रमणस्तेन, इदं चान्तिमजिनस्य सहसम्पन्नं नामान्तरमेव, यदाह - 'सहस्रं मुइयाए समणे' त्ति, भगवतेति पूर्ववत् महांश्चासौ वीरश्चेति महावीरस्तेन, इदं च महासात्त्विकतया प्राणप्रहाणप्रवणपरीषहोपसर्गनिपातेऽप्यप्रकम्पत्वेन पीयूषपानप्रभुभिराविर्भावितम् आह च- 'अयले भयभेरवाणं खंतिखमे परीसहोवसग्गाणं पडिमाणं पारए देवेहिं (से नामं) कए महावीरे त्ति, कथम्भूतेनेत्याहआदौ - प्राथम्येन श्रुतधर्ममाचारदिग्रन्थात्मकं करोति तदर्थप्रयाणकत्वेन प्रणयतीत्येवंशील आदिकरस्तेन । तथा तरन्ति येन संसारसागरमिति तीर्थं प्रवचनं तदव्यतिरेकादिह सङ्घस्तीर्थं तस्य करणशीलत्वात्तीर्थकरस्तेन, तीर्थकरत्वं च तस्य नान्योपदेशबुद्धत्वपूर्वकमित्यत आह- स्वयम्आत्मनैव नान्योपदेशतः सम्यग्वुद्धो हेयोपादेयवस्तुत्त्वं विदितवानिति स्वयंसम्बुद्धस्तेन - स्वयंसम्बुद्धत्वं चास्य न प्राकृ तस्येव संभाव्यं पुरुषोत्तमत्वादस्येत्यत आह-पुरुषाणां मध्ये तेन तेनातिशयेन रूपादिनोद्गतत्वाद्-उर्ध्ववर्त्तित्वादुत्तमः पुरुषोत्तमस्तेन, अथ पुरुषोत्तमत्वमेव सिंहाद्युपमानत्रयेणास्य समर्थयत्राह - सिंह इव सिंहः पुरुषश्चासौ सिंहश्चेति पुरुषसिंहः, लोकेन हि सिंहे शौर्यमतिप्रकृ ष्टमभ्युपगतमतः शौर्ये स उपमानं कृतः । शौर्यं तु भगवतो बाल्ये प्रत्यनीकदेवेन भाप्यमानस्याप्यभीतत्वात् कुलिशकठिनमुष्टिप्रहारप्रहति प्रवर्द्धमानाशरीरकुब्जताकरणाच्च इत्यतस्तेन, तथा वरं च तत्पुण्डरीकं च वरपुण्डरीकंधवलं सहस्रपत्रं पुरुष एव वरपुण्डरीकं पुरुषवरपुण्डरीकं, धवलता चास्य भगवतः सर्वाशुभमलीमसरहत्वात् सर्वैश्च शुभैरनुभावैः शुद्धत्वादित्यतस्तेन । तथा वरश्चासौ गन्धहस्ती च वरगन्धहस्ती पुरुष एव वरगन्धहस्ती पुरुषवरगन्धहस्ती, यथा गन्धहस्तिनो गन्धेनैव सर्वगजा भज्यन्ते तथा भगवतस्तद्देशविहरणेन इतिपरचक्रदुर्भिक्षजनडमरकादीनि दुरितानि शतयोजनमध्ये नश्यन्तीति अतस्तेन पुरुषवरगन्धहस्तिना । न भगवान् पुरुषाणामेवोत्तमः किन्तु सकलजीवलोकस्यापीत्यत आह- लोकस्य तिर्यग्नरनारकनाकिलक्षणजीवलोकस्योत्तमः चतुस्त्रिं द्बुद्धातिशयाद्यसाधारणगुणगणोपेततया सकलसुरासुरखचरनरनिकरनमस्यतया च प्रधानो लोकोत्तमस्तेन । लोकोत्तमत्वमेवास्य पुरुस्कुर्वन्नाह-लोकस्य सञ्चिभव्यलोकस्य नाथः प्रभुर्लोकनाथस्तेन नाथत्वं चास्य ‘योगक्षेमकृन्नाथ' इति वचनादप्राप्तस्य सम्यग्दर्शनादेर्योगकरणेन लब्धस्य तस्यैव पालनेन चेति, लोकनाथत्वं च तात्त्विकंतद्धितत्वे सति सम्भवतीत्याह-लोकस्य एकेन्द्रियादिप्राणिगणस्य हितः- आत्यन्तिकतद्रक्षाप्रकर्षप्ररूपणं नानुकूलवर्ती लोकहितस्तेन, यदेतन्नाधत्वं हितत्वं Page #11 -------------------------------------------------------------------------- ________________ समवायाङ्गसूत्रम्-१/१ वा तद्भाव्यानां यथावस्थितसमस्तवस्तुस्तोमप्रदीपनेन नान्यथेत्याह - लोकस्य-विशिष्टतिर्यग्नरामररूपस्यान्तरमितिरनिकरनिराकरणेन प्रकृष्टपदार्थप्रकाशकारित्वाप्रदीप इव प्रदीपो लोकप्रदीपस्तेन, इदं च विशेषणं द्रष्टुलोकमाश्रित्योक्तम् - अथ श्यलोकमाश्रित्याह-लोकस्य-लोक्यते इति लोक इति व्युत्पत्त्या लोकालोकरूपस्य समस्तवस्तुस्तोमस्वभावस्याखण्डमार्तमण्डलमिव निखिलभावस्वभावावभासनसमर्थकेवलालोकपूर्वकप्रवचनप्रभापटलप्रवर्तेन प्रद्योतं-प्रकाशंकरोतीत्येवंशीलो लोकप्रद्योतकरस्तेन, ननु लोकनाथत्वादिविशेषणयोगी हरिहरहिरण्यगर्भादिरपि तत्तीर्थिकमतेन सम्भवतीति कोऽस्य विशेष इत्याशङ्कायां तद्विशेषाभिधानायाह नभयं दयते-प्राणापहरणरसिकोपसर्गकारिण्यपि प्राणिनि ददातीत्यभयदयः अभया वासर्वप्राणिभयपरिहारवती दया-घृणा यस्यासावभयदयो, हरिहरादिस्तु नैवमिति, तेनाभवदयेन, न केवलमसावपकारकारिणामप्यनर्धपरिहारमानं करोति अपित्वर्थप्राप्तिं करोतीति दर्शयन्नाह। चक्षुरिव चक्षु-श्रुतज्ञानं शुभाशुभार्थविभागकारित्वात्तद्दयते इति चक्षुर्दयस्तेन, यथा हि लोके चक्षुर्दत्त्वा वाच्चितस्थानमार्ग दर्शयन् महोपकारी भवतीत्येवमिहापीति दर्शयन्नाह मार्ग-सम्यग्दर्शनज्ञानचारित्रात्मकं परमपदपथं दयत इति मार्गदयस्तेन, यथा हि लोके चक्षुरुदघाटनं मार्गदर्शनं च कृत्वाचौरादिविलुप्तान् निरुपद्रवं स्थान प्रापयन् परमोपकारी भवति एवमिहापीति दर्शयन्नाह-शरणं-त्राणमज्ञानोपद्रवोपहतानां तद्रक्षास्थानं तच्च परमार्थतो निर्वाणं तद्दयत इति शरणदयस्तेन। यथाहि लोके चक्षुर्मार्गशरणदानात् दुःस्थानांजीवितव्यं ददाति एवमिहापीति दर्शयन्नाहजीवनं जीवो-भावप्राणधारणमरणधर्मत्वमित्यर्थस्तं दयत इति जीवदयो जीवेषु वा दया यस्य स जीवदयोऽतस्तेन, इदं चान्तरोक्तं विशेषणकदम्बकं भगवतो धर्ममयमूर्तित्वात्सम्पन्नमिति धर्मात्मकतामस्थान्य- विशेषणपञ्चकनाह-धर्म-श्रुतचारित्रात्मकं दुर्गतिप्रपतज्जन्तुधारणस्वभावं दयतेददातीति धर्मदयस्तेन, तद्दानं चास्य तद्देशनादेवेत्यत आह - धर्मम्-उक्तलक्षणं देशयति-कथयतीतिधर्मदेशकस्तेन, धर्मदेशकत्वंचास्यधर्मस्वामित्वे सति न पुनर्यथा नटस्येति दर्शयत्राह - धर्मस्य-क्षायिकज्ञानदर्शनचारित्रात्मकस्य नायकः-स्वामी यथावत्पालनाद्धर्मनायकस्तेन, तथाधर्मस्य सारथिधर्मसारथि, यथारथस्य सारथीरथं रथिकमश्वांश्च रक्षति एवं भगवांश्चारित्रधङ्गिानां संयमात्मप्रवचनाख्यानां रक्षणोपदेशाद्धर्मसारधिर्भवतीति तेन धर्मसारधिना, तथा त्रयः समुद्राश्चतुर्थो हिमवान् एते चत्वारः अन्ताः-पर्यन्तास्तेषु स्वामितया भवतीति चातुरन्तः स चासौ चक्रवर्ती च चातुरन्तचक्रवर्ती वरश्चासौ पृथिव्याः चातुरन्तचक्रवर्ती चेति वरचातुरन्तचक्रवर्ती-राजातिशयः धर्मविषये वरचातुरन्तचक्रवर्ती धर्मवरचातुरन्तचक्रवर्ती, यथा हिपृथिव्यां शेषराजातिशायी वरचातुरन्तचक्रवर्ती भवतितधा भगवान् धर्मविषये शेषप्रणेतृणां मध्येसातिशयत्वात्तथोच्चतइति तेन धर्मवरचातुरन्तचक्रवर्तिना, एतच्च धर्मदायकत्वादिविशेषणपञ्चकं प्रकृष्टज्ञानादियोगे सति भवतीत्यत आह - अप्रतिहते-कटकड्यपर्वतादिभिरस्खलिते अविसंवादकेवाअत एव क्षायिकत्वाद्वावरेप्रधाने ज्ञानदर्शने केवललक्षणे धरयतीति अप्रतिहतवरज्ञानदर्शनधरस्तेन, एवंविधसंवेदन Page #12 -------------------------------------------------------------------------- ________________ समवाय: - १ ९ संपदुपेतोऽपि छद्मवान् मिथ्योपदेशित्वान्नोपकारीति निश्छद्यताप्रतिपादनायास्याह, अथवा कथमस्यप्रतिहतसंवेदनत्वंसम्पन्नं ? अत्रोच्यते, आवरणाभाव। एतदेवाह - व्यावृत्तं निवृत्तमपगतं छद्म-शठत्वमावरणं वा यस्य स तथा तेन व्यावृत्तछद्मना मायावरणयोश्चाभावोऽस्य रागादिजयाज्जात इत्यत आहजयति-निराकरोति रागद्वेषादिरूपानरातीनिति जिनस्तेन, रागादिजयश्चास्य रागादिस्वरूपतज्जयोपायज्ञानपूर्वक एव भवतीत्येतदस्याह-जानाति छाद्मस्थिकज्ञानचतुष्टयेनेति ज्ञापकस्तेन, अनन्तरमस्य स्वार्थसम्पत्त्युपाय उक्तः अधुना स्वार्थसम्पत्तिपूर्वकं परार्थसम्पादकत्वं विशेषणषट्केनाह-तीर्ण इव तीर्ण, संसार- सागरमिति गम्यते, तेन, तथा तारयति परानप्युपदेशवर्त्तिन इति तारकस्तेन, तथा बुद्धेन जीवादि- तत्त्वं, तथा बोधकेन जीवादित्तत्वमेवापरेषां । तथा मुक्तेन बाह्याभ्यन्तरग्रन्थिबन्धनात्, मोचकेन तत एव परेषां तथा मुक्तत्वेऽपि सर्वज्ञेन सर्वदर्शिना, न तु मुक्तावस्थायां दर्शनान्तराभिमतपुरुषेणेव भाविजडत्वेन, तथा शिवं सर्वाबाधारहितत्वात् । अचलं स्वाभाविकप्रायोगिकचलनहेत्वभावात् । अरुजम् - अविद्यमानरोगं, शरीरमनसोरभावात्, अनन्तमनन्तार्थविषयज्ञानस्वरूपत्वात् अक्षयम्-अनाशं साद्यपर्ययवसितस्थितिकत्वात्, अक्षतं वा परिपूर्णत्वात् पूर्णिमाचन्द्रमण्डलवत्, अव्याबाधमपीडाकारित्वात् । अपुनरावर्तकम् अविद्यमानपुनर्भवावतारं, तद्वीजभूतकर्माभावात् सिद्धिगतिरिति नामधेयं यस्य तत्सिद्धिगतिनामधेयं तिष्ठति यस्मिन् कर्मद्विकाररहितत्वेन सदाऽवस्थितो भवति तत्स्थानंक्षीणकर्मणो जीवस्य स्वरूपं लोकाग्रंवा, जीवस्वरूपविशेषणानि तु लोकाग्रस्याधेयधर्माणामाधारेऽध्यारोपादवसेयानि, तदेवंभूतं स्थानं सम्प्राप्तुकामेन यातुमनसा न तु तव्यासेन, तत्प्राप्तस्याकरणत्वेन प्रज्ञापनाऽभावात्, प्राप्तुकामेनेति यदुच्यते तदुपचाराद्, अन्यथा हि निरभिलाषा एव भगवन्तः केवलिनो भवन्ति, 'मोक्षे भवे च सर्वत्र, निस्पृहो मुनिसत्तम' इति वचनादिति । तदेवमगणितगुणगणसम्पदुपेतेन भगवता 'इमं' ति इदं वक्ष्यमाणतया प्रत्यक्षमासन्नं च द्वादशाङ्गानि यस्मिंस्तद् द्वादशाङ्ग गणिनः आचार्यस्य पिटकमिव पिटकं गणिपिटकं, यथा हि वालक वाणिजकस्य पिटकं सर्वस्वाधारभूतं भवति एवमाचार्यस्य द्वादशाङ्गं ज्ञानादिगुणरत्नसर्वस्वाधारकल्पं भवतीति भावः । प्रज्ञप्तं तीर्थङ्करनामकर्मोदयवर्तितया प्रायः कृतार्थेनापि परोपकाराय प्रकाशितं, 'तद्यथे'त्युदाहरणोपदर्शने । आचार इत्यादि द्वादश पदानि वक्ष्यमाणनिर्वचनानीति कण्ट्यानि, 'तत्थ णं'ति तत्र-द्वादशाङ्गे णमित्यलङ्कारे यत्तच्चतुर्थमङ्गं समवाय इत्याख्यातं तस्यायमर्थ आत्मादि अभिधेयो भवतीति गम्यते, 'तद्यथे 'ति वाचनान्तरद्वितीयसम्बन्धसूत्रव्याख्येति । इह च विदुषा पदार्थसार्थमभिदधता सक्रम एवासावभिघातव्य इति न्यायः, तत्राचार्य एकत्वादिसङ्ख्याक्रमसम्बन्धानर्थान् वक्तुकाम आदावेकत्वविशिष्टानात्मनश्च सर्वपदार्थभोजकत्वेन प्रधानत्वादात्मादीन् सर्वस्य वस्तुनः सप्रतिपक्षत्वेन सप्रतिपक्षान् 'एगे आया' इत्यादिभिरष्टादशभि सूत्रैराह, स्थानाङ्गोक्तार्थानि चैतानि प्रायस्तथापि किच्चिदुच्यते । एक आत्मा, कथच्चिदिति गम्यते, इदं च सर्वसूत्रेष्वनुगमनीयं, तत्र प्रदेशार्थतया असङ्ख्या Page #13 -------------------------------------------------------------------------- ________________ समवायाङ्गसूत्रम् - १/१ तप्रदेशोऽपि जीवो द्रव्यार्थतया एकः, अथवा प्रतिक्षणं पूर्वस्वभावक्षयापरस्वरूपोत्पादयोगेनानन्तभेदोऽपि कालत्रयानुगामिचैतन्यमात्रापेक्षया एक एव आत्मा, अथवा प्रतिसन्तानं चैतन्यभेदेनानन्तत्वऽप्यात्मनां सङ्ग्रहनयाश्रितसामान्यरूपपेक्षयैकत्वमात्मन इति । तथा न आत्मा अनात्मा - घटादिपदार्थः, सोऽपि प्रदेशार्थतया सङ्क्षेययासङ्घयेयानन्तप्रदेशोऽपि तथाविधैकपरिणामरूपद्रव्यार्थापेक्षया एक एव एवं संतानापेक्षयाऽपि, तुल्यरूपापेक्षया तु अनुपयोगलक्षणैस्वभावयुक्तत्वात्कथच्चिद्भिन्नस्वरूपाणामपि धर्मास्तिकायादीनामनात्मनामेकत्व १० भवसेयमिति । तथा एको दण्डोदुष्प्रयुक्तमनोवाक्कायलक्षणो हिंसामात्रं वा, एकत्वं चास्य सामान्यनयादेशाद, एवं सर्वत्रैकत्वमवसेयं । तथैकोऽदण्डः प्रशस्तयोगत्रयमहिंसामात्रं वा । तथैका क्रिया- कायिक्यादिका आस्तिक्यमात्रं वा । तथैका अक्रियायोगनिरोधलक्षणा नास्तिकत्वं वा । तथैको लोकः, त्रिविधोऽप्यसङ्घयेयप्रदेशोऽपि वा द्रव्यार्थतया । तथा एकोऽलोकः, अनन्तप्रदेशोऽपि द्रव्यार्थतया, अथवैते लोकालोकयोर्बहुत्वव्यवच्छेदनपरे सूत्रे, अभ्युपगम्यन्ते च कैश्चिद्बहवो लोकाः, अतस्तद्विलक्षणा अलोका अपि तावन्त एवेति, एवं सर्वत्र गमनिका कार्या । नवरं धर्मो-धर्मास्तिकायः, अधर्म-अधर्मास्तिकायः, पुण्यं शुभं कर्म, पापम्-अशुभं कर्म, बन्धो जीवस्य कर्मपुदगलसंश्लेषः, स चैकः सामान्यतः, सर्वकर्मबन्धवयवच्छेदावसरेवा पुनर्बन्धाभावाद्, अनेनोद्देशेन मोक्षाश्रवसंवरवेदनानिर्जराणामप्येकत्वमवसेयमिति । इह चानात्मग्रहणेन सर्वेषामनुपयोगवतामेकत्वं प्रज्ञाप्य पुनर्लोकादितया यदेकत्वप्ररूपणं तत्सामान्यविशेषापेक्षमवगन्तव्यमिति । एवं चात्मादीनां सकलशास्त्रपञ्चानमर्थानां प्रत्येकमेकत्वमभिधाय अधुनात्मपरिणामरूपाणामर्थानां तदेवाह 'जम्बू' इत्यादि सूत्रसप्तकमाश्रयविशेषाणां तथा 'इमीसे रयणे 'त्यादिसूत्राष्टथदशकमा श्रयिणां स्थित्यादिधर्माणां प्रतिपानपरं सुबोधं, नवरं 'जम्बुद्दीवे दीवे' इह सूत्रे 'आयामविक्खंभेणं' ति क्वचित्पाठो दृश्यते, क्वचित्तु 'चक्क वालविक्खंभेणं'ति तत्र प्रथमः सम्भवति, अन्यत्रापि तथा श्रवणात्, सुगमश्च, द्वितीयस्त्वेवं व्याख्येयः चक्रवालविष्कम्भेन-वृत्तव्यासेन, इदं च प्रमाणयोजनमंवसेयम्, यदाह - 11911 "आयङ्गुलेण वत्थु उस्सेहपमाणओ मिणसु देहं । नगपुढविविमाणाइं मिणसु पमाणंगुलेणं तु ॥ तथा पालकं- यानविमानं सौधर्मेन्द्रसम्बन्ध्याभियोगिकपालकाभिधानदेवकृतं वैक्रि यं, यानं - गमनं तदर्थं विमानं यायतेऽनेनेति यानं तदेव वा विमानं यानविमानं पारियानिकमिति यदुच्यते 'अत्थी' त्यादि, अस्ति-विद्यते एकेषां केषाञ्चिनैयिकाणामेकं पल्योपमं स्थितिरितिकृत्वा ‘प्रज्ञप्ता' प्रवेदिता मया अन्यैश्च जिनैः, सा चतुर्थे प्रस्तटे मध्यमाऽवसेयेति, एवमेकं सागरोपमं त्रयोदशे प्रस्तटे उत्कृष्टा स्थिति इति । 'असुरिन्दवज्जियाणं' ति चमरबलिवर्जितानां 'भोमेजाणं' ति भवनवासिनां भूमौपृथिव्यां रत्नप्रभाभिधानायं भवत्वात्तेषामिति, तेषां चैकं पल्योपमं मध्यमा स्थितिर्यत उत्कृष्टा देशोने द्वे पल्योपमे सा, आह च- “दाहिण दिवढ पलियं दो देसूणुत्तरिल्लाणं ति, 'असंखेजे' त्यादि, असङ्घये Page #14 -------------------------------------------------------------------------- ________________ समवायः -१ यानि वर्षाण्यायुर्येषां ते तथा ते च ते सज्ज्ञिनश्च-समनस्कास्ते च ते पञ्चेन्द्रियतिर्यग्योनिकाचेत्यसङ्ख्येयवर्षायुः सज्ज्ञिपञ्चेन्द्रियतिर्यग्योनिकास्तेषा केषाच्चिद् ये हेमवतैरण्यवतवर्षयोरुत्पन्नास्तेषामेकं पल्योपमं स्थिति, एवं मनुष्यसूत्रमपि। नवरंगर्भ-गर्भाशये व्युत्क्रान्ति-उत्पत्तिर्येषां ते गर्भव्युत्क्रान्तिका न समूर्छनजा इत्यर्थः । 'वाणमन्तराणंदेवाणं'ति, देवानामेवनतुदेवीनां,तासामर्द्धपल्योपमस्य प्रतिपादितत्वात्, 'जोइसियाणं देवाणं ति चन्द्रविमानदेवानां, न सूर्यादिदेवानां, नापिचन्द्रादिदेवीनां, 'पलियंच सयसहस्सं चन्दाणवि आउयंजाण' इतिवचनात् । ___ 'सोहम्मेकप्पे देवाणं तिइहदेवशब्देन देवा देव्यश्च गृहीताः, सौधर्मे हि पल्योपमाद्धीनतरा स्थितिर्जघन्यतोऽपि नास्ति, इयं च प्रथमप्रस्तटेऽवसेया, 'सोहम्मे कप्पे अत्थे गइयाणं देवाणं एगंसागरोवम'मिति,अत्र देवानामेव ग्रहणंन तुदेवीनां, उत्कृष्टतोऽपितत्र तासांपञ्चाशत्सल्योपमस्थितिकत्वात्, तथा एकं सागरोपममिति मध्यमस्थित्यपेक्षया, उत्कर्षतस्तत्र सागरोपमद्वयसद्भावात्, प्रस्तटापेक्षया त्वेषा सप्तमे प्रस्तटे मध्यमावसेया। 'ईसाणे कप्पेदेवाणमित्यत्रदेवग्रहणेन देवादेव्यश्चगृह्यन्ते, यतस्तत्रसातिरेकपल्योपमादन्याजधन्यतः स्थितिरेव नास्ति, 'ईसाणे कप्पे देवाणं अत्यंगइयाण'मित्यत्रदेवानामेव ग्रहणन देवीनां, तत्र तासामुत्कर्षतोऽपि पच्चपञ्चाशत्पल्योपमस्थितिकत्वादिति, तथा ये देवाः सागरंसागराभिधानमेवंसुसागरंसागरकान्तंभवंमनुमानुषोत्तरंलोकहितमिह चकारोद्रष्टव्यः, समुच्चयस्य द्योतनीयत्वाद्, विमानं-देवनिवासविशेषमासाद्येति शेषः, देवत्वेन न तु देवीत्वेन तासां सागरोपमस्थितेरसम्भवात् उत्पन्ना-जातास्तेषांदेवीनामेकंसागरोपमंस्थिति, एतानिच विमानानि सप्तमे प्रस्तटेऽवसेयानि । स्थित्यनुसारेण च देवानामुच्छ्वासादयो भवन्तीति तान् दर्शयन्नाह-'ते णमित्यादि, येषां देवानामेकं सागरोपमं स्थितिस्ते देवाणमित्यलारेअर्द्धमासस्यान्ते इतिशेषः आनन्तिप्राणन्ति, एतदेवक्रमेणव्याख्यानयन्नाह-उच्छ्वसन्ति निश्वसन्ति, वाशब्दाःविकल्पार्था, तथातेषामेववर्षसहस्रस्यान्तेइति शेषः, आहारार्थ-आहारप्रयोजनमाहारपुद्गलानांग्रहणमाभोगतो भवति, अनाभोगतस्तुप्रतिसमयमेव विग्रहादन्यत्र भवतीति, गाथेह॥१॥ 'जस्स जइ सागरोवमाइं ठिइ तस्स तत्तिएहिं पक्खेहि। ऊसासो देवाणं वाससहस्सेहि आहारो॥ त्ति सन्ति-विद्यन्ते एगइया एके केचन भवसिद्धिय'तिमवा-भाविनी सिद्धि-मुक्तिर्येषां ते भवसिद्धिकाः-भव्याः "भवग्गहणेणंति भवस्य-मनुष्यजन्मनो ग्रहणम्-उपादानं भवग्रहणं तेन सेत्स्यन्तिअएविधमहर्द्धिप्राप्तया भोत्स्यन्ते केवलज्ञानेतत्वं मोक्षन्ति कर्मराशेः परिनिर्वास्यन्तिकर्मकृतविकारविरहाच्छीतीभविष्यन्ति, किमुक्तं भवति ?-सर्वदुःखानामन्तं करिष्यन्तीति । सामान्यनयाश्रयणादेकतया वस्तून्यभिधायाधुना विशेषनयाश्रयणादित्वेनाह समवायः-१ समाप्तः मुनि दीपरत्नसागरेण संशोधिता-सम्पादिता अभय देवसूरि विरचिता समावायाझे प्रथम समवाय टीका परिसमाप्ता। Page #15 -------------------------------------------------------------------------- ________________ १२ समवायाङ्गसूत्रम्-२/२ समवायः-२ मू. (२) दो दंडा पन्नत्ता, तं. अट्ठादंडे चेव अणट्ठादंडे चेव । दुवे रासी पत्ता, तंजहा- जीवरासी चेव अजीवरासी चेव । दुविहे बन्धणे पन्नत्ते, तंजहा-रागबन्धणे चेव दोसबन्धणे चेव । पुवाफग्गुणीनक्खत्ते दुतारे पं० उत्तराफग्गुणी नक्खते दुतारे पं० पुव्वाभद्दवया नक्खत्ते दुतारे पं० उत्तराभवया नक्खत्ते दुतारे पं० । इमीसे गं रयणप्पहाए पुढवीए अत्थेगइयाणं नेरइयाणं दो पलिओवमाई टिई पं० दुखाए पुढवीए अत्थेगइयाणं नेरइयाणं दो सागरोवमाई टिई पं० । असुरकुमाराणं देवाणं अत्थेगइयाणं दो पतिओवमाई टिई पं० असुरकुमारिंदवजियाणं भोमिज्जाणं देवाणं उक्कोसेणं देसूणाई दो पलिओवमाइं ठिई पं० । असंखिज्जवासाउयसन्निपंचेदियमाणुतिरिक्खजोणिआणं अत्थेगइयाणं दो पनिओवमाइं टिई पं० असंखिजवासाउयसन्नि० मुणास्साणं अत्थेगइयाणं देवाणं दो पलिओवमाई ठिई पं० । सोहम्मे कप्पे अत्येगइयाणं देवाणं दो पलिओवमाइ ठिई पं० इसाणे कप्पे अत्थेगइयाणं देवाणं दो पलिओवमाइं ठिई पं० सोहम्मे कप्पे अत्थेगइयाणं देवाणं उक्कोसेणं दो सागरोवमाई टिई पं० ईसाणे कप्पे देवां उक्कोसेणं साहियाइं दो सागरोवमाई टिई पं० । सकुमारे कप्पे देवाणं जहनेणं दो सागरोवमाई ठिई पं० माहिंदे कप्पे देवाणं जहन्त्रेणं साहियाई दोसागरोवमाई ठिई प० । जे देवा सुभं सुभकं तं सुभवनं सुभगंधं सुभलेसं सुभफासं सोहम्मवडिंसगं विमाणं देवत्ताए उववत्रा तेसि णं देवाणं उक्कोसेणं दो सागरोवमाई ठिई पं० तेणं देव दोण्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसि णं देवाणं दोहिं वाससहस्सेहिं आहारट्टे समुप्पज्जइ अत्थेगइया भवसिद्धिया जीवा जे दोहिं भवग्गहणेहिं सिज्झिस्संति वुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति । वृ. 'दो दंडे' त्यादि सुगममाद्विस्थानकसमाप्तेः, नवरमिह दण्डराशिबन्धनार्थं सूत्राणां त्र्यं नक्षत्रार्थं चतुष्टयं स्थित्यर्थं त्रयोदशक मुच्छ्वासाद्यर्थं त्रयमिति, तत्रार्थेन - स्वपरोपकारलक्षन प्रयोजनेन दण्डो - हिंसा अर्थदण्डः एतद्विपरीतोऽनर्थदण्ड इति । तथा रत्नप्रभायां द्विपल्योपमा स्थितिश्चतुर्थप्रस्तटे मध्यमा, द्वितीयायां द्वे सागरोपमे स्थिति षष्ठप्रस्तटे मध्यमा ज्ञेया, तथा असुरेन्द्रवर्जितभवनवासिनां द्वे देशोने पल्योपमे स्थितिरौदीच्यनागकुमारादीनाश्रित्यावसेया । यत आह-'दो देसूणुत्तरिल्लाणं ति, तथा असमयेयवर्षायुषां पञ्चेन्द्रियतिरश्चां मनुष्याणां च हरिवर्षरम्यकवर्षजन्मनां द्विपल्योपमा स्थिरिति । समवायः-२ समाप्तः - मुनि दीपरत्नसागरेण संशोधिता सम्पादिता अभयदेवसुरि विरचिता समवायाङ्गे द्वितीय समवायटीका परिसमाप्ता । Page #16 -------------------------------------------------------------------------- ________________ समवायः-३ १३ (समवायः-३) मू. (३) तओ दंडा पं० तं० -मणदण्डे वयदंडे कायदंडे, तओ गुत्तीओ पं० तंजहा-मणगुत्ती वयगुत्ती कायगुत्ती। तओ सल्ला पं० [तं० -मायासल्लेणं नियाणसल्ले णं मिच्छादसणसल्लेणं । तओ गारवा पं० तं० -इद्धीगारवेणं रसगारवेणं सायागारवेणं । तओ विराहणा पं० २० नाणविराहणा दंसणविराहणा चरित्तविराहणा। मिगसिरनक्खत्ते तितारे पं०, पुस्सनरखत्तेतितारे पं जेट्टानक्खत्ते तितारेपं अभीइनक्खते तितारे पं सवणनक्खत्ते तितारे पं० अस्सिणिनक्खत्ते तितारे पं भरणीनक्खत्ते तितारे पं०॥ इमीसे णं रयणप्पभाए पुढवीए अगइयाणं नेरइयाणं तिन्नि पलिओवमाइं टिई पं० दोचाए णं पुढवीए नेरइयाणं उक्कोसेणं तिन्नि सागरोवमाइंटिई पं० तच्चाए णं पुढवीए नेरइयाणं जहन्नेणं तिन्नि सागरोवमाई ठिई पं०। असुरकुमाराणं देवाणं अत्थेगइयाणं तिन्नि पलिओवमाइं ठिई ५० असंखिजवासाउयसन्निपंचिंदियतिरिक्खजोणियाणं उनोसेणं तिन्नि पलिओवमाइं ठिई पं० असंखिञ्जवासाउयसन्निगब्भवतियमणुस्साणं उक्कोसेणं तिन्नि पलिओवमाइं ठिई पं०।। सोहम्मीसाणेसु अत्थेगइयाणं तिन्नि पलिओवमाई ठिई पं० सणंकुमारमाहिंदेसु कप्पेसु अत्थेगइयाणं देवाणं तिनि सागरोवमाइं ठिई, पं०। जे देवा आभंकरं पभंकरं आभंकरपभंकरचंदं चंदावत्तं चंदप्पभं चंदकंत दंतवनं चंदलेसं चंदज्झयं चंदसिंगं चंदसिटुं चंदकूडं चंदुत्तरवडिंसगं विमाणं तेवत्ताए उववन्ना तेसिणं देवाणं उक्कोसेणं तिन्नि सागरोवमाइंटिई पं० तेणं देवा तिण्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसिणं देवाणं उक्कोसेणं तिहिं वाससहस्सेहिं आहारट्टे समुप्पाइ। संतेगइया भवसिद्धियाजीया जे तिहिं भवग्गहणेहिं सिज्झिस्संति बुझिस्संतिमुचिस्पति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति। वृ.'तओ' इत्यादि सर्वं सुगम, नवरमिह दण्डगुप्तिशल्यगौरवविराधनार्थं सूत्राणां पञ्चकं नक्षत्रार्थं सप्तकं, स्थित्यर्थं नवकम्, उच्छ्वासाद्यर्थं त्रयमिति । तथा दण्डयते चारित्रैश्वर्यापहारतोऽसारीक्रियते एभिरात्मेति दण्डाः-दुष्प्रयुक्तमनःप्रभृतयः मन एव दण्डो मनोदण्डो मनसा वा दुष्प्रयुक्तेनात्मनो दण्डो-दण्डनं मनोदण्डः एवमितरावपि, तथा। गोपनानि गुप्तयः-मनःप्रभृतीनामशुभप्रवृत्तिनिरोधनानि शुभप्रवृत्तिकरणानि चेति । तथा तोमरादिशल्यानीव शल्यानि दुःखदायकत्वात् मायादीनि, तत्र माया-निकृति सैव शल्यं मायाशल्यं 'ण'मित्यलङ्कारे एवमितरे अपि । नवरं निदानं देवादिऋद्धीनां दर्शनश्रवणाभ्यामितो ब्रह्मचर्यादेरनुष्ठानान्ममैता भूयासुःइरत्यध्यवसायो मिध्यादर्शनम्-अतत्त्वार्थश्रद्धानमिति। तथा गौरवाणि-अभिमानलोभाभ्यामात्मनोऽशुभभावगुरुत्वानि तानि च संसारचक्रवाल Page #17 -------------------------------------------------------------------------- ________________ १४ समवायाङ्गसूत्रम्-३/३ - परिभ्रमणहेतुकर्मनिदानानि, तत्र ऋध्या-नरेन्द्रादिपूज्याचार्यत्वादिलक्षणया गौरवम्, ऋद्धिप्राप्त्यभिमानतप्राप्तिप्रार्थनाद्वारेणात्मनोऽशुभभावगौरवमित्यर्थः, एवंरसेनगौरवरसगौरवंसातया गौरवं सातगौरवं चेति। तथा विराधनाः-खण्डनाः, तत्र ज्ञानस्य विराधना ज्ञानविराधना-ज्ञानप्रत्यनीकतानिह्नवादिरूपा एवमितरे अपि। नवरं दर्शनं सम्यग्दर्शनं क्षाधिकादिचारित्रं-सामायिकादीति । तथा असद्ध्यातवर्षायुषां पञ्चेन्द्रियतिर्यगमनुष्याणां देवकुरुत्तरकुरुजन्मनां त्रीणि पल्योपमानीति,तथाआभङ्करप्रमङ्करं आमङ्करप्रभङ्करं चन्द्रंचन्द्रावर्तचन्द्रप्रभंचन्द्रकान्तं चन्द्रवन चन्द्रलेश्यं चन्द्रध्वजं चन्द्रशृङ्गचन्द्रसृष्ट चन्द्रकूटं चन्द्रोत्तरावतंसकं विमानमित्यादि। समवायः-३ समाप्तः मुनि दीपलसागरेण संशोधिता सम्पादिता अभयदेवसूरि विरचिता समवायाज द्वितीय समवाय टीका परिसमाप्ता। (समवायःमू() चत्तारि कसाया प०२०-कोहकसाए माणकसाए मायाकसाए लोभकसाए। चतारिझाणा प० तं०-अट्टज्झाणे रुद्दज्झाणे धम्मज्झाणे सुक्कज्झाणे। पत्तारि विगहाओ प० तं० -इथिकहा भत्तकहा रायकहा देसकहा। चत्तारि सन्ना प० तं० -आहार० भय० मेहुण० परिग्गहसना। चउब्बिहेवन्धेप० तं०-पगइबंधेठिबन्धेअनुमावबन्धेपएसबन्धेचउगाउएजोयणेप०। अनुराहानक्खत्ते चउतारे प०, पुव्वासादानक्खत्ते चउतारे प०, उत्तरासादानक्खत्ते चउतारे प०। इमीसेणंरयणप्पमाए पुढवीए अत्थेगइयाणां नेरइयाणं चत्तारि पलिओवमाइंटिई प०, तच्चाए णंपुढवीए अत्येगइयाणं नेरइयाणं चत्तारि सागरोवमाइंठिई प०। असुरकुमाराणं देवायं अत्येगइयाणं चत्तारि पलिओवमाइंठिई प०/ सोहम्मीसाणेसुकप्पेसुअत्येगइयाणंदेवाणंचत्तारि पलिओवमाइंठिईप, सणंकुमारमाहिंदेसु कप्पेसु अत्यगइयाणं देवाणं चत्तारि सागरोवमाई ठिई प०। जे देवा किटिं सुकिलुि किट्ठियावत्तं किट्टिप्पमं किद्विजुत्तं किहिवत्रं किहिलेसं किहिल्झयं किद्विसिंग किद्विसिढ किटिकूड किटुत्तरवडिंसगंविमाणंदेवत्ताएउववन्ना तेसिणंदेवाणं उक्कोसेणं चत्तारि सागरोक्माई ठिईप तेणं देवा चउण्हऽद्धमासाणं आणमंति वा ऊससंति वा नीससंति वातेसिं देवाणं चर्हि वाससहस्सेहिं आहारट्टे समुप्पाइ। अत्येगइआ भवसिद्धिया जीवाजे चउहिंभवम्गहणेहिं सिज्झिरसंतिजाव सव्वदुक्खाणं अंतं करिस्सति। वृ. चतुःस्थानकमपि सुगममेव ।नवरं कषायध्यानविकथासज्ञाबन्धयोजनार्थं सूत्राणां षट्कं, नक्षत्रार्थ त्रयं, स्थित्यर्थ षट्कं, शेषं तथैव। Page #18 -------------------------------------------------------------------------- ________________ समवायः-४ अन्तर्मुहूर्त यावञ्चित्तस्यैकाग्रता योगनिरोधश्च ध्यानं, तत्रार्तं मनोज्ञामनोज्ञे, वस्तुषु वियोगसंयोगादिनिबन्धनचित्तविक्लवलक्षणं रौद्रं हिंसानृतचौर्यधनसंरक्षणाभिसन्धानलक्षणं धर्नामाज्ञादिपदार्थस्वरूपपर्यालोचनैकाग्रता शुक्लंपूर्वगतश्रुतावलम्बनेन मनसोऽत्यन्तस्थिरता योगनिरोधश्चेति । तथा विरुद्धाश्चारित्रं प्रति स्यादिविषयाः कथा विकथाः।। ___ तथा सञ्ज्ञाः-असातवेदनीयमोहनीयकर्मोदयसम्पाद्या आहाराभिलाषादिरूपाश्चेतनाविशेषाः। तथा सकषायत्वाञ्जीवस्य कर्मणोयोग्यानांपुद्गलानांबन्धनं-आदानंबन्धः, तत्रप्रकृतयः कर्मणोऽशा भेदाः ज्ञानावरणीयादयोऽष्टौतासांबन्धः प्रकृतिबन्धः तथास्थिति-तासामेवावस्थानं जघन्यादिभेदभिन्नंतस्या बन्धो-निर्वर्तनंस्थितिबन्धःतथा अनुभावो-विपाकस्तीव्रादिभेदोरसस्तस्य बन्धोऽनुभावबन्धः, तथा जीवप्रदेशेषु कर्मप्रदेशानामनन्तानन्तानां प्रतिप्रकृति प्रतिनियतपरिमाणानां बन्धः-सम्बन्धनं प्रदेशबन्ध इति। तथा कृष्टिसुकृष्टयादीनि द्वादश विमानानि पूर्वोक्तविमाननामानुसारवन्तीति। समवायः-४ समाप्तः मुनि दीपरत्नसागरेण संशोधित्ता सम्पादिता अभयदेवसूरि विरचिता समवायाङ्गे चतुर्थ समवाय टीका परिसमाप्त । (समवायः-५) मू. () पंच किरियाप० तं०-काइयाअहिगरणिया पाउसिआपारितावणिया पाणाइवायकिरिया। पंच महव्वया प० तं० -सब्वाओ पाणाइवायाओ वेरमणं सव्वाओ मुसावायाओ वेरमणं सव्वाओ अदत्तादाणाओ वेरमणं सव्वाओ मेहूणाओ वेरमणं सब्बाओ परिग्गहाओ वेरमणं । पंच कामगुणा प० तं०-सद्दा रूवारसा गंधा फासा । पंच आसवदारा प० तं०-मिच्छत्तं अविरई पमाया कसाया जोगा। पंच संवरदाराप तं-सम्मत्तं विरई अप्पमत्तया अकसाया अजोगया। पंच निजरहाणा प०२०-पाणाइवायाओ वेरमणं मुसावायाओ वेरमणं अदिनादाणाओ वेरमणं मेहुणाओ वेरमणं परिग्गहाओ वेरमणं। पंच समिईओप० तं०-ईरियासमिईभासासमिईएसणासमिईआयाणभंडमत्तनिक्खेवणास मिई उच्चारपासवणखेलसिंधाणजल्लपारिट्ठावणियासमिई। पंच अस्थिकाया प० तं० -धम्मस्थिकाए अधम्मस्थिकाए आगासथिए जीवस्थिकाए पोग्गलत्थिकाए। रोहिणीनस्खत्ते पंचतारे प०, पुनव्वसुनक्खत्ते पंचतारे प०, हत्थनक्खत्ते पंचतारे प०, विसाहानक्खत्ते पंचतारे प०, घणिहानक्खत्ते पंचतारे प० । इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं पंच पलिओवमाइंठिई प०, तच्चाए णं पुढवीए अत्धेगइयाणं नेरइयाणं पंच सागरोवमाई ठिईप०॥ Page #19 -------------------------------------------------------------------------- ________________ १६ समवायाङ्गसूत्रम्-५/५ असुरकुमाराणं देवाणं अत्गइयाणं पंच पलिओवमाइंठिई प०, सोहम्मीसाणेसु कप्पेसु अत्यंगइयाणं देवाणं पंच पलिओवमाइंठिई प०, सणंकुमारमाहिंदेसुकप्पेसु अत्येगइयाणं देवाणं पंच सागरोवमाइं टिई प०। जे देवा वायं सुवायं वायावत्तं वायप्पभं वायकंतं वायवनं वायेसं वायज्झयं वायसिंग वायसिटुं वायकूडं वाउत्तरवडिंसगं सूरं सुसूरं सूरावत्तं सूरप्पभंसूरकंतं सूरवन्नं सूरलेसं सूरज्झयं सूरसिंगं सूरसिटुं सूरकूडं सूरुत्तरवडिंसगं विमाणं देवत्ताए उववन्ना तेसिणं देवाणं उक्कोसेणं पंच सागरोवमाइं टिई प० ते णं देवा पंचण्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसिणं देवाणं पंचहि वाससहस्सेहिं आहारट्टे समुप्पजइ । संतेगइया भवसिद्धिया जीवा जे पंचहिं भवग्गहणेहिं सिन्झिस्संति जाव अंतं करिस्संति वृ. पच्चस्थानकमपि सुगम, नवरं क्रियामहाव्रतकामगुणाश्रवसंवरनिर्जरास्थानसमित्यस्तिकायार्थं सूत्राणामष्टक, नक्षत्रार्थं पञ्चकं, स्थित्यर्थंषट्कं, उच्छ्वासाद्यर्थं त्रयमेवेति, । तथा क्रियाः-व्यापारविशेषाः तत्र कायेन निर्वृत्ता कायिकी, कायचेटेत्यर्थः, अधिक्रियते आत्मा निरकादिषु येन तदधिकरणं तेन निर्वृत्ता आधिकरणिकी-खङ्गादिनिर्वर्तनादिलक्षणेति, प्रद्वेषो-मत्सरस्तेन निवृत्ता प्राद्वेषिकी परितापनं-ताडनादिदुःखविशेषलक्षणं तेन निर्वृत्ता पारितापनिकी प्राणातिपातक्रिया प्रतीतेति । तथा काम्यन्ते-अभिलष्यन्ते इतिकामास्तेचते गुणाश्च-पुद्गलधर्माशब्दादय इति कामगुणाः कामस्य वा-मदनस्योद्दीपका गुणाः कामगुणाः-शब्दादय इति । तथा आश्रवद्वाराणि-कर्मोपादानोपाया मिथ्यात्वादीनि संवरस्य-कर्मानुपादानस्य द्वाराणिउपायाः संवरद्वाराणि-मिथ्यात्वाद्याश्रवद्वारविपरीतानि सम्यक्त्वादीनि। ___ तथा निर्जरा-देशतः कर्मक्षपणा तस्याः स्थानानि-आश्रयाः कारणानीतियावनिर्जरास्थानानि-प्राणातिपातविरमणादीनि, एतान्येवच सर्वशब्दविशेषितानि महाव्रतानि भवन्ति, तानि च पूर्वसूत्राभिहितानी स्थूलशब्दविशेषितानि अणुव्रतानि भवन्ति, निर्जरास्थानत्वं पुनरेषां साधारणमिति तदिहैषामभिहितं । तथा समितयः-सङ्गताः प्रवृत्तयः, तत्रेर्यासमिति-गमने सम्यक् सत्वपरिहारतः प्रवृत्ति भाषासमिति-निरवधवचनप्रवृत्ति, एषणासमिति-द्विचत्वारिंशद्दोषवर्जनेन भक्तादिग्रहणे प्रवृत्ति, आदाने-ग्रहणे भाण्डमात्रयोरुपकरणपरिच्छदस्य निक्षेपणेअवस्थापने समिति-सुप्रत्युपेक्षितादिसाङ्गत्येन प्रवृत्तिश्चतुर्थी, तथोचारस्य-पुरीषस्य प्रश्रवणस्य-भूत्रस्य खेलस्य-निष्ठीवनस्यसिंघाणस्यनासिकाश्लेष्मणोजल्लस्य-देहमलस्य परिष्ठापनायां-परित्यागे समिति-स्थण्डिलादिदोषपरिहारतः प्रवृत्तिरित पञ्चमी। अस्तिकायाः-प्रदेशराशयः धर्मास्तिकायादयो गतिस्थित्यवगाहोपयोगस्पर्शादिलक्षणाः स्थितिसूत्रेषु स्थितेरुत्कृष्टादिविभाग एवमनुगन्तवयः, यदुत॥१॥ सागरमेगं १ तिय २ सत्त ३ दस य ४ सत्तरस ५ तह य वावीसा ६ । तेत्तीसं जाव ठिई सत्तसुवि कमेण पुढवीसु।। ॥२॥ जा पढमाए जेट्ठा सा बीयाए कणिट्ठिया भणिया । तरतमजोगो एसो दस वाससहस्स रयणाए।। Page #20 -------------------------------------------------------------------------- ________________ समवायः-५ ॥३॥तथा-'दो १ साहि २ सत्त ३ साहिय ४ दस ५ चोदस सत्तरेव, अयराइं। सोहम्मा जा सुक्को तदुवरि इक्विक्कमारोवे ।। ॥४॥पलियं १ अहियं २ दो सार ३ साहिय ४ सत्त ५ दस ६ चउद्दस ७ (तहय)। सत्तरस ८ सहस्सारे तदुवरि इक्किकमारोवे॥ तथावातं सुवातमित्यादीनि द्वादश वाताभिलापेन विमान - नामानि तावन्त्येव सूराभिलापेनेति ॥ समवायः ५ समाप्तः मुनि दीपरलसागरेण संशोधिता सम्पादिता अभयदेवसूरि विरचिता समयवायाङ्गे पचम समवाय स्यटीका परिसमाप्त । (समवायः-६) मू. (६) छ लेसाओ प०-कण्हलेसा नीललेसा काउलेसा तेउलेसा पम्हलेसा सुक्कलेसा। छजीवनिकाया पतं० -पुढवीकाएआऊकाएतेउकाएवाउकाएवणस्सइकाएतसकाए छविहे बाहिरे तवोकम्मे पतं-अनसने ऊनोयरिया वित्तीसंखेवो रसपरिचाओ कायकिलेसो संलीनया, छब्बिहे अभितरे तवोकम्मे प० तं०-पायच्छित्तं विनओ वेयावच्चं सज्झाओ झाणं उस्सग्गो। छछाउमस्थिया समुग्घायाप० तं०-वेयणासमुग्धाएकसायसमुग्धाएमारणंतिअसमुग्घाए वेउब्वियसमुग्घाए तेयसमुग्घाए आहारसमुग्घाए। छविहे अत्युग्गहे प० तं०-सोइंदियअत्थुग्गहेचक्खुइंदियअत्युग्गहे घाणिदिअअत्युग्गहे जिभिंदिअ अत्थुग्गहे फासिदिय अत्थुग्गहे नो इंदिय अत्थुग्गहे, कत्तियानक्खत्ते छतारे प० असिलेसा नक्खते छतारे प० । ईमीसेणं रयणप्पमाए पुढवीए अत्थेगइयाणं नेरइयाणंछ पलिओवमाइंठिई प०, तच्चाए णं पुढवीए अत्थेगइयाणं नेरइयाणं छ सागरोवमाई ठिई प०।। असुरकुमाराणं देवाणं अत्थेगइयाणं छ पलिओवमाइं ठिईप०, सोहम्मीसाणेसु कप्पेसु अत्थेगइयाणं देवाणंछ पलिओवमाइंठिईप०, सणंकुमारमाहिंदेसुअत्थेगइयाणंदेवाणंछसागरोवमाइंठिई प०। जे देवा सयं सयंभूरमणंधोसंसुघोसंमहाघोसं किट्ठियोसं वीरं सुवीरं वीरगतं वीरसेणियं वीरावत्तं वीरप्पमं वीरकंतं वीरवन्नं वीरलेसंवीरज्झयं विरसिंगंवीरसिट्टवीरकूडवीरुत्तरवडिंसगं विमाणं देवत्ताए उववन्ना तेसि णं देवाणं उक्कोसेणं छ सागरोवमाई ठिई प, ते णं देवा छण्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसिणंदेवाणंछहिं वाससहस्सेहिं आहारट्टे समुप्पज्जइ । संतेगइया भवसिद्धिया जीवा जे छहिं भवग्गहणेहिं सिज्झिस्संति जाव सव्वदुक्खाणमंतं करिस्संति। वृ. षट्स्थानकमथ,तच्च सुबोधं, नवरमिह लेश्या १जीवनिकायर बाह्या३ऽऽभ्यन्तरतपः 14 12 Page #21 -------------------------------------------------------------------------- ________________ ૧૮ समवायाङ्गसूत्रम्-६/६ ४ समुद्घाता ५ ऽवग्रहार्थानि सूत्राणि षट्, नक्षत्रार्थेद्वे, स्थित्यर्थानि षट्, उच्छ्वासाद्यर्थं त्रयमेवेति तत्र लेश्यानां स्वरूपमिदं । 119.11 कृष्णादिद्रव्यसाचिव्यात्, परिणामो य आत्मनः । स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते ॥ इति, तथा बाह्यतपः-बाह्यशरीरस्य परिशोषणेन कर्मक्षपणहेतुत्वादिति, आभ्यन्तरंचित्तनिरोधप्राधान्येन कर्मक्षपणहेतुत्वादिति । तथा छद्मस्थः - अकेवली तत्र भवा बहून् वेदनीयादिकर्मप्रदेशान् कालान्तरानुभवयोग्यानुदीरणाकरणेनाकृष्योदये प्रक्षिप्यानुभय निर्जरयति, आत्मप्रदेशैः संश्लिष्टान् शातयतीत्यर्थः, ते चेह वेदनादिभेदेन षडुक्ताः, तत्र वेदनासमुद्घातोऽसद्वेद्यकर्माश्रयः कषायसमुदघातः कषायाख्यचारित्रमोहनीय कर्माश्रयः मारणान्तिकसमुद्घातोऽन्तर्मुहूर्तशेषायुष्ककर्माश्रयो वैकुर्विकतैजसाहराकसमुद्धाताः शरीरनामकर्माश्रयाः, तत्र वेदनासमुद्घातसमुद्धत वेदनीयकर्मपुद्गलशाटनं करोति कषायसमुद्घातसमुद्धतः कषायपुद्गलशातं मारणान्तिकसमुद्घातसमुद्धत आयुः कर्मपुद्गलघातं वैकुर्विकसमुद्घातसमुद्धतस्तु जीवप्रदेशान् शरीराद्बहिर्निष्काश्य शरीरविष्कम्भबाहल्यमात्रमायामतश्च सङ्घयेयानि योजनानि दण्डं निसृजति निसृज्य च यथास्थूलान् वैक्रियशरीरनामकर्मपुद्गलान् प्राग्बद्धान् शातयति, एवं तैजसाारकसमुदघातावपि व्याख्येयाविति तथा अर्थस्य- सामान्यानिर्देश्यस्वरूपस्य शब्दादेः 'अवे' ति प्रथमं व्यञ्जनावग्रहानन्तरं ग्रहणंपरिच्छेदनमर्था ग्रहः, स चैकसामयिको नैश्चयिको व्यावहारिकस्त्वसङ्घयेयसामयिकः, स च षोढा ॥ ६ ॥ श्रोत्रादिभिरिन्द्रियैर्नोइन्द्रियेण च मनसा जन्यमानत्वादिति । स्थितिसूत्रे स्वयम्वादीनि विंशतिर्विमानानीति ।। समवायः ६ समाप्तः मुनि दीपरत्नसागरेण संशोधिता सम्पादिता अभयदेवसूरि विरचिता समवायाने षष्ठसमवायटीका परिसमाप्ता । समवाय:-७ मू. (७) सत्त भयट्ठाणा प० तं० - इलोगभए परलोगभए आदानभए अकम्हाभए आजीवभए मरणभए असिलो भए । सत्त समुग्धाया प० तं० -वेयणासमुग्धाए कसायसमुग्धा मारणंतिय समुग्धाए वेउव्वियसमुग्धाएं तेयसमुग्धाए आहारसमुग्धाए केवलिसमुग्धाए । समणे भगवं महावीरे सत्त रयणीओ उड्ड उच्चत्तेणं होत्था । इहेव जंबुद्दीचे दीवे सत्त वासहरपव्वया प० तं० - चुल्लहिमवंते महाहिमवंति निसढे नीलवंते रुष्पी सिहरी मन्दरे, इहेव जम्बुद्दीवे दीवे सत्त वासा प० तं० -भरहे हेमवते हरिवासे महाविदेहे रम्मए एरन्नवए एरवए । खीणमोहेण भगवया मोहणिज्जवज्जाओ सत्त कम्मपयडीओ वेएई । महानक्खत्ते सत्ततारे प०, कत्तिआइआ सत्त नक्खत्ता पुव्वदारिआ प० महाइआ सत्त Page #22 -------------------------------------------------------------------------- ________________ समवायः-७ नक्खत्ता दाहिणदारिआ प० अनुराहाइआ सत्त नक्खत्ता अवरदारिआ प० घणिट्ठाइआ सत्त नरखत्ता उत्तरदारिआ प०। ___ इमीसेणंरयणप्पभाए पुढवीएअत्यंगइयाणं नेरइयाणंसत्त पलिओवमाइंठिईप० तच्चाए णं पुढवीए नेरइयाणं उक्केसेणं सत्त सागरोवमाइंठिई प०, चउत्थीएणं पुढवीए नेरइयाणंजहन्नेणं सत सागरोवमाई ठिई प०। असुरकुमाराणं देवाणं अत्थेगइयाणं सत्त पलिओवमाइंठिई प०, सोहम्मीसाणेसु कप्पेसु अत्यंगइयाणं देवाणं सत्त पलिओवमाइंठिईप०, सणंकुमारे कप्पे अत्थेगइयाणं देवाणंउक्कोसेणं सत्त सागरोवमाइंठिई प०, माहिंदे कप्पे देवामं उक्कोसेणं साइरेगाइं सत्त सागरोवमाइंठिई प०, बंभलोए कप्पे अत्थेगइयाणं देवाणं देवत्ताए उववना तेसिणं देवाणं उक्कोसेणं सत्त सागरोवमाई ठिई ते णं देवासत्तण्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसिणं देवाणं सत्तहिं वाससहस्सेहिं आहारट्टे समुप्पजइ। संतेगइया भवसिद्धिया जीवा जे ण सत्तहिं भवग्गहणेहिं सिज्झिस्संति बुझिस्संति जाव सव्वदुक्खाणमंतं करिस्संति। वृ. तच्च कण्ठ्यं, नवरमिह भयसमुद्घातमहावीरवर्षघरवर्षक्षीणमोहार्थानि च सूत्राणि षट् नक्षत्रार्थानि पञ्च स्थित्यर्थानि नव उच्छ्वासाद्यर्थानि त्रीण्येवेति । तत्रेहलोकभयं यत्सजातीयात् परलोकभयं यद्विजातीयात् आदानभयं यद् द्रव्यमाश्रित्य जायते अकस्माभयं बाह्यनिमित्तनिरपेक्षं स्वविकल्पाजातं शेषाणि प्रतीतानि । नवरमश्लोकः-अकीगोतिरिति, समुद्घाताः प्राग्वत्, नवरं केवलिसमुद्घातो वेदनीयनामग्रोत्राश्रय इति, तथा रलि-वितताङ्गुलिहस्त इति, ऊर्वोच्चत्वेन नतिर्यगुञ्वत्वेनेति, 'होत्था'वभूवेति । तथा अभिजिदादीनि सप्त नक्षत्राणिपूर्वद्वारिकाणि-पूर्वदिशियेषु गच्छतः शुभं भवति, एवमश्विन्यादीनि दक्षिणद्वारिकाणि पुष्यादीन्यपरद्वारिकाणि स्वात्यादीन्युत्तरद्वारिकाणीति सिद्धान्तमतमिह तुमतान्तरमाश्रित्य कृत्तिकादीनि सप्त सप्तपूर्वद्वारिकादीनिभणितानि, चन्द्रप्रज्ञप्ती तु बहुतराणि मतानि दर्शितानीहार्थ इति, स्थितिसूत्रे समादीन्यष्टौ विमाननामानीति। समवायः-७ समाप्तः मुन दीपरलसागरेण संशोधिता सम्पादिता अभयदेवसूरि विरचिता समवायाझे सप्तम्समवायटीका परिसमाप्ता। (समवायःमू. (८) अट्ठ मयट्ठाणा प० तं० -जातिमए कुलमए बलमए रूवमए तवमए सुयमए लाभमए इस्सरियमए। अट्ठ पवयणमायाओप० तं०-ईरियासमिई भासासमिईआयाणभंडमत्तनिक्खेवणासमिई उच्चारपासवणखेलजल्लसिंघाणपारिठ्ठावणियासमिई मणगुत्ती वयगुत्ती कायगुत्ती। वाणमंतराणं देवाणं चेइयरुक्खा अट्ठ जोयणाई उद्धं उच्चतेणं प०, जंबूणं सुदंसणा अट्ठ 'जोयणाइंउद्धं उच्चतेणं प०, कूडसामलीणंगरुलावासे अट्ठजोयणाइंउद्धंउच्चत्तेणंप०, जंबुद्दीवस्स Page #23 -------------------------------------------------------------------------- ________________ समवायाङ्गसूत्रम्-८/८ णं जगई अट्ठ जोयणाई उद्धं उच्चत्तेणं प० । __ अट्ठसामइए केवलिसमुग्धाए प० त० -पढमे समए दंडं करेइ बीए समए कवाडं करेइ तइए समएमंथं करेइ चउत्थे समए मंथंतराइंपूरेइ पंचमे समए मंथंतराइ पडिसाहरइछढे समए मंथं पडिसाहरइ सत्तमेसमए कवाडंपडिसाहाइ अट्ठमे समए दंडंपडिसाहरइततो पच्छा सरीरत्थे भवइ। पासस्सणं अरहओ पुरिसादाणिअस्स अट्ठ गणा अट्ट गणहरा होत्या, तं०। वृ. अथाष्टमस्थानकं व्याख्यायते, सुगमं चैतत्, नवरमिह मदस्थानप्रवचनमातृचैत्यवृक्षम्बूशाल्मलीजगतीकेवलिसमुद्घातगणधरनक्षत्रार्थानि सूत्राणि नव स्थित्यर्थानि षट् उच्छ्वासाधर्थानि त्रीणीति।। तत्रमदस्य-अभिमानस्वस्थानानि-आश्रयाः मदस्थानानि-जात्यादीनि, तान्येव मदप्रधानतया दर्शयन्नाह-'जाइमए'इत्यादि, जात्यामदो जातिमद एवमन्यान्यपि,अथवा मदस्य स्थानानिमदाः मदस्थानानि, तान्येवाह-'जाइमए' इत्यादि, शेषं तथैव । तथा प्रवचनस्य-द्वादशाङ्गस्य तदाधारस्यवा सङ्घस्यमातरइव-जनन्य इव प्रवचनमातरःईर्यासमित्यादयो, द्वादशाङ्गंहिताआश्रित्य साक्षाप्रसङ्गतो वाप्रवर्तते, भवति च यतो यत्प्रवर्तते तस्य तदाश्रित्य मातृकल्पनेति, सङ्घपक्षे तुयथा शिशुर्मातरममुच्चन्नात्मलाभ लभतेएवं सङ्घस्ताममुम्चन् सङ्घत्वं लभते नान्यथेतीर्यासमित्यादीना प्रवचनमातृतेति । . तथा व्यन्तरदेवानां चैत्यवृक्षाः तन्नगरेषु सुधर्मादिसभानामग्रतो मणिपीठिकानामुपरि सर्वरलमया छत्रचामरध्वजादिभिरलङ्कृता भवन्ति, ते चैवं श्लोकाभ्यामवगन्तव्याः । ॥१॥. 'कलंबो उ पिसायाणं, वडो जक्खाण चेइयं । तुलसी भूयाणं भवे, रक्खसाणं तु कंडओ॥ ॥२॥ असोगो किन्नराणंच, किंपुरिसाण यचंपओ। नागरुक्खो भयंगाणं, गंधव्वाण यतुंबुरू॥ तथा 'जम्बु'त्तिउत्तरकुरुषजम्बूवृक्षः पृथिवीपरिणामः सुदर्शनेति तन्नाम, एवं कूटशाल्मली वृक्षविशेषः, एष देवकुरुष गरुडजातीयस्य वेणुदेवाभिधानस्यदेवस्यावास इति, जगतीजम्बूद्वीपनगरस्य प्राकारकल्पा पालीति। तथा पार्श्वस्यार्हतः-त्रयोविंशतितमतीर्थकरस्य 'पुरिसादानीयस्स'त्ति पुरुषाणां मध्ये आदानीयः-आदेयः पुरुषादानीयस्तस्याष्टौ गणाः-समानवाचनाक्रियाः साधुसमुदायाः अष्टौ गणधराः तन्नामकाः सूरयः, इदं चैतप्रमाणं स्थानाङ्गे पर्युषणाकल्पे च श्रूयते, केवलमावश्यके अन्यथा, तत्र धुक्तम्-'दस नवगंगणाण माणं जिणिंदाणं'ति, कोऽर्थः । सुमे य सुभघोसे य, वसिढे बंभयारिय।। सोमे सिरिधरे चेव, वीरभद्दे जसे इय।। वृ. प्रार्श्वस्य दशगणाः गणधराश्च, तदिह द्वयोरल्पायुष्कत्वादिना कारणेनाविवक्षाऽनुगन्तव्येति, 'सुभे' इत्यादि श्लोकः। मू. (१०) अट्ट नक्खत्ता चंदेणं सद्धिं पमई जोगं जोएंति, तं० -कत्तिया १ रोहिणी २ Page #24 -------------------------------------------------------------------------- ________________ समवायः-८ २१ रयव्वसू ३ महा ४ चित्ता ५ विसाहा ६ अनुराहा ७ जेठा ८॥ इमीसेणंरयणप्पहाए पुढवीए अत्थेगइयाणं नेरइयाणं अट्ठपलिओवमाइंठिईप० चउत्थीए पुढवीए अत्थेगइयाणं नेरइयाणं अट्ठ सागरोवमाई ठिई प०। ___ असुरकुमाराणं देवाणं अत्थेगइयाणं अट्ठ पलिओवमाइंठिई प० सोहम्मीसाणेसु कप्पेसु अस्थगइयाणंदेवाणं अट्ठ पलिओवमाइंठिईप० बंभलोएकप्पेअत्थेगइयाणंदेवाणंअहसागरोवमाई ठिई प०। जे देवा अचिं १ अच्चिमालिं २ वइरोयणं ३ पभंकरं ४ चंदाभं ५ सूराभं ६ सुपइट्टाभं ७ अग्गिचाभं ८ रिट्ठाभं ९ अरुणाभं १० अरुणुत्तरवडिंसर्ग ११ विमाणं देवत्ताए उववना तेसिणं देवाणं उक्कोसेणं अहसागरोवमाइंठिईप० तेणं देवा अट्टण्हं अद्धमासाणंआणमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसिणं देवाणं अट्ठहिं वाससहस्सेहिं आहारट्टे समुष्पजइ। संतेगइया भवसिद्धिया जीवा जे अट्ठहिं भवग्गहणेहिं सिन्झिस्संति बुझिस्संति जाव अतं करिस्संति। वृ. तथा अष्टौ नक्षत्राणि चन्द्रेण सार्धं प्रमई-चन्द्रः मध्येन तेषां गच्छतीत्येवंलक्षणं योगसम्बन्धंयोजयन्ति-कुर्वन्ति, अत्रार्थेऽभिहितंलोकश्रियां-“पुनव्वसुरोहिणी चित्ता मह जेट्टनुराह कित्तिय विसाहा । चंदस्स उभयजोग"न्ति, यानि दक्षिणोत्तरयोगीनि तानि प्रमईयोगीन्यपि कदाचिद्भवन्ति, यतो लोकश्रीटीकाकृतोक्तम्-“एतानि नक्षत्राण्युभययोगीनि चन्द्रस्योत्तरेण दक्षिणेन च युज्यन्ते, कदाचिच्चन्द्रेणभेदमप्युपयान्ती"ति, तथाङ्घिरादीन्येकादशविमाननामानीति समवायः-८ समाप्तः मुनि दीपरलसागरेण संशोधिता सम्पादिता अभयदेवसूरि विरचिता समवायाङ्गे अष्टम् समवायटीका परिसमाप्ता। (समवायः -२) मू. (११) नव बंभचेरगुत्तीओप० तं०-नो इत्थीपसुपंडगसंसत्ताणि सिजासणाणि सेवित्ता भवइ १ नो इत्थीणं कहं कहित्ता भवइ २ नो इत्थीणं गणाई सेवित्ता भवइ३ नो इत्थीणं इंदियाणि मनोहराई मनोरमाइं आलोइत्ता निन्झाइत्ता भवइ ४ नो पणीयरसभोई ५ नो पाणभोयणस्स अइमायाए आहारइत्ता ६ नो इत्थीणं पुवरयाई पुव्वकीलिआई समरइत्ता भवइ, नो सद्दाणुवाई नो रूवाणुवाई नो गन्धाणुवाई नो रसाणुवाई नो फासाणुवाई नो सिलोगाणुवाई ८ नो सायासोक्खपडिबद्धे याविभवइ ९ नव बंभचेरअगुत्तीओ प० तं०-इत्थीपसुपंडगसंसत्ताणं सिआसणाणं सेवणया जाव सायासुक्खपडिबद्धे याविभवइ, नव बंभचेरा प० तं० । वृ.अथ नवमस्थानकं सुखावबोधं, नवरमिह ब्रह्मगुप्ति १ तदगुप्ति २ बह्मचर्याध्ययन ३ पाश्वार्थं ४ सूत्राणां चतुष्टयं ज्योतिष्कार्थं त्रयं मत्स्य १ भौम २ सभा ३ दर्शनावरणार्थं ४ चतुष्टयं स्थित्याद्यर्थानि तथैव । तत्र ब्रह्मचर्यगुप्तयो मैथुनविरतिपरिरक्षणोपायाः नो स्त्रीपशुपण्डकैः संसक्तानि-सङ्कीर्णानि शय्यासनानि-शयनीयविष्टराणि वसत्यासनानि वासेवयिता भवतीत्वेका १ नो स्त्रीणां कथाः ___ Page #25 -------------------------------------------------------------------------- ________________ २२ समवायाङ्गसूत्रम्-९/११ कथयिता भवतीति द्वितीया २ नो स्त्रीगणान्-स्त्रीसमुदायान् सेवयिता-उपासयिता भवतीति तृतीया ३ नो स्त्रीणामिन्द्रियाणि-नयननाशावंशादीनि मनोहराणि आक्षेपकरत्वात् मनोरमाणि रम्यतयाऽऽलोकयिता-द्रष्टा निर्ध्याता-तदेकाग्रचित्ततयाद्रष्टैव भवतीति चतुर्थी४ नोप्रणीतरसभोजी गलस्नेहरसबिन्दुकस्यभोजनस्य भोजको भवतीतिपञ्चमी ५ नोपानभोजनस्यातिमात्रम्-अतिप्रमाणं यथा भवत्येवमाहारकः सदा भवतीति षष्ठी ६नो पूर्वरतं-पूर्वक्रीडितमनुस्मत भवति रतं-मैथुन क्रीडितं-स्त्रीभिः सह तदन्या क्रीडेति सप्तमी, ७नो शब्दानुपाती नो रूपानुपाती नो गन्धानुपाती नो रसानुपाती नो स्पर्शानुपाती नो श्लोकानुपाती कामोद्दीपकान् शब्दादीनात्मनो वर्णवादं च नानुपतति-नानुसरतीत्यर्थ इत्यष्टमी ८ नो सातसौख्यप्रतिबद्धश्चापि भवति सातात्-सातवेदनीयादुदयप्राप्तद्यत्सौख्यं तत्तथा, अनेन च प्रशमसुखस्य व्युदास इति नवमी ९। मू. (१२) सत्यपरिन्ना लोगविजओ सीओसणिज सम्मतं। आवंति धुत विमोहा उवहाणसुयं महपरिना ।। दृ. इदं च व्याख्यानं वाचनाद्वयानुसारेण कृतं, प्रत्येकवाचनयोरेवंविधसूत्रभावादिति, तथा कुशलानुष्ठानं ब्रह्मचर्यं तातिपादकान्यध्ययनानि ब्रह्मचर्याणि तानि चाचाराङ्गप्रथमश्रुतस्कन्धप्रतिबद्धानीति। मू. (१३) पासेणंअरहा पुरिसादानीए नवरयणीओ उद्धं उच्चत्तेणं होत्था, अभीजीनक्खते साइरेगे नव मुहुत्ते चन्देणं सद्धिं जोगंजोएइ, अभीजियाइया नव नक्खत्ता चंदस्स उत्तरेणं जोगं जोएंति तं० -अभीजि सवणो जाव भरणी, इमीसे थे रयणप्पभाए पुढवीए बहुसमरमणिजाओ भूमिभागाओ नव जोयणसए उद्धं आबाहाए उवरिल्ले तारारूवे चारं चरइ, जंबूद्दीवे णं दीवे नवजोयणिआ मच्छा पविसिसुवा ३, विजयस्स णंदारस्स एगमेगाएबाहाए नव नव भोमा प० वाणमंतराणं देवाणं सभाओ सुहम्माओ नव जोयणाई उद्धं उच्चत्तेणं प० । दसणावरणिज्जस्सणं कम्मरस नव उत्तरपगडीओप० तं०-निद्दा पयला निद्दानिदा पयलापयला धीणद्धी चखुदंसणावरणे अचक्खुदसणावरणे ओहिदंसणावरणे केवलदसणावरणे। इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं नव पलिओवमाइं ठिई प०, चउत्थीए पुढवीए अत्थेगइयाणं नेरइयाणं नव सागरोचमाइं ठिई प०, असुरकुमाराणं देवाणं अत्थेगइयाण नव पलिओवमाई ठिई प०, सोहम्मीसाणेसु कप्पेसु अत्थेगइयाणं देवाणं नव पलिओवमाइं ठिई प०, बंभलोए कप्पे अत्थेगइयाणं देवाणं नव सागरोवाइंठिई प० । जे देवा पम्हं सुपम्हं पम्हावत्तं पम्हप्पभं पम्हकंतं पम्हवनं पम्हलेसं पम्हज्झयं पम्हसिंग पम्हसिटुं पम्हकूडं पम्हुत्तरवडिंसगंसुजंसुसुजं सुजवित्तंसुजपमंसुजकंतं सुञ्जवनंसुञ्जलेसंसुजज्झयं सुन्झसिंगं सुन्झसिटुंसुजकूडंसुज्जुत्तरवडिंगसगंरुइल्लावत्तंरुइल्लप्पमं रुइल्लकंतं रुइल्लवन्नं रुइल्ललेसं रुइल्लल्झयं रुइल्लसिटुं रुइल्लकूडं रुइल्लुत्तरवडिंसगं विमाणं देवत्ताए उववन्ना तेसिणं देवाणं नव सागरोवमाई ठिई प०, ते णं देवा नवण्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसिणं देवाणं नवहिं वाससहस्सेहिं आहारट्टे समुप्पाइ। __ संतेगइया भवसिद्धिया जीवाजे नवहिं भवग्गहणेहिं सिज्झिस्संतिजाव सव्वदुक्खाणमंतं करिस्संति। Page #26 -------------------------------------------------------------------------- ________________ समवायः-९ - - - २३ वृ.तथाअभिजिन्नक्षत्रं साधिकान्नव मुहूर्ताश्चन्द्रेण सार्द्ध योग-सम्बन्धंयोजयति-करोति, सातिरेकत्वं च तेषां चतुर्विशत्या मुहूर्तस्य द्विषष्टिभागानां षष्ट्या च द्विषष्टिभागस्य सप्तषष्टिभागानामिति, तथा अभिजिदादीनिनव नक्षत्राणिचन्द्रस्योत्तरेण योगंयोजयन्ति, उत्तरस्यां दिशि स्थितानि दक्षिणाशास्थितचन्द्रेण सह योगमनुभवन्तीति भावः। बहुसमरमणिज्जाओइति अत्यन्तसमोबहुसमोऽत एवरमणीयो-रम्यस्तस्माद्भूमिभागान्न पर्वतापेक्षया नापिश्वनापेक्षयेति भावः, रुचकापेक्षयेति तात्पर्यम्, आबाहाए'त्तिअन्तरे कृत्वेति शेषः 'उवरिल्ले'त्ति उपरितनं तारारूपं-तारकजातीयं चार-भ्रमणं चरति-करोति । नवजोयणिय'त्तिनवयोजनायामाएव प्रविशन्ति, लवणसमुद्रे यद्यपि पच्चयोजनशतिका मत्स्याः सम्भवन्ति तथापि नदीमुखेषु जगतीरन्ध्रौचित्येनैतावतामेव प्रवेश इति, लोकानुभावो वाऽयमिति, विजयद्वारस्य-जम्बूदीपसम्बन्धिनः पूर्वदिग्व्यवस्थितस्य 'एगमेगाए'त्तिएकैकस्यां 'बाहाएत्ति बाहौ पार्वे भौमानि-नगराणीत्येके विशिष्टस्थानानीत्यन्ये, तथा व्यन्तराणां सभा सुधर्मानव योजनानिऊर्द्धमुच्चत्वेन तथा पक्ष्मादीनि द्वादश सूर्यादीन्यपि द्वादशैव रुचिरादीन्येकादश विमाननामानीति । समवायः-९ समाप्तः मुनि दीपरत्नसागरेण संशोधिता सम्पादिता अभयदेवसूरि विरचिता समवाया) नवम समवाय टीका परिसमाप्ता। (समवायः-१०) मू. (१४) दसविहे समणधम्मे प०-खंती १ मुत्ती २ अजवे ३ महवे ४ लाघवे ५ सच्चे ६ संजमे ७ तवे ८ चियाए ९ बंभचेरवासे १०॥ दस चित्तसमाहिट्ठाणा प० तं०-धम्मचिंता वा से असमुप्पन्नपुववा समुप्पज्जिज्जा सव्वं धम्मजाणित्तए १ सुमिणदसणे वा से असमुप्पन्नपुब्बे समुपजिजा अहातच्चं सुमिणं पासित्तए २ सनिनाणे वा से असमुप्पन्नपुब्बे समुप्पजिजा पुवभवे सुमरित्तए ३ देवदंसणे वा से असमुप्प पुव्वे समुप्पजिजा दिव्वं देविद्धिं दिव्वं देवजुई दिव्वं देवानुभावं पासित्तए ४ ओहिनाणे वा से असमुप्पन्नपुव्वे समुपजिजाओहिणालोगंजाणित्तए५ओहिदंसणेवासे असमुप्पन्नपुब्बे समुप्पजिज्जा ओहिणा लोगं पासित्तए ६ मणपज्जवनाणे वा से असमुप्पन्नपुव्वे समुप्पजिज्ञा जाव मनोगए भावे जाणित्तए ७ केवलनाणे वा से असमुप्पन्नपुव्वे समुप्पजिज्जा केवलं लोगंजाणित्तए ८ केवलदसणे वा से असमुष्पन्नपुब्बेसमुपजिजाकेवलंलोयंपासित्तए ९ केवलिमरणंवामरिजा सबुदुक्खप्पहीणाए १० मंदरे णं पव्वए मूले दस जोयणसहस्साइं विस्खंभेणं प०/ अरिहा णं अरिद्वनेमी दस धणूइं उद्धं उच्चत्तेणं होत्था, कण्हे णं वासुदेवे दस धणूहं उड़े उच्चत्तेणं होत्था, रामेणं बलदेवे दस धूइं उद्धं उच्चत्तेणं होत्था। दस नक्खत्ता नाणवुद्धिकरा प० तं०। मू. (१५) मिगसिर अद्दा पुस्सो तिनि अपुव्वा य मूलमस्सेसा । हत्थो चित्तो य तहा वुद्धिकाराइं नाणस ॥ Page #27 -------------------------------------------------------------------------- ________________ २४ समवायाङ्गसूत्रम्-१०/१५ वृ. दशमं स्थानकं सुबोधमेव तथापि किञ्चिल्लिख्यते, इह पञ्चविंशति सूत्राणि, तत्र लाघवं द्रव्यतोऽल्पोपधिता भावतो गौरवत्यागः त्यागः सर्वसङ्गानां संविग्नमनोज्ञसाधुनां वा ब्रह्मचर्येण वसनम् - अवस्थानं ब्रह्मवर्यवास इति, तथा चित्तस्य- मनसः समाधि- समाधानं प्रशान्तता तस्य स्थानानि - आश्रया भेदा वा चित्तसमधिस्थानानि । तत्र धर्मा-जीवादिद्रव्याणामुपयोगोत्पादायः स्वभावास्तेषां चिन्ता - अनुप्रेक्षा धर्मस्य वाश्रुतचारित्रात्मकस्य सर्वज्ञभाषितस्य हरिहरादिनिगदितधर्मेभ्यः प्रधानोऽयमित्येवं चिन्ता धर्मचिन्ता, वाशब्दो वक्ष्यमाणसमाधिस्थानान्तरापेक्षया विकल्पार्थः । 7 'स’इतियः कल्याणभागी तस्य साघोरसमुत्पन्नपूर्वा-पूर्वस्मिन्ननादौ अतीते कालेऽनुपजाता तदुत्पादेह्यपार्द्धपुद्गलपरावर्त्तान्ते कल्याणस्यावश्यंभावात् समुत्पद्येत- जायेत सः किंप्रयोजनाय चेयमत आह-सर्वं निरवशेषं धर्मं- जीवादिद्रव्यस्वभावमुपयोगोत्पादादिकं श्रुतादिरूपं वा 'जाणित्तए' ज्ञपरिज्ञया ज्ञातुं ज्ञात्वा च प्रत्याख्यानपरिज्ञया परिहरणीयकर्म परिहर्तुम्, इदमुक्तं भवति-धर्मचिन्ता धर्मज्ञानकारणभूता जायत इति । इयं च समाधेरुक्तलक्षणस्य स्थानमुक्तलक्षणमेव भवतीति प्रथमं, तथा स्वप्नस्यनिद्रावशविकल्पज्ञानस्य दर्शनं संवेदनं स्वप्नदर्शनं तद्वा कल्याणप्राप्तिसूचकमसमुत्पन्नपूर्वं समुत्पद्यते, तद्यथा भगवतो महावीरस्यास्थिकग्रामे शूलपाणियक्षकृतोपसर्गावसाने, किं प्रयोजनं चेदं ? इत्याह- 'अहातचं सुमिणं पासित्तए 'त्ति यथा येन प्रकारेण तथ्यः- सत्यो यथातथ्यः - सर्वथा निर्व्यभिचार इत्यर्थः तं स्वप्नं स्वप्नफलमुपचारात्तं द्रष्टुं ज्ञातुम्, अवश्यंभाविनो मुक्त्यादेः शुभस्वप्नफलस्यदर्शनाय साधोः स्वप्नदर्शनमुपजायत इति भावः, क्वचित् 'सुजाणं' ति पाठः, तत्रावित - थमवश्यंभावि सुयानं-सुगतिं द्रष्टुं ज्ञातुं सुज्ञानं वा भाविशुभार्थपरिच्छेदं संवेदितुमिति, कल्याणसूचकावितथस्वप्रदर्शनाच्च भवति चित्तसमाधिरिति चित्तसमाधिस्थामिदं द्वितीयं, तथा सूज्ज्ञानं सज्ज्ञा सा च यद्यपि हेतुवादष्टिवाददीर्धकालिकोपदेशभेदेन क्रमेण विकलेन्द्रियसम्यग्धष्टिसमनस्कसम्बन्धित्वात्रिधा भवति तथापीह दीर्घकालिकोपदेशसञ्ज्ञा ग्राह्येति, सा यस्यास्ति स सञ्जीसमनस्कस्तस्य ज्ञानं सञ्ज्ञानं तच्चेहाधिकृतसूत्रान्यथानुपपत्तेर्जातिस्मरणमेव, तद्वा 'से' तस्यासमुत्पन्न पूर्वं समुत्पद्येत, कस्मै प्रयोजनाय ? इत्याह- 'पुब्वभवे सुमरित्तए 'त्ति पूर्वभवान् स्मर्त्तु, स्मृतपूर्वभवस्य च संवेगात्समाधिरुत्पद्यते इति समाधिस्थानमेतत् तृतीय मिति, तथा देवदर्शनं वा 'से' तस्यासमुप्तपन्नपूर्वं देवद्युतिं विशिष्टां शरीराभरणादिदीप्तं दिव्यं देवानुभावं - उत्तमवैक्रियकरणादिप्रभावं द्रष्टुम्, एतद्दर्शनायेत्यर्थः, देवदर्शनाच्चाग मार्थेषु श्रद्धानदाढर्य धर्मे बहुमानश्च भवतीति ततश्चित्तसमाधिरिति देवदर्शनं चित्तसमाधिस्थानमिति चतुर्थं, तथा अवधिज्ञानं वा 'से' तस्यासमुत्पन्नपूर्वं समुत्पद्येत, किमर्थं इत्याहअवधिना-मर्यादया नियतद्रव्यक्षेत्रकालभावरूपेण लोकं ज्ञातुं लोकज्ञानायेत्यर्थः, भवति च विशिष्टज्ञानाच्चित्तसमाधिरिति पञ्चमं तदिति, एवमवधिदर्शनसूत्रमपीति षष्ठं, तथा मनः पर्यज्ञानं वा 'से' तस्यासमुत्पन्नपूर्वं समुत्पद्येत, किमर्थं अत आह 'मनांगते भावे जाणित्तए' अर्द्धतृतीयद्वीपसमुद्रेषु सञ्ज्ञिनां पञ्चेन्द्रियाणां पर्याप्तकानां मनोगतान् भावान् ज्ञातुम्, एतदज्ञानायेत्यर्थ इति सप्तमं तथा केवलज्ञानं वा 'से' तस्यासमुत्पन्नपूर्वं Page #28 -------------------------------------------------------------------------- ________________ समवायः - १० २५ समुत्पद्येत, केवलः-परिपूर्ण लोक्यते-दृश्यते केवलालोकेनेति लोको-लोकालोकस्वरूपं वस्तु तद् ज्ञातुं केवलज्ञानस्य च समाधिभेदत्वा चित्तसमाधिस्थानता, इह चामनस्कतया केवलिनश्चित्तं चैतन्यमवसेयमित्यष्टमं । एवं केवलदर्शसूत्रं नवरं द्रष्टुमिति विशेष इति नवमं, तथा केवलिमरणं वा म्रियेत-कुर्यात् इत्यर्थः-, किमर्थं अत आह-'सर्वदुःखप्रहाणायेति, इदं तु केवलिमरणं सर्वोत्तमसमाधिस्थानमेवेति दशममिति । मू. (१६) अकम्मभूमियाणं मणुआणं दसविहा रुक्खा उवभोगत्ताए उवत्थिया प० तं०। वृतथा अकर्मभूमिकानां-भोगभूमिजन्मनां मनुष्याणां दशविधा रुक्ख'त्ति कल्पवृक्षाः 'उवभोगत्ताए'त्ति उपभोग्यत्वाय 'उवस्थियत्ति उपस्थिता-उपनता इत्यर्थः । मू. (१७) मत्तंगया य भिंगा तुडिअंगा दीवजोइ चित्तंगा चित्तरसा मणिअंगा गेहागारा अनिगिणा या वृ.तत्रमत्ताङ्गकाः मद्यकारणभूताः भिंग'त्तिभाजनदायिनः 'तुडियंग'त्तितूर्याङ्गसम्पादकाः 'दीव'त्ति दीपशिखाः-प्रदीपकार्यकारिणः 'जोइ'त्तिज्योति-अग्निस्तत्कार्यकारिणइति चित्तंग'त्ति चित्राङ्गाः पुष्पदायिनः चित्ररसा-भोजनदायिनः मण्यङ्गाः-आभरणदायिनः गेहाकाराः-भवनत्वेनोपकारिणः ‘अनिगिण'त्ति अनग्नत्वं-सवस्त्रत्व तद्धेतुत्वादनग्नाइति । मू..(१८)इमीसेणंरयप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणंजहन्नेणंदस वाससहस्साई ठिई प०। इमीसे णं रयणप्पभाए पुढवीए अत्थेगइआणं नेरइयाणं दस पलिओवमाइं ठिई ५०, चउत्थीए पुढवीए दस निरयावाससयसहस्साइ प, चउत्थीए पुढवीएअत्थेगइयाणं उक्कोसेणं दस सागरोवमाइंठिई पं, पंचमीए पुढवीए अत्थेगइयाणं नेरइयाणं जहन्नेणं दस सागरोवमाइंठिईप। असुरकुमाराणं देवाणं अत्यंगइयाणं जहन्नेणं दस वाससहस्साइंठिईप०, असुरिंदवजाणं भोमिञाणं देवाणं अत्थेगइयाणं जहन्नेणं दस वाससहस्साई ठिई प०, असुरकुमाराणं देवाणं अत्यंगइयाणं दस पलिओवमाइं ठिई प०, बायरवणस्सइकाइ णं उक्कोसेणं दस वाससहस्साई ठिई प०, वाणमंतराणं देवाणं अत्थेगइयाणं जहन्नेणं दस वाससहस्साइंठिई प०, सोहम्मीसाणेसु कप्पेसु अत्थेगइयाणं देवाणं दस पलिओवमाई ठिई प०, बंभलोए कप्पे देवाणं उक्कोसेणं दस साग-रोवमाइंठिई प० सोहम्मीसाणेसु कप्पेसु अत्थेगइयाणं देवाणं दस पलिओवमाइंठिई प०, बंभलोए कप्पे देवाणं उक्कोसेणं दस सागरोवमाइं ठिई प०, लांतए कप्पे देवाणं अत्थेगइयाणं जहन्त्रेणं दस सागरोवमाइंठिई प०। जे देवा घोसं सुघोसंमहाघोसं नंदिघोसं सुसरंमनोरमरम्मं रमणिज्जं मंगलावतं बंभलोगवडिंसगं विमाणं देवत्ताए उववन्ना तेसिणं देवाणं उक्कोसेणं दस सागरोवमाइंठिई प, ते णं देवा दसण्हं अद्धमासाणं आणमति वा पाणमंति वा ऊससंति वा नीससंति वा तेसिणं देवाणं दसहिं वाससहस्सेहिं आहारट्टे समुप्पञ्जइ ।। संतेगइआ भवसिद्धिया जीवा जे दसहिं भगग्गहणेहिं सिज्झिस्संति बुझिस्संतिमुचिस्संति परिनिव्वाइस्संति सच्चदुक्खाणमंतं करिस्संति। वृ. घोषादीन्येकादश विमाननामानीति | समवायः-१० समाप्तः मुनिदीपरलसागरेण संशोधिता सम्पादिता अभयदेवसूरि विरचिता समवायाझे दशम समवाय टीका परिसमाप्ता। Page #29 -------------------------------------------------------------------------- ________________ २६ समवायाङ्गसूत्रम्-११/१९ समवायः - ११ मू. (१९) एक्कारस उवासगपडिमाओ प० - दंसणसावए १ कयव्वयकंमे २ सामाइअकडे ३ पोसहोववासनिरए ४ दिया बंभयारी रत्ति परिमाण कडे ५ दिवाओ राओवि बंभयारी असियाई विअडभोई मोलिकडे ६ सचित्तपरिण्णाए ७ आरंभपरिष्णाए ८ पेसपरिण्णाए ९ उट्टिभत्तप रिण्णाए, १० समणभूए ११ आवि भवइ समणाउसो ! लोगंताओ इक्कारसएहिं एक्कारेहिं जीयणसएहिं अबाहाए जोइसंते पत्रत्ते, जंबूदीवे दीवे मंदरस्स पव्वयस्स एकारसहिं एक्कवीसेहिं जोयणसएहिं जोइसे चारं चरइ । समणस्स णं भगवओ महावीरस्स एक्कारस गणहरा होत्या, तं०-इंदभूई अग्गिभूई वायुभूई विअत्ते सोहम्मे मंडिए मोरियपुत्ते अकंपिए अयलभाए मेअज्जे पभासे । मूले नक्खते एक्कारंसतारे प०, हेट्ठिमगेविजयाणं देवाणं एक्कारसमुत्तरं गेविज्रविमाणसतं भवइत्तिमक्खायं । मंदरे णं पव्वए धरणितलाओ सिहरतले एक्कारभागपरिहीणे उच्चत्तेणं प० । इमीसेणं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं एक्कारस पनिओवमाई ठिई प० पंचमी पुढवीए अत्थेगइयाणं नेरइयाणं एक्कारस सागरोवमाइं ठिई प० । असुरकुमाराणं देवाणं अत्थेगइयाणं एक्कारस पनिओवमाई ठिई प०, सोहम्मीसाणेसु कप्पे अत्येगइयाणं देवाणं एक्कारस पलिओवमाई ठिई प०, लंतए कप्पे अत्थेगइयाणं देवाणं एक्कारस सागरीवमाई ठिई प०, जे देवा बंभं सुबंभं बंभावत्तं बंभप्पभं बंभर्कतं बंभवन्नं बंभलेसं iti बंसिंग बंभसिद्धं बंभकूडं बंभुत्तरवडिंसगं विमाणं देवत्ताए उववन्ना तेसि णं देवाणं एक्कारस सागरोवमाई ठिई प० । ते णं देवा एकारसण्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसि णं देवाणं एक्कारसण्हं वाससहस्साणं आहारट्टे समुप्पज्जइ । संतेगइआ भवसिद्धिआ जीवा जे एक्कारसहिं भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति मुचिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति । वृ. अथैकादशस्थानं, तदपि गतार्थं, नवरमिह प्रतिमाद्यर्थानि सूत्राणि सप्त स्थित्याद्यर्थानि तुनवेति, तत्रोपासन्ते सेवन्ते श्रमणान् येते उपासकाः - श्रावकास्तेषां प्रतिमाः प्रतिज्ञाः अभिग्रहरूपाः उपासकप्रतिमाः, तत्र दर्शनं सम्यक्त्वं तत्प्रतिपन्नः श्रावको दर्शन श्रावकः, इह च प्रतिमानां प्रक्रान्तत्वेऽपि प्रतिमाप्रतिमावतोरभेदोपचारात्प्रतिभावतो निर्देशः कृतः । एवमुत्तरपदेष्वपि, अयमत्र भावार्थ: सम्यग्दर्शनस्य शङ्कादिशल्यरहितस्याणुव्रतादिगुणविकलस्य योऽभ्युपगमः सा प्रतिमा प्रथमेति, तथा कृतम् अनुष्ठितं व्रतानाम्-अनुव्रतादीनां कर्म-तच्छ्रवणज्ञानवाञ्छाप्रतिपत्तिलक्षणं येन प्रतिपन्नदर्शनेन स कृतव्रतकर्मा प्रतिपन्नाणुव्रतादिरिति भाव इतीयं द्वितीया, तथा सामायिकं सावद्ययोगपरिवर्जननिरवद्ययोगासेवनस्वभावं कृतं विहितं देशतो येन स सामायिककृतः, आहिताग्न्यादिदर्शनात् क्तान्तस्योत्तरपदत्वं तदेवमप्रतिपन्नपौषधस्य दर्शनव्रतोपेतस्य प्रतिदिनमुभयसन्ध्यं सामायिक करणं मासत्रयं यावदिति तृतीया प्रतिमेति, तथा पोषं पुष्टिं कुशलधर्माणां धत्ते यदाहारत्यागादिकमनुष्ठानं तत्पौषधं तेनोपवसनम् Page #30 -------------------------------------------------------------------------- ________________ समवायः-१५ २७ अवस्थानमहोरात्रं यावदिति पौषधोपवास इति, अथवा पौषधं-पर्वदिनमष्टम्यादि तत्रोपवासःअभक्तार्थः पौषधोपवास इति, इयं व्युत्पत्तिरेव,प्रवृत्तिस्त्वस्य शब्दस्याहारशरीरसत्काराब्रह्मचर्यव्यापारपरिवर्जनेष्विति, तत्र पौषधोपवासे निरतःआसक्तः पौषधोपवासनिरतः सः, एवंविधस्य श्रावकस्य चतुर्थी प्रतिमेति प्रक्रमः। ___अयमत्र भावः-पूर्वप्रतिमात्रयोपेतः अष्टमीचतुर्दश्यमावास्यापौर्णमासीष्वाहारपौषधादि चतुर्विधं पौषधं प्रतिपद्यमानस्य चतुरा मासान् यावच्चतुर्थी प्रतिमा भवतीति, तथा पञ्चमीप्रतिमायामष्टम्यादिषु पर्वस्वेकरात्रिकप्रतिमाकारी भवति, एतदर्थं च सूत्रमधिकृतसूत्रपुस्तकेषु न दृश्यतेदशादिषु पुनरुपलभ्यते इति तदर्थ उपदर्शितः, तथा शेषदिनेषु दिवा ब्रह्मचारी 'रत्तीति रात्रौ किं ? अत आह-परीमाणं-स्त्रीणां तद्भोगानां वा प्रमाणं कृतं येन स परिमाणकृत इति, अयमत्र भावो-दर्शनव्रतसामायिकाष्टम्यादिपषधोपेतस्यपर्वस्वेकरात्रिकप्रतिमाकारिणः शेषदिनेषु दिवा ब्रह्मचारिणो रात्रावब्रह्मपरिमाणकृतोऽस्नानस्यारात्रिभोजिनःअबद्धकच्छस्य पच्च मासान् यावत्पञ्चमी प्रतिमा भवतीति, उक्तं च - अट्ठमीचउद्दसीसुपडिमं ठाएगराईयं । असिणाणवियडभोई मउलियडो दिवसबंभयारी य। रतिं परिमाणकडो पडिमावजेसु दियहेसु॥त्ति तथा दिवापि रात्रावपि ब्रह्मचारी 'असिणाइत्ति अस्नायी स्नानपरिवर्जकः, दिवापि चाप्रकाशदेशेन भुङ्को-अशनाद्यभ्यवहरतीति विकटभोजी 'मोलिकडे'त्तिअबद्धपरिधानकच्छ इत्यर्थः, षष्ठी प्रतिमेति प्रकृतं, अयमत्र भावः-प्रतिमापच्चकोक्तानुष्ठानयुक्तस्य ब्रह्मचारिणः षण्मासान् यावत्षष्ठी प्रतिमा भवतीति, तथा 'सचित्त' इति सचेतनाहारः परिज्ञातः-तत्स्वरूपादिपरिज्ञानात्प्रत्याख्यातो येन स सचित्ताहारपरिज्ञातः श्रावकः सप्तमी प्रतिमेति प्रकृतं, इयमत्र भावनापूर्वोक्तप्रतिमाषट्कानुष्ठानयुक्तस्यप्रासुकाहारस्य सप्तमासान्यावत्सप्तमीप्रतिमा भवतीति, तथा आरम्भः-पृथिव्याधुपमद्देनलक्षणः परिज्ञातः-तथैव प्रत्याख्यातो येनासावारम्भपरिज्ञातः श्राद्धोऽष्टमीप्रतिमेति, इह भावना-समस्तपूर्वोक्तानुष्ठानयुक्तस्यारम्भवर्जनमष्टौमासान्यावदष्टमी प्रतिमेति, तथा प्रेष्याः-आरम्भेषु व्यापारणीयाः परिज्ञाताः तथैव प्रत्याख्यातायेन सप्रेष्यपरिज्ञातः श्रावको नवमीति, भावार्थश्चेहपूर्वोक्तानुष्ठायिनः आरम्भ परैरप्यकारयतोनवमासान्यावन्नवमी प्रतिमेति,तथा उद्दिष्ट-तमेव श्रावकमुद्दिश्य कृतं भक्तम्-ओदनादि उद्दिष्टभक्तं तत्परिज्ञातं येनासावुद्दिष्टभक्तपरिज्ञातः प्रतिमेति प्रकृतं । इहायं भावार्थ-पूर्वोदितगुणयुक्तस्याधाकर्मिकभोजनपरिहारवतः क्षुरमुण्डितशिरसः शिखावतो व केनापि किच्चिद्गृहव्यतिकरे पृष्टस्य तज्ज्ञाने सति जानामीति अज्ञाने च सति न जानामीति ब्रुवाणस्यदशमासान्यावदुत्कर्षेण एवंविधविहारस्य दशमी प्रतिमेति, तथा श्रमणोनिर्ग्रन्थस्तद्वधस्तदनुष्ठानकरणात्स श्रमणभूतः, साधुकल्प इत्यर्थः, चकारः समुच्चयेऽपि सम्भावने, भवतिश्रावक इति प्रकृतं, हे श्रमण! हे आयुष्मन् ! इति सुधर्मस्वामिनो जम्बूस्वामिनमामन्त्रयोक्तं इत्येकादशीति, इह चेयंभावना-पूर्वोक्तसमग्रगुणोपेतस्य क्षुरमुण्डस्यकृतलोचस्य वा गृहीतसाधुनेपथ्यस्य ईर्यासमित्यादिकं साधुधर्ममनुपालयो भिक्षार्थं गृहिकुलप्रेवशे सति श्रमणोपासकाय Page #31 -------------------------------------------------------------------------- ________________ २८ समवायाङ्गसूत्रम्-११/१९ प्रतिमाप्रतिपन्नाय भिक्षा दत्तेति भाषमाणस्य कस्त्वमिति कस्मिंश्चित्पृच्छति प्रतिमाप्रतिपन्नः श्रमणोपासकोऽहमिति ब्रुवाणस्यैकादश मासान् यावदेकादशी प्रतिमा भावतीति । पुस्तकान्तरे त्वेवं वाचना-दंसणसावए प्रथमा कयवयकम्मे द्वितीया कयसामाइए तृतीया पोसहोववासनिरए चतुर्थी राइभत्तपरिण्णाएपञ्चमी सचित्तपरिण्णाए षष्ठी दिया बंभयारी राओ परिमाणकडे सप्तमी दियाविराओचि बंभयारी असिणाणए याविभवति वोसट्टकेसरोमनहे अष्टमी आरंभपरिण्णा, पेसणपरिनाए नवमी उदिट्ठभत्तवज्जएदशमी समणभूएयाविभवइत्ति समणाउसो एकादशीति, क्वचित्तुआरम्भपरिज्ञात इति नवमीप्रेष्यारम्भपरिज्ञात इतिदशमी उद्दिष्टभक्तवर्जकः श्रमणभूतश्चैकादशीति। तथा जम्बूद्वीपे २ मन्दरस्य पर्वतस्यैकादश ‘एगवीस'त्ति एकविंशतियोजनाधिकानि योजनशतानि 'अबाहाए' अबाधया व्यवधानेन कृत्वेति शेषः ज्योतिष-ज्योतिश्चक्रंचार-परिभ्रमणं चरति-आचरति, तथालोकान्तातणमित्यलङ्कारे एकादशशतानिएक्कारेत्तिएकादशयोजनाधिकानि अबाधया-बाधारहितया कृत्वेतिशेषः जोतिसंतेति ज्योतिश्चक्रपर्यन्तः प्रज्ञप्त इति, इदंच वाचनान्तरं व्याख्यातं, उक्तंच॥१॥ “एक्कारसेक्कवीसा सय एकाराहिया य एक्कारा। मेरुअलोगाबाहं जोइसचक्कं चरइ ठाइ।। इति अधिकृतवाचनायां पुनरिदमनन्तरं व्याख्यातमालापकद्वयं व्यत्ययेनाऽपि श्यते, 'विमाणसयं भवतित्तिमक्खाय'ति इह मकारस्यागमिकत्वादयमों-विमानशतं भवतीतिकृत्वा आख्यातं-प्ररूपितं भगवता अन्यैश्च केवलिभिरिति सुधर्मस्वामिवचनं, तथा 'मंदरे णं पव्वए धरणितलाओ सिहरतले एकारसभागपरिहीणे उच्चत्तेण पन्नत्ते' अस्यायमर्थः-मेरुभूतलादारभ्य शिखरतलमुपरिभागं यावद्विष्कम्भापेक्षयाऽङ्गुलादेरेकादशाभागेनैकादशभागेन परिहीणोहानिमुपगतः उच्चत्वेन-उपर्युपरि प्रज्ञप्तः, इयमत्र भावना-मन्दरो भूतले दश योजनसहस्राणि विष्कम्भतः, ततश्चोच्चत्वेनाङ्गुले गतेऽङ्गुलस्यैकादशभागो विष्कम्भतो हीयते, एवमेकादशस्वकुलेष्वङ्गुलं हीयते, एतेनैव न्यायेनैकादशसु योजनेषु योजनं एवं एकादशसहस्रेषु सहस्रं ततो नवनवत्यां योजनसहस्रेषुनव सहाणि हीयन्ते, ततो भवति सहस्रं विष्कम्भः शिखरे इति, अथवा धरणीतलात्-धरणीतलविष्कम्भात्सकाशाच्छिखरतलं-शिखरविष्कम्भमाश्रित्य मेरुरेकादशभागे परिहीणोभवति, कस्यैकादशभागेन? इत्याह-'उच्चत्तेणं'तिउच्चवस्य, तथाहि-मेरोरुचत्वं नवनवति सहस्राणि तदेकादशभागोनव तै_नो मूलविष्कम्भापेक्षया शिखरतले, शिखरस्य साहरिकत्वात्, दशसाहसिक्रत्वाच्च मूलविष्कम्भस्येति । ब्रह्मादीनि द्वादश विमाननामानि । समवायः-११ समाप्तः (समवायः-१२) मू. (२०) बारस भिक्खुपडिमाओ पन्नत्ताओ, तंजहा-मासिआभिक्खुपडिमा दोमासिअ. भिक्खुपडिमा तिमासिआ भिक्खुपडिमा चउमासिआ भिक्खुपडिमा पंचमासिआभिक्खुपडिम, छमासिया भिक्खुपडिमा सत्तमासिमा भिक्षुपडिमा पढमा सत्तराइंदिआ भिक्खुपडिमा दोच्च Page #32 -------------------------------------------------------------------------- ________________ समवायः-१२ सत्तराइंदिआभिक्खुपडिमा तच्च सत्तराइंदिआभिक्खुपडिमा अहोराइआ भिक्खुपडिमा एगराइया भिक्खुपडिमा। दुवालसविहे सम्भोगे प० तं० वृ.द्वादशस्थानमथ, तच्च सुगम, नवरं स्थितिसूत्रेभ्योऽर्वागेकादश सूत्राण्याह, तत्र भिक्षूणां विशिष्टसंहननश्रुतवतां प्रतिमाः-अभिग्रहा भिक्षुप्रतिमाः तत्र मासिक्यादयः सप्तमासिक्यन्ताः सप्तमासेनमासेनोत्तरोत्तरं वृद्धा एकैकाभिर्भक्तपानदत्तिभिश्चेति, तथा सप्तरात्रिन्दिवानि-अहोरात्राणि यासु ताः सप्तरात्रिन्दिवास्ताश्च तिस्रो भवन्तीति, सप्तानामुपर्यष्टमी प्रथमा सप्तरात्रिन्दिवा एवं नवमी द्वितीया दशमी तृतीया, आसां च तिसृणामप्यनुष्ठानकृतो विशेषः, तथाहि-अष्टम्यां चतुर्थभक्तं तपः ग्रामादेवहिरवस्थानमुत्तानादिकं च स्थानमिति, नवम्यां तु उत्कटुकाद्यासनेन विशेषः, दशम्यां वीरासनादिना, तथाअहोरात्रप्रमाणाऽहोरात्रिकी एकादशी,साच षष्ठभक्तेन भवतीति विशेषः, एकरात्रिकी-रात्रिप्रमाणा, साचाटमभक्तपर्यन्तरात्रौ प्रलम्बभुजस्य संहतपादस्येषदवनतकायस्यानिमेषनयनस्येति । मू. (२१) उवहीसुअभत्तपाणे, अंजलीपग्गहेत्तिय। दायणे य निकाए अ, अब्भुट्ठाणेति आवरे ।। वृ. तथा सम्-एकीभूय समानसमाचाराणां साधूनां भोजनं सम्भोगः । स चोपध्यादिलक्षणविषयभेदात् द्वादशधा, तत्र ‘उवही त्यादिरूपकद्वयं, तत्रोपधिवस्त्रपात्रा- दिस्तं सम्भोगिकः सम्भोगिकेन सार्द्धमुद्गमोत्पादनैषणादोषैर्विशुद्धं गृहणन् शुद्धः अशुद्धं गृहणन् प्रेरितः प्रतिपन्नप्रायश्चित्तो वारत्रयं यावत्सम्भोगार्हश्चतुर्थवेलायां प्रायश्चित्तं प्रतिपद्यमानोऽपि विसम्भोगार्ह इति, विसम्भोगिकेन-पावस्थादिना वा संयत्या वा सार्द्धमुपधिं शुद्धमशुद्धं वा निष्कारणं गृहणन प्रेरितः प्रतिपन्नप्रायश्चित्तोऽपि वेलात्रयस्योपरिन सम्भोग्यः, एवमुपधेः परिकर्म परिभोगं वा कुर्वन् सम्भोग्यो विसम्भोग्यश्चेति, उक्तं च - ॥१॥ “एगं व दो व तिन्नि व आउटुंतस्स होइ पच्छित्तं। ___ आउटुंतेवि तओ परेण तिण्हं विसंभोगो । त्ति 'सुयत्ति' सम्भोगिकस्यान्यसांभोगिकस्य वोपसम्पन्नस्य श्रुतस्य वाचनाप्रच्छनादिकं विधिना कुर्वन् तथा शुद्धः, तस्यैवाविधिनोपसम्पन्नस्यानपसम्पन्नस्य वापार्श्वस्थादेर्वा स्त्रिया वा वाचनादि कुर्वंस्तथैव वेलात्रयोपरिविसम्भोग्यः, तथा भत्तपाणे'त्ति उपधिद्वारवदवसेयं, नवरमिह भोजनं दानं चपरिकर्मपरिभोगयोः स्थानेवाच्यमिति, तथा 'अंजलीपग्गहेत्तिय' इहेतिशब्दा उपदर्शनार्थाः चकाराः समुच्चयार्था, तत्रोपलक्षणत्वाझलिप्रग्रहस्य वन्दनादिकमपीह द्रष्टव्यं, तथाहि-सम्भोगिकानामन्यसम्भोगिकानां वा संविग्नानां वन्दनकं-प्रणाममञ्जलिप्रग्रहं सम्भोग्यो विसम्भोग्यश्चेति, तथा 'दायणेयत्तिदानं, तत्र सम्भोगिकः सम्भोगिकायऽन्यसम्भोगिकाय वा शिष्यगणंयछन्शुद्धः निष्कारणं विसम्भोगिकस्य पार्श्वस्थादेर्वा संयत्वावातंयच्छंस्तथैवसम्भोग्यो विसम्भोग्यश्चेति,तथा 'निकाएय'त्ति निकाचनंछन्दनं निमन्त्रणमित्यनन्तरं, तत्रशय्योपध्याहारैः शिष्यगणप्रदानेन स्वाध्यायेन च सम्भोगिकः सम्भोगिक निमन्त्रयन् शुद्धः, शेषं तथैव, तथा 'अब्भुट्ठाणेत्ति यावरे'त्ति अभ्युत्थानमासनत्यागरूपमित्यपरं सम्भोगासम्भोगस्थानमित्यर्थः, तत्राभ्युत्थानं Page #33 -------------------------------------------------------------------------- ________________ समवायाङ्गसूत्रम्-१२/२१ पार्श्वस्थादेः कुर्वस्तथैवासम्मोग्यः, उपलक्षणत्वादभ्युत्थानस्य किङ्गरतां च-प्राघूर्णकग्लानाद्यवस्थायं किं विश्रामणाद करोपीतयेवंप्रश्नलक्षणांतथाऽम्यासकरणं-पार्श्वस्थादिधर्माच्युतस्य पुनस्तत्रैव संस्थापनलक्षणं,तथाअविभक्तिच-अपृथग्भावलक्षणां कुर्वनशुद्धोऽसम्भोग्यश्चापि, एतान्येव यथाऽऽगमं कुर्वन् शुद्धः सम्भोग्यश्चेति । मू. (२२) किअकम्मस्स य करणे, वेयावच्चकरणे इ। समोसरणं संनिसिज्जा य, कहाए अ पबन्धणे ।। वृ तथा 'किइकम्मस्स य करणे'त्ति कृतिकरम्-वन्दनकं तस्य करणं-विधानं तद्विधिना कुर्वन् शुद्धः, इतरथा तथैवासम्भोग्यः, तत्र चायं विधि-यः साधुतिन स्तब्धदेह उत्थानादि कर्तुमशक्तः स सूत्रमेवास्खलितादिगुणोपेतमुच्चारयति, एवमाक्र्तशिरोनमनादि यच्छक्नोति तत्करोत्येवं चाशठप्रवृत्तिर्वन्दनविधिरिति भावः, तथा 'वेयावच्चकरणे इय'त्ति वैयावृत्त्यआहारोपधिदानादिना प्रश्रवणादिमात्रकार्पणादिनाऽधिकरणोपशमनेन सहायदानेन वोपष्टम्भकरणं तस्मिंश्च विषये सम्भोगासम्भोगौ भवत इति । तथा 'समोसरणं'ति जिनस्रपनरथानुयानपट्टयात्रादिषु यत्र बहवः साधवो मिलन तत्समवसरणं, इह चक्षेत्रमाश्रित्य साधूनांसाधारणोऽवग्रहो भवति, वसतिमाश्रित्य साधारणोऽसाधारणश्चेति, अनेनचान्येऽप्यवग्रहाउपलक्षिताः,तेचानेके, तद्यथा-वर्षावग्रह ऋतुबद्धावग्रहो वृद्धावासावग्रश्चेति, एकैकश्चायं साधारणावग्रहः प्रत्येकावग्रहश्चेति द्विधा, तत्र यत् क्षेत्रं वर्षाकल्पाद्यर्थं युगपत् द्यादिभि साधुभिःभिन्नगच्छस्थैरनुज्ञाप्यते स साधारणो यत्तु क्षेत्रमेके साधवोऽनुज्ञाप्याश्रिताः स प्रत्येकावग्रह इति, एवं चैतेष्ववग्रहेषु आकुट्टया अनाभाव्यं सचित्तं शिष्यमचित्तं वा वस्त्रादि गृहणन्तोऽनाभोगेन च गृहीतं तदनर्पयन्तः समनोज्ञा अमनोज्ञाश्च प्रायश्चित्तिनो भवन्त्यसंभोग्याच, पार्श्वस्थादीनां चावग्रह एव नास्ति तथापि यदि तत् क्षेत्रं क्षुल्लकमन्यत्रैव च संविग्ना निर्वहन्ति ततस्तत् क्षेत्र परिहरन्त्येव, अथ पार्श्वभादीनां क्षेत्र विस्तीर्ण संविग्नाश्चान्यत्र न निर्वहन्ति ततस्तत्रापि प्रविशन्ति सचित्तादि च गृहणन्ति प्रायश्चिन्तिनोऽपि न भवन्तीति, आह च॥१॥ “समणुन्नमसमणुन्ने अदिन्नणाभवगिण्हमाणे वा । सम्भोगवीसुकरणं इयरे य अलंभ पेल्लंति ॥ तथा 'सन्निसिजाय'त्ति सन्निषद्या-आसनविशेषः, सा च सम्भोगासम्भोगकारणंभवति, तथाहिसंनिषद्यागतआचार्यो निषधागतेन सम्भोगिकाचार्येणसह श्रुतपरिवर्तनांकरोति शुद्धः, अथामनोज्ञपावस्थादिसाध्वीगृहस्थैः सह तदा प्रायश्चित्ती भवति, तथा अक्षनिषद्यां विनाऽनुयोगं कुर्वतः शृण्वतश्च प्रायश्चित्तं, तथा निषद्यायामुपविष्टः सूत्रार्थोपृच्छति अतिचारान् वाऽऽलोचयति यदि तदा तथैवेति। तथा 'कहाए य पबंधणे'त्ति कथा-वादादिका पञ्चधा तस्याः प्रवन्धन-प्रबन्धेन करणं कथाप्रबन्धनं, तत्र सम्भोगासम्भोगौ भवतः, तत्र मतमभ्युपगम्य पञ्चावयवेन त्र्यवयवेन वा वाक्येन यत्तत्समर्थनसछलजातिविरहितो भूतान्वेिषणपरोवादः,सएवछलजातिनिग्रहस्थानपरो जल्पः, यत्रैकस्य पक्षपरिग्रहोऽस्ति नापरस्य सा दूषणमात्रप्रवृत्ता वितण्डा, तथ प्रकीर्णकथा Page #34 -------------------------------------------------------------------------- ________________ समवायः - १२ चतुर्थी, सा चोत्सर्गकथा द्रव्यास्तिकनयकथा वा, तथा निश्चयकथा पञ्चमी, सा चापवादकथा पर्यायास्तिकनयकथा वेति, तत्राद्यास्तिः कथाः श्रमणीवर्जे सह करोति, श्रमणीभिस्तु सह कुर्वन् प्रायश्चित्ती, चतुर्थवेलायां चालोचयन्नपि विसम्भोगाई इति रूपकद्वयस्य संक्षेपार्थ विस्तरार्थस्तु निशीथपञ्चमोद्देशकभाष्यादवसेय इति । ३१ मू. (२३) दुवालसावत्ते कितिकम्मे ष० तं० वृ. तथा 'दुवालसावत्ते किइकम्मे 'त्ति द्वादशावर्त्त कृतिकर्म-वन्दनकं प्रज्ञप्तं, द्वादशावर्त्ततामेवास्यानुवदन् शेषांश्च तद्धर्मानभिधित्सुः रूपकमाह - मू. (२४) - दुओणयं जहाजायं, कितिकम्मं बारसावयं । चउसिरं तिगुत्तं च, दुपवेसं एगनिक्खमणं ॥ वृ. 'दुओणए' त्यादि, अवनतिरवनतम् उत्तमाङ्गप्रधानं प्रणमनमित्यर्थः, द्वे अवनते यस्मिंस्तद्वयवनतं, तत्रैकं यदा प्रथममेव 'इच्छामि खमासमणो! वंदिउं जावणिज्जाए निसीहियाए 'त्ति अभिधायावग्रहानुज्ञापनायावनमतीति, द्वितीयं पुनर्यदाऽवग्रहानुज्ञापनायैवावनमतीति, यथा जातं श्रमणत्वभवनलक्षणं जन्माश्रित्य योनिनिष्क्रमणलक्षणं च तत्र रजोहरणमुखवस्त्रिका - चोलपट्टमाया श्रमणो जातो रचितकरपुटस्तु योन्या निर्गत एवंभूत एव वन्दते तदव्यतिरेकाद्वा यथाजातं भण्यते, कृतिकर्म-वन्दनकं 'बारसावयं' ति द्वादशावत्ता:-सूत्राभिधानगर्भा कायव्यापारविशेषाः यतिजनप्रसिद्धा यस्मिंस्तद् द्वादशावर्त, तथा 'चउसिरं' ति चत्वारि शिरांसि यस्मिंस्तचतुः शिरः प्रथमप्रविष्टस्य क्षामणाकाले शिष्याचार्यशिरोद्वयं पुनरपि निष्क्रम्य प्रविष्टस्य द्वयमेवेति भावना । तथा 'तिगुत्तं' ति तिसृभिर्गुप्तिभिर्गुप्तः पाठान्तरेऽपि तिसृभिः (श्रद्धाभिः) गुप्तिभिरेवेति, तथा 'दुपवेसं 'ति द्वौ प्रवेशौ यस्मिंस्तद् द्विप्रवेशं तत्र प्रथमोऽवग्रहमनुज्ञाप्य प्रविशतो द्वितीयः पुनर्निर्गत्य प्रविशत इति, 'एगनिक्खमणं' ति एकं निष्क्रमणमवग्रहादावश्यिक्या निर्गच्छतः, द्वितीयवेलायां ह्यवग्रहान्न निर्गच्छति, पादपतित एव सूत्रं समापयतीति । मू. (२५) विजया णं रायहाणी दुबालस जोयणसयसहस्साइं आयामविक्खंभेणं पत्रत्ता रामेणं बलदेवे दुवालस वाससयाई सव्वाउयं पालित्ता देवत्तं गए। मंदरस्स णं पव्वयस्स चूलिआ मूले दुवालस जोयणाइं विक्खंभेणं पन्नत्ता । जंबूदीवरस णं दीवस्स वेइआ मूले दुवालस जोयणाई विक्खभेणं पन्त्रत्ता, सव्वजहनिआ राई दुवालसमुहुत्तिआ पत्रत्ता, एवंदिवसोऽवि नायव्वो । सव्वट्टसिद्धरसणं महाविमापास्स उवरिल्लाओ थुभिअग्गाओ दुवालस जोयणाई उद्धं उप्पइआ ईसिप भारनामपुढवी पत्रता । इसिपटमाराए णं पुढवीए दुवालस नामधेजा पन्नत्ता, तंजहा- ईसित्ति वा इसिपन्भाराति वा तणू वा तणूयतरित्ति वा सिद्धित्ति वा सिद्धालएत्ति वा मुत्तीति वा मुत्तालएत्ति वा बंभेत्ति वा बंभवडिसएत्ति वा लोकपडिपूरणेत्ति वा लोगग्गचूलिआइ वा, इमीसे णं रयणप्पभाए पुढवीए अत्थेगइ आणं नेरइयाणं बारस पनिओवमाई ठिई प०, पंचमीए पुढवीए अत्थेगइयाणं नेरइयाणं बारस सागरोवमाइं ठिई प० । असुरकुमाराणं देवाणं अत्थेगइयाणं देवाणं बारस सागरोवमाइं टिई प० । Page #35 -------------------------------------------------------------------------- ________________ समयायाङ्गसूत्रम्-१२/२५ जे देवा महिंद महिंद महिंदज्झयं कंबु कंबुग्गीवं पुंखं सुखं महापुंखं पुंडं सुपुंडं महापुंड नरिंदं नरिंदकंतं नरिंदुत्तरवडिंसगं विमाणं देवत्ताए उववना तेसि णं देवाणं उक्कोसेणं बारस सागरोवमाई ठिई प० ते.णं देवा बारसण्हं अद्धमासाणं आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा तेसिणं देवाणं बारसहिं वाससहस्सेहिं आहारट्टे समुप्पजइ। संतेगइआ भवसिद्धिआजावीजेबारसहिं भवग्गहणेहिं सिन्झिस्संति बुझिस्संतिमुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति। वृ. तथा 'विजयराजधानी' असङ्ख्याततमे जम्बूद्वीपे आद्यजम्बूद्वीपविजयाभिधानपूर्वद्वाराधिपस्य विजयाभिधानस्य पल्योपमस्थितिकस्य देवस्य सम्बन्धिनीति, तथा रामोनवमो बलदेवः 'देवत्वं गए'त्ति देवत्वं-पच्चमदेवलोके देवत्वं गतः। तथा सर्वजघन्यारात्रिरुत्तरायणपर्यन्ताहोरात्रस्य रात्रि, साचद्वादशमौहूर्तिकाचतुर्विशतिघटिकाप्रमाणा, एवं दिवसोऽवि तिसर्वजघन्योद्वादशमौहूर्तिक एवेत्यर्थः, सच दक्षिणायनपर्यन्त दिवस इति ॥ माहेन्द्रमाहेन्द्रध्वजम्बुकम्बुग्रीवादीनि त्रयोदश विमाननामानीति। समवायः - १२ समाप्तः (समवायः-१३) मू. (२६) तेरस किरियाठाणा प०२० -अट्ठादंडे अणट्ठादंडे हिंसादंडे अकम्हादंडे दिद्धिविपरिआसिआदंडे मुसावायवत्तिए अदिन्नादानवत्तिए अज्झथिए मानवत्तिए मित्तदोसवत्तिए मायावत्तिए लोभवत्तिए इरिआवहिए नाम तेरसमे। . सोहम्मीसाणेसुकप्पेसुतेरस विमाणपत्थडाप०, सोहम्मवडिंसगेणं विमाणेणं अद्धतेरसजोयणसयहस्साई आयामविक्खंभेणं प०, एवं ईसाणवडिंसगेवि। जलयरपंचिंदिअतिरिक्खजोणिआणं अद्धतेरस जाइकुलकोडीजोणीपमुहसयसहस्साई प०, पाणाउस्स णं पुव्वस्स तेरस वत्यू प०, गब्भ वकंति अपंचेंदिअतिरिक्खजोणिआणं। तेरसविहेपओगे प० तं० -सच्चमणपओगेमोसमणपगेसच्चामोसमणओगेअसच्चामोसमणपओगे सच्चवइपओगे मोसवइपओगे सच्चामोसवइपओगे असच्चामोसवइपओगे ओरालिअसरीकायपओगे ओरालिअमीससरीरकायपओगे घेउबिअसरीरकायपओगे वेउब्विअमीससरीरकायपओगे कम्मसरीरकायपओगे। सूरमंडलं जोयणेणं तेरसेहिं एगसहिभागेहिं जोयणस्स ऊणं प। इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं तेरस पलिओवमाइं ठिईप०, पंचमीए पुढवीए अत्यंगति याणं नेरइयाणं तेरस सागरोवमाइं ठिई प, असुरकुमाराणं देवाणं अत्थेगइयाणं तेरस पलिओवमाई ठिई प०। सोहम्मीसाणेसु कप्पेसु अत्थेगइआणं देवाणं तेरस पलिओवमाइं ठिईप०, लंतए कप्पे अस्थेगइआणं देवाणं तेरस सागरोवमाइंठिईप०, जे देवा वजंसुवजं वज्जप्पभंवज्जकंतवज्जवण्णं वजलेसं वज्रसिंगं वज्रसिटुं वजकूड वजुत्तरवडिंसगंवइरंवइरावत्तं वइरप्पभं वइरकतं वइरवण्णं वइरलेसं वइररूवं वइरसिंगंवइरसिद्धं वइरकूडं वइरुत्तरवडिसंगंलोगंलोगावत्तं लोगप्पमलोगकंतं Page #36 -------------------------------------------------------------------------- ________________ समवाय:- १३ ३३ लोगवण्णं लोगलेसं लोगरूवं लोगसिंगं लोगसिद्धं लोगकूडं लोगुत्तरवडिंसगं विमाणं देवत्ताए उववन्ना तेसि णं देवाणं उक्कोसेणं तेरस सागरोवमाई ठिई प० । ते णं देवा तेरसहिं अद्धमासेहिं आणमंति वा पाणमंति वा उत्ससंति वा नीस्ससंति वा तेसि णं देवाणं तेरसहिं वाससहस्सेहिं आहारट्टे समुप्पज्जइ । संतेगइआ भवसिद्धिआ जीवा जे तेरसहिं भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्सति । वृ. अथ त्रयोदशस्थानके किञ्चिल्लिख्यते, इह स्थितिसूत्रेभ्योऽर्वागष्ट सूत्राणि, तत्र करणं क्रिया-कर्मबन्धनिबन्धनचेष्टा तस्याः स्थानानि भेदाः पर्यायाः क्रियास्थानानि । तत्रार्थाय शरीरस्वजनधर्मादिप्रयोजनाय दण्डः - त्रसस्थावरहिंसा अर्थदण्डः क्रियास्थानमितिप्रक्रमः १ तद्विलक्षणोऽनर्थदण्डः २ तथा हिंसामाश्रित्य हिंसितवान् हिनस्ति हिंसिष्यति वा अयं वैरिकादिर्मामित्येवंप्रणिधानेन दण्डो-विनाशनं हिंसादण्डः ३ तथाऽकस्माद्-अ -अनभिसंधिनोऽन्यवधाय प्रवृत्त्या दण्डः - अन्यस्य विनाशोऽकस्माद्दण्डः ४ तथा दृष्टे:-बुद्धेर्विपर्यासिका विपर्यासिता वा दृष्टिविपर्यासिका दृष्टिविपर्यासिता वा मतिभ्रम इत्यर्थः तथा दण्डः प्राणिवधो दृष्टिविपर्यासिकादण्डो दृष्टिविपर्यासितादण्डोवा, मित्रादेरमित्रादिबुद्धया हननमिति भावः ५ तथा मृषावादःआत्मप- रोभयार्थमलीकवचनं तदेव प्रत्ययः कारणं यस्य दण्डस्य स मृषावादप्रत्ययः ६ एवमदत्तादान- प्रत्ययोऽपि ७ तथा अध्यात्मनि-मनसि भव आध्यात्मिको बाह्यनिमित्तानपेक्षः शोकाभि भव इति भावः ८ तथा मानप्रत्ययो जाय्तादिमदहेतुकः ९ तथा मित्रद्वेषप्रत्ययः- मातापित्रादीनामल्पेऽप्यपराधे महादण्डनिर्वर्तनमिति भावः १० मायाप्रत्ययो मायानिबन्धनः ११ एवं लोभप्रत्ययो - Sपि १२ एर्यापथिकः केवलयोगप्रत्ययः कर्मबन्धः - उपशान्तमोहादीना सातवेदनीयबन्धः १३ । तथा 'विमाणपत्थड’त्ति विमानप्रस्तटा उत्तराधर्यव्यवस्थिताः, तथा 'सोहम्मवडिंसए' ति सौधर्मस्य देवलोकस्यार्द्धचन्द्राकारस्य पूर्वापरायतस्य दक्षिणोत्तरविस्तीर्णस्य मध्यभागे त्रयोदशप्रस्तटे शक्रावासभूतं विमानं सौधर्मावतंसकं सौधर्मदेवलोकस्यावतंसकः- शेखरकः स इव प्रधानत्वात् इत्येवं यथार्थनामकमिति, णंकारो वाक्यालङ्कारे, अर्द्धत्रयोदशं येषु तान्यर्द्धत्रयोदशानि तानि च तानि योजनशतसहस्राणि चति विग्रहः सार्द्धानि द्वादशेत्यर्थः, तथाऽर्द्धत्रयोदशानि जाती-जलच रपञ्चेन्द्रियतिर्यग्गती कुलकोटीनां योनिप्रमुखानिउत्पत्तिस्थानप्रभवानि यानि शतसहस्राणि तानि तथोच्यन्त इति । तथा 'पाणाउस्स' त्तियत्र प्राणिनामायुर्विधानं सभेदमभिधीयते तव्याणायुर्द्वादशं पूर्वं तस्य त्रयोदश वस्तूनि अध्ययनवद्विभागविशेषाः, तथा गर्भे गर्भाशये व्युत्क्रान्ति-उत्पत्तिर्येषां ते गर्भव्युत्क्रान्तिकाः, तेच ते पञ्चेन्द्रियतिर्यगयोनिकाश्चेति विग्रहः, प्रयोजनं- मनोवाक्कायानां व्यापारणं प्रयोगः स त्रयोदशविधः, पच्चदशानां प्रयोगाणां मध्ये आहारकाहारमिश्रलक्षणकायप्रयोगद्वयस्य तिरश्चामभावात्, तौ हि संयमिनामेव स्तः, संयमश्च संयतमनुष्याणामेव न तिरश्चामिति, तत्र सत्यासत्योभयानुभयस्वभावाश्चत्वारो मनः प्रयोगाः वाक्प्रयोगाश्चेति अष्टौ पुनरौदारिकादयः पच्च कायप्रयोगाः एवं त्रयोदशेति, तथा सूरमण्डलस्य - आदित्यविमानवृत्तस्य योजनं 4 3 Page #37 -------------------------------------------------------------------------- ________________ ३४ समवायानसूत्रम्-१३/२६ सूरमण्डलयोजनंतत् 'ण'मित्यलङ्गारे त्रयोदशभिरेकषष्टिभागैर्येषांभागानामेकषष्ट्या योजनंभवति तैमगिर्योजनस्य सम्बन्धिभिरून-न्यनं प्रज्ञप्तमष्टचत्वारिंश योजनभागा इत्यर्थः । वज्राभिलापेन द्वादश वइराभिलापेन लोकाभिलापेन चैकादश विमानानीति । समवाय : १३ - समाप्तः (समवायः१४ मू. (२७) चउद्दस भूअग्गामाप० तं०-सुहमा अपजत्तयासुहमा पजत्तयाबादरा अपजत्तया बादरा पञ्जत्तया बेइंदिआ अपञ्जत्तया बेइंदिया पञ्जत्तया तेंदिआ अपञ्जत्तया तेंदिया पजत्तया चउरिदिआअपञ्जत्तया चउरिदिया पजत्तयापंचिंदिआअसनिअपञ्जत्तया पंचिंदिआअसन्निपञ्जत्तया पंचिंदिआ सनिअपञ्जत्तया पंचिंदिआ सन्निपजत्तया। चउदस पुव्वा प० तं०। वृ.अथचतुर्दशस्थानकंसुबोधं, नवरमिहाष्टौ सूत्राण्यास्थितिसूत्रादिति,तत्र चतुर्दश 'भूतग्रामाः' भूतानि-जीवाः तेषां ग्रामाः-समूहाः भूतग्रामाः, तत्रसूक्ष्माः सूक्ष्मनामकर्मोदयवर्तित्वात् पृथिव्यादय एकेन्द्रियाः, किंभूता ? - अपर्याप्तकाः-तत्कर्मोदयादपरिपूर्णस्वीयपर्याप्तय इत्येको ग्रामः, एवमेते एव पर्याप्तका:-तथैव परिपूर्णस्वकीयपर्याप्तय इति द्वितीयः, एवं बादराबादरनामकर्मोदयात्पृथिव्यादय एव, तेऽपि पयप्तितरभेदाद्विधा,एवंद्वीन्द्रियादयोऽपि, नवरंपञ्चेद्रियाः सज्ञिनो-मनःपर्याप्त्युपेता इतरे त्वसज्ज्ञिन इति । मू. (२८) उप्पायपुव्वमग्गेणियं च तइयं च वीरियं पुव्वं । अत्यीनस्थिपवायं तत्तो नाणप्पवायं च ॥ वृतथा उप्पायपुव्वे त्यादिगाथात्रयं, तथा उप्पायपुव्वमग्गेणियंचत्तियत्रोत्पादमाश्रित्य द्रव्यपर्यायाणां प्ररूपणा कृता तदुत्पादपूर्व, यत्र तेषामेवाग्रं-परिमाणमाश्रित्य तदग्रेणीयं, 'तइयं च वीरियं पुवंति यत्र जीवादीनां वीर्यं प्रोच्यते-प्ररूप्यते तद्वीर्यप्रवादं 'अत्थीनस्थिपवायंति यद्यथा लोके अस्ति नास्ति च तद्यत्र तथोच्यते तदस्तिनास्तिप्रवादं 'तत्तो नाणप्पवायंचत्ति यत्र ज्ञानं-मत्यादिकं स्वरूपभेदादिभिःप्रोच्यते तत् ज्ञानप्रवादमिति १। मू. (२९) सच्चप्पवायपुव्वंतत्तो आयप्पवायपुव्वं च । कम्पप्पवायपुव्वं पच्चखाणं भवे नवमं ।। वृ. सच्चप्पवायपुब्वं ति यत्र सत्यः-संयमः सत्यं वचनं वा सभेदं सप्रतिपक्षं च प्रोच्यते तत्सत्यप्रवादपूर्वं, ततः 'आयपवायपुव्वंच'त्तियत्रात्मा-जीवोऽनेकनयैःप्रोच्यतेतदात्मप्रवादमिति, 'कम्मप्पवायपुव्वं तियत्रज्ञानावरणादि कर्म प्रोच्यते तत्कर्मप्रवादमिति, पञ्चक्खाणं भवेनवमंति यत्र प्रत्याख्यानस्वरूपं वर्ण्यते तत्प्रत्याख्यानमिति। मू. (३०) विज्ञाअणुप्पवायं अवझपाणाउ बारसं पुव्वं । तत्तो किरियविसालं पुव्वं तह बिंदुसारं च ।। वृ.विजाअणुप्पवायंतियत्रानेकविधा विद्यातिशयावर्ण्यन्तेतद्विद्यानुप्रवादं, अवंझपाणाउ बारसं पुवंति यत्र सम्यग्ज्ञानादयोऽवन्ध्याः-सफला वर्ण्यन्ते तदवन्ध्यमेकादशं, पत्र प्राणा Page #38 -------------------------------------------------------------------------- ________________ समवायः - १४ ३५ जीवा आयुश्चानेकधा वर्ण्यन्ते तत्प्राणायुरिति द्वादशंपूर्व, 'तत्तो किरियविसालं'ति यत्र क्रियाःकायिक्यादिकाः विशाला-विस्तीर्णा सभेदत्वादभिधीयन्ते तत् क्रियाविशालं 'पुव्वं तह बिंदुसारं च' त्ति लोकशब्दोऽत्र लुप्तो द्रष्टव्यः, ततश्च लोकस्य बिन्दुरिवाक्षरस्य सारं-सर्वोत्तमं यत्तल्लोकबिन्दुसारमिति ३। मू. (३१) अग्गेणीअस्सणं पुवस्स चउद्दस वत्थूप०, समणस्सणं भगवओ महावीरस्स चउद्दस समणसाहस्सीओ उक्कोसिआ समणसंपया होत्या। कम्मविसोहिमग्गणं पडुच्च चउदस जीवट्ठाणा प० तं० -मिच्छदिट्ठी सासायमसम्मदिट्ठी सम्मामिच्छदिट्टी अविरयसम्मद्दिट्टी विरयाविरए पमत्तसंजए अप्पमत्तसंजए निअट्टीबायरे अनिअट्टिबायरे सुहुमसंपराए उवसामए वा खवए वा उवसंतमोहे खीणमोहे सजोगी केवली अयोगी केवली। भरहेरवयाओणंजीवाओघउद्दस चउद्दसजोयणसहस्साइंचत्तारिअएगुत्तरे जोयणसए छच एगूणवीसे भागे जोयणस्स आयामेणं प० । एगमेगस्सणंरन्नो चाउरंतचक्कवट्टिस्स चउद्दस रयणा प० तं०-इत्थीरयणे सेणावहरयणे गाहावइरयणे पुरोहियरयणे वड्डइरयणे आसरयणे हत्थिरयणे असिरयणे दंडरयणे चक्करयणे छत्तरयणे चम्मरयणे मणिरयणे कागिणिरयणे। जंबुद्दीवे णं दीवे चउद्दस महानईओ पुव्वावरेण लवणसमुदं समप्पंति, तं० गंगा सिंधु रोहिआ रोहिअंसा हरी हरिकंता सीआ सीओदा नरकन्ता नारिकांता सुवन्नकूला रुप्पकूला रत्ता रत्तवई। इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं चउदस पलिओवमाइंठिई प०, पच्चमीएणं पुढवीए अत्थेगइयाणं नेरइयाणंचउद्दस सागरोवमाइंठिईप, असुरकुमाराणं देवाणं अत्थेगइयाणं चउद्दस पलिओवमाइं ठिई प०। । सोहम्मीसाणेसु कप्पेसु अत्थेगइयाणं देवाणं चउद्दस पलिओवमाइंठिई प०, लंतए कप्पे देवाणं अत्थैगइयाणं चउद्दस सागरोवमाइंठिई प०, महासुक्के कप्पे देवाणं अत्थेगइयाणं जहन्त्रेणं चउदस सागरोवमाइंठिईप०॥जे देवा सिरिकंतंसिरिमहिअंसिरिसोमनसंलंतयंकाविट्ठ महिंदकंतं महिंदुत्तरवडिंसगं विमानं देवत्ताए उववन्ना तेसिंणं देवाणं उक्कोसेणं चउद्दस सागरोवमाइंठिई प० ते णं देवा चउद्दसहिं अद्धमासेहिं आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा तेसिणं देवाणं चउद्दसहिं वाससहस्सेहिं आहारडे समुप्पञ्जइ । संतेगइआ भवसिद्धिआ जीवा जे चउद्दसहिं भवग्गहणेहि सिज्झिस्संति बुझिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति। वृ तथा 'चोद्दस वत्थूणि ति द्वितीय पूर्वस्य वस्तूनि-विभागविशेषाः तानि च चतुर्दश मूलवस्तूनि,चूलावस्तूनितु द्वादशेति, तथा साहस्सिओ'त्तिसहस्राण्येव साहस्त्र्यं, तथा कम्मविसोही त्यादि कर्मविशोधिमार्गणां प्रतीत्य-ज्ञानावरणादिकर्मविशुद्धिगवेषणामाश्रित्य चतुर्दश जीवस्थानानि-जीवभेदाः प्रज्ञप्ताः, तद्यथा-मिथ्या-विपरीतादृष्टिर्यस्यासौमिथ्याष्टि-उदितमिथ्यात्व Page #39 -------------------------------------------------------------------------- ________________ ३६ समवायाङ्गसूत्रम्-१४/३१ मोहनीयविशेषः, तथा 'सासायणसम्मदिट्टि त्ति सहेषत्त्तव श्रद्धानरसास्वादनेन वर्त्तते इति सास्वादनः, घण्टालालान्यायेन प्रायः परित्यक्तसम्यकत्वः तदुत्तरकालं षडावलिकः, तथा चोक्तम् 119 11 "उवसमसंमत्ताओ चयओ मिच्छं अपावमाणस्स । सासायणसंमत्तं तदंतरालंमि छावलियं ॥ इति सास्वादनश्चासौ सम्यग्ध्ष्टिश्चेति विग्रहः, 'सम्मामिच्छदिट्ठि' त्ति सम्यक् च मिथ्या च दष्टिरस्येति सम्यग्मिथ्याध्ष्टि-उदितदर्शनमोहनीयविशेषः, तथाऽविस्तसम्यग्धंष्टिर्देशविरतिरहितः विरताविरतो- देशविरतः श्रावक इत्यर्थः, प्रमत्तसंयतः किच्चित्प्रादवान् सर्वविरतः, अप्रमत्तसंयतःसर्वप्रमारहितः स एव 'नियट्टी' इह क्षपकश्रेणिमुपशमश्रेणिं वा प्रतिपन्नो जीवः क्षीणदर्शन सप्तकउपशान्तदर्शन सप्तको या निवृत्तिबादर उच्यते, तत्र निवृत्तिः यदुणस्थानकं समकालप्रतिपन्नानां जीवानामध्यवसायभेदः तत्प्रधानो बादरो- बादरसम्परायो निवृत्तिबादरः, 'अनियट्टिबायरे' त्ति अनिवृत्तिबादरः, स च कषायाष्टकक्षपणारम्भान्नपुंसकवेदोपशमनारम्भाच्चारभ्य बादरलोभखण्डक्षपणोपशमने यावद्भवतीति, 'सुहुमसंपराए' त्ति सूक्ष्मः सञ्जवलनलोभासङ्घयेयखण्डरूपः सम्परायः कषायो यस्य स सूक्ष्मसम्परायो-लोभानुवेदक इत्यर्थः । अयं च द्विवध इत्याह-उपशमको वा उपशमेणीप्रतिपन्नः क्षपको वा क्षपक श्रेणिप्रतिपन्न इति दशमं जीवस्थानमिति तथा उपशान्तः सर्वथानुदयावस्थो मोहो-मोहनीयं कर्म यस्य स उपशान्तमोहः, उपशमवीतरागइत्यर्थः, अयं चोपशमश्रेणिसमाप्तावन्तर्मूहूर्तं भवति, ततः प्रच्यवत एवेति, तथा क्षीणो- निःसत्ताकीभूतो मोहो यस्य स तथा, क्षयवीतराग इत्यर्थ, अयमप्यन्तर्मुहूर्त्तमेवेति, तथा सयोगी केवली - मनःप्रभृतिव्यापारवान् केवलज्ञानीति, तथाऽयोगी केवली-निरुद्धमनःप्रभृतियोगः शैलेशीगतो ह्रस्वपञ्चाक्षरोद्गिरणमात्रं कां यावदिति चतुर्दशं जीवस्थानमिति । 'भरहे' इत्यादि, भरतैरावतयोजवा, इह भरतभैरवतं चारोपितगुणकोदण्डाकारं यतस्य योर्जीवे भवतः, तत्र भरतस्य हिमवतोऽर्वागनन्तरप्रदेशश्रेणिर्जीवा एरावतस्य च शिखरिणः परतोऽनन्तरप्रदेशश्रेणीति भरतैरावतजीवा । - 'चाउरंतचक्कवट्टिस्स' त्ति चत्वारोऽन्ता- विभागा यस्यां सा चतुरन्ता भूमि तत्र भवः स्वामितयेति चातुरन्तः स चासौ चक्रवर्त्ती चेति विग्रहः, रत्नानि स्वजातीयमध्ये समुत्कर्षवन्ति वस्तूनीति, यदाह - "रलं निगद्यते तज्जातौ जातौ यदुत्कृष्ट" मिति, 'गाहावइ'त्ति गृहपतिःकोष्ठागारिकः 'पुरोहिय- 'त्ति पुरोहितः शान्तिकर्मादिकारी 'बहइ' त्ति वर्द्धकिः - रथादिनिर्मापयिता मणि- पृथिवापरिणामः काकिणी- सुवर्णमयी अधिकरणीसंस्थानेति, इह सप्ताद्यानि पञ्चेन्द्रियाणि शेषाण्येकेन्द्रियाणीति, श्रीकान्तमित्यादीन्यष्टौ विमाननामानीति । समवायः - १४ समाप्तः समवायः - १५ मू. (३२) पन्नरस परमाहम्मिआ प० तं० । वृ. अथ पञ्चदशस्थानके सुगमेऽपि किञ्चिल्लिख्यते, इह स्थितेरर्वाक् सप्त सूत्राणि, तत्र परमाश्च तेऽधार्मिकाश्च संक्लिष्टपरिणामत्वात्परमाधार्मिकाः असुरविशेषाः ये तिसृषु पृथिवीषु Page #40 -------------------------------------------------------------------------- ________________ समवायः-१५ नारकान् कदर्थयन्तीति, तत्रांबेत्यादि श्लोकद्वयं, एते च व्यापारभेदेन पञ्चदश भवन्ति । मू. (३३) अंबे अंबरिसी चेव, सामे सबलेत्ति आवरे। रुद्दोवरुद्दकाले अ, महाकालेत्ति आवरे ।। वृतत्र अंबे' त्तियः परमाधार्मिकदेवो नारकान् हन्ति पातयतिबध्नाति नीत्वा चाम्बरतले विमुच्चति सोऽम्ब इत्यभिधीयते १, 'अम्बरिसीचेव' त्ति यस्तु नारकानिहतान् कल्पनिकाभिः खण्डशः कल्पयित्वाभ्राष्ट्रपाकयोग्यान् करोति सोऽम्बरिषीति २, 'सामे त्तियस्तुरज्जुहस्तप्रहारादिना शातनपातनादि करोति वर्णतश्च श्यामः स श्याम इति ३, “सबलेत्ति यावरे' त्ति शबल इति चापरः परमाधार्मिक इति प्रक्रमः, स चान्त्रवसाहृदयकालेयकादीन्युत्पाटयति वर्णतश्च शबलः कर्बुर इत्यर्थः ४, ‘रुद्दोवरुद्दे' त्त यः शक्तिकुन्तादिषुनारकान् प्रोतयति स रौद्रत्वाद्रौद्र इति ५, यस्तु तेषामङ्गोपाङ्गानि भनक्ति सोऽत्यन्तरौद्रत्वादुपरौद्र इति ६, ‘काले' त्ति यः कण्ड्वादिषु पचति वर्णतः कालश्च स कालः ७, महाकाल इति चापरः परमाधार्मिक इति प्रक्रमः, स च श्लक्ष्णमांसानि खण्डयित्वा खादयति वर्णतश्च महाकाल इति ८। मू. (३४) असिपत्ते धनु कुम्भे, वालुए वेअरणीति । खरस्सरे महाघोसे, एते पन्नरसाहिआ। वृ. 'असिपत्ते'त्ति असिः-खगस्तदाकारपत्रवद्वनं विकुर्व्ययस्तत्समाश्रितान् नारकानसिपत्रपातनेन तिलशश्छिनत्ति सोऽसिपत्रः ९, 'धनुत्ति यो धनुर्विमुक्तार्द्धचन्द्रादिबाणैः कर्णादीनां छेदन- भेदनादि करोति स धनुरिति १०, 'कुंभेति यः कुम्भादिषु तान् पचति स कुम्भः ११, 'वालु'त्ति यः कदम्बपुष्पाकारासु वज्राकारासुवैक्रियवालुकासु तप्तासु चणकानिव तान् पचति स वालुका इति १२, 'वेयरणी इय'त्ति वैतरणीति च परमाधार्मिकः, स च पूयरुधिरत्रपुताम्रादिभिरतिता-पात्कलकलायमानै तांविरूपंतरणं प्रयोजनमस्या इति वैतरणीति यथार्थी नदी विकुळ तत्तारणेन कदर्थयति नारकानिति १३, खरस्सरे त्तियोवज्रकण्टकाकुलं शाल्मलीवृक्षं नारकमारोप्य खरस्वरं कुर्वन्तं कुर्वन् वा कर्षति स खरस्वर इति १४, 'महाघोसत्ति यो भीतान् पलायमानान् नारकान् पशूनिववाटकेषुमहाघोषं कुर्वनिरुणद्धिस महाघोष इति १५, एवमेव पन्नरसाहिय'त्ति एव' मित्यम्बादिक्रमेणैते परमाधार्मिकाः पच्चदशाख्याताः-कथिता जिनैरिति । मू. (३५) नमीणं अरहा पन्नरस घणूई उई उच्चत्तेणं होत्था। घुवराहू णं बहुलपक्खस्स पडिवए पन्नरसभागं पन्नरसभागेणं चंदस्स लेसं आवरेत्ताणं चिट्ठति, तंजहा-पढमाए पढम भागंबीआए दुभागंतइआए तिभागं चउत्थीए चउमागं पञ्चमीए पच्चभागंछडीए छभागं सत्तमीए सत्तभागं अट्ठमीए अट्ठभागं नवमीए नवभागं दसमीए दसभागं एक्कारसीए एक्कारसभागं बारसीए बारसभागं तेरसीए तेरसभागंचउद्दसीए चउद्दसभागं पन्नरसेसु पन्नरसभागं, ते चेव सुक्लपक्खस्स य उवदंसेमाणे उपदंसेमाणे चिट्ठति, तंजहा-पढमाए पढमं भागंजाव पन्नरसेसु पन्नरसभागं, छ नक्खत्ता पन्नरसमुहुत्तसंजुत्ता प० तं० । वृ. 'धुवराहू ण' मित्यादि, द्विविधो राहुः भवति-पर्वराहुधुंवराहुश्च, तत्र यः पर्वणिपौर्णमास्याममावास्यायांवा चन्द्रादित्ययोरुपरागंकरोतिसपर्वराहुः, यस्तुचन्द्रस्य सदैव सन्निहितः सच्चरति स ध्रुवराहुः, आह च - Page #41 -------------------------------------------------------------------------- ________________ समवायाङ्गसूत्रम्-१५/३५ ॥१॥ किण्हं राहुविमाणं निचं चंदेण होइ अविरहिअं! चउरंगुलमप्पत्तं हेट्ठा चंदस्स तं चरइ ।। त्ति ततोऽसौ ध्रुवराहः 'ण'मित्यलङ्कारे बहुलपक्षस्य प्रतीतस्य 'पाडिवयं ति प्रतिपदंप्रथमतिथिमादौ कृत्वेति वाक्यशेषः पञ्चदशभागं पच्चदशभागेनेति वीप्सायां द्विर्वचनादि यथा पदं पदेन गच्छतीत्यादिषु, प्रतिदिनं पच्चदशभागं पच्चदशभागमिति भावः, चन्द्रस्य प्रतीतस्य लेश्यामिति लेश्या-दीप्तिस्तत्कारणत्वात् मण्डलं लेश्या तामावृत्य-आच्छाद्य तिष्ठति, एतदेव दर्शयन्नाह-'तद्यथे'त्यादि पढमाइ'त्तिप्रथमायांतिथ्यांप्रथमं भागं पच्चदशंशालक्षणं चन्द्रलेश्याया आवृत्य तिष्ठतीतिप्रक्रमः,अनेन क्रमेण यावत् ‘पढमाईतिप्रथमायांतिथ्यांप्रथमं भागंपञ्चदशांशलक्षणं चन्द्रलेश्यायाआवृत्य तिष्ठतीति प्रक्रमः, अनेन क्रमेणयावत् ‘पन्नरसेसु'त्तिपञ्चदशसुदिनेषु पच्चदसं पञ्चदशभागमावृत्य तिष्ठति, 'तंचेव'त्ति तमेव पच्चदशभागं शुक्लपक्षस्य प्रतिपदादिषु चन्द्रलेश्याया उपदर्शयन् २-पच्चदशभागतः स्वयमपसरणतः प्रकटयन् प्रकटयन् तिष्ठति ध्रुवराहुरिति । इह चायं भावार्थं षोडशभागीकृतस्य चन्द्रस्य षोडशभागोऽवस्थित एवास्ते, ये चान्ये भागास्तान् राहुः प्रतिदिनमेकैकं भागं कृष्णपक्षे आवृणोति शुक्लपक्षे तु विमुञ्चतीति, उक्तं च ज्योतिष्करण्डके॥१॥ 'सोलसभागे काऊण उडुवई हायएत्य पन्नरसं। तत्तियमेत्ते भागे पुणोवि परिवहई जोण्हा ।। इति, ननुचन्द्रविमानस्य पञ्चैकषष्टिभागन्यनयोजनप्रमाणत्वात्राहुविमानस्य चग्रहविमानत्वेनार्द्धयोजनप्रमाणत्वात्कथं पञ्चदशैर्दिनैश्चन्द्रविमानस्य महत्त्वेनेतरस्य च लघुत्वेन सर्वावरणं स्यात् ? इति, अत्रोच्यते, यदिदं ग्रहविमानानामर्द्धयोजनमितिप्रमाणं तयायिकमिति राहोर्ग्रहस्य योजनप्रमाणमपि विमानं सम्भाव्यते, लघीयसोऽपि वा राहुविमानस्य महता तमिरश्मिजालेन तस्यावरणान्न दोष इति । तथा षड् नक्षत्राणि पञ्चदश मुहूर्तान् यावच्चन्द्रेण सह संयोगो येषा तानि पञ्चदश-मुहूर्तसंयोगानि, तद्यथा - ॥१॥ 'सयभिसया भरणीओ अद्दा अस्सेस साइ जेट्ठा य। एएछन्नखत्ता पन्नरसमुहत्तसंजुत्ता॥ संयुक्तं संयोग इति, तथा 'चेत्तासोएसुमासेसुत्ति, स्थूलन्यायमाश्रित्य चैत्रेऽश्वयुजिच मासे पच्चदशमुहूर्तो दिवसो भवति रात्रिश्च, निश्चयतस्तु मेषसङक्रान्तिदिने तुलासंक्रान्तिदिने चैवं दृश्यमिति। मू. (३६) सतभिसय भरणि अद्दास असलेसा साई तहा जेट्ठा। एते छनक्खत्ता पन्नरसमुहुत्तसंजुत्ता ।। घेत्तासोएसुणं मासेसु पनरसमुहत्तो दिवसो भवति, ___ एवं चेत्तमासेसु पन्नरसमुहुत्ता राई भवति । विजाअणुप्पवायस्स णं पुव्वस्स पन्नरस वत्थू पन्नत्ता। मू. (३७) मणूसाणं पन्नरसविहे पओगे प० तं० -सच्चमणपओगे मोसमणपओगे सच्चमोसमणपओगे असच्चामोसमणपओगे सच्चवइपओगे मोसवइपओगे सचमोसवइपओगे Page #42 -------------------------------------------------------------------------- ________________ समवायः-१५ ३९ असच्चामोसवइपओगे ओरलिअसरीरकायपओगे ओरालिअमीससरीरकायपओगे वेउब्वियसरीरकायपओगे वेविअ- मीससरीरकायपओगे आहारयसरीरकायप्पओगे आहारयमीससरीरकायप्पओगे कम्मय-सरीरकायपओगे। इमीसे णं रयणप्पभाए पुढवीए, अत्यंगइआणं नेरइआणंपन्नरस पलिओवमाइंठिईप०, पंचमीए पुढवीए अस्थेगइयाणं नेरइआणं पन्नरस सागरोवाइं ठिई प०॥ . असुरकुमाराणंदेवाणं अत्धेगइयाणंपन्नरस पलिओवमाइंठिईप० सोहम्मीसाणेसुकप्पेसु अत्थेगइआणंदेवाणं पन्नरस पलिओवमाइंठिई प०, महासुक्के कप्पे अत्येगइआणंदेवाणंपन्नरस सागरोवमाइंठिई प०। जे देवा नंदं सुनंदंणंदावत्तं नंदप्प नंदकंतं नंदवन्नं नंदलेसं नंदज्झयं नंदसिगं नंदसिटुं नंदकूड नंदुत्तरवडिंसगं विमाणं देवत्ताए उववना तेसिणं देवाणं उक्कोसेणं पन्नरस सागरोवमाइं ठिई प० ते णं देवा पन्नरसण्हं अद्धमासाणं आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा तेसिणं देवाणं पन्नरसहिं वाससहस्सेहिं आहारट्टे समुप्पज्जइ । संतेगइआ भवसिद्धिआ जीवा जे पत्ररसहिं भवग्गहणेहिं सिन्झिस्संति बुझिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति। . वृ. 'पओगे'त्ति प्रयोजनं प्रयोगः सपरिस्पन्द आत्मनः क्रियापरिणामो व्यापार इत्यर्थः, अथवा प्रकर्षेण युज्यते-संयुज्यते सम्बध्यतेऽनेन क्रियापरिणामेन कर्मणा सहात्मेति प्रयोगः, तत्र सत्यार्था लोचननिबन्धनं मनः सत्यमनस्तस्य प्रयोगो-व्यापारः सत्यमनः प्रयोगः। ___ एवं शेषेष्वपि, नवरमौदारिकशरीरकायप्रयोगऔदारिकशरीरमेवपुद्गलस्कन्धसमुदायरूपत्वेनोपचीयमानत्वात् कायस्तस्य प्रयोग इति विग्रहः, अयं च पर्याप्तकस्यैव वेदितव्यः, तथौदारिकमिश्रकायप्रयोगः अयं चापर्याप्तकस्येति, इह चोत्पत्तिमाश्रित्योदारिकस्य प्रारब्धस्य प्रधानत्वादौदारिकः कार्मणेन मिश्रः, यदा तु मनुष्यः पन्चेन्द्रियतिर्यङ बादरवायुकायिको वा वैक्रियंकरोति तदौदारिकस्य प्रारम्भकत्वेन प्रधानत्वादौदारिको वैक्रियेण मिश्रो यावद्वैक्रियपर्याप्तया नपर्याप्तिं गच्छति, एवमाहारकेणाप्यौदारिकस्य मिश्रताऽवसेयेति, तथा वैक्रियशरीरकायप्रयोग वैक्रियपर्याप्तकस्य, तथा वैक्रियमिश्रशरीरकायप्रयोगस्तदपर्याप्तकस्य देवस्य नारकस्यवाकार्मणेनैव लब्धिवैक्रियपरित्यागे वा औदारिकप्रवेशाद्धायामौदारिकोपादानाय प्रवृत्तै_क्रियाप्राधान्यादौदारिकेणापि मिश्रतेत्येके, तथा आहारकशरीरकायप्रयोगस्तदभिनिवृत्तौसत्यांतस्यैवप्रधानत्वात्, तथा आहारकमिश्रशरीरकायप्रयोगः औदारिकेण सहाहारकपरित्यागेनेतरग्रहणायोद्यतस्य। एतदुक्तंभवति-यदाहारकशरीरीभूत्वाकृतकार्यपुनरप्यौदारिकंगृहणाति तदाऽऽहारकस्य प्रधानत्वादौदारिकप्रवेशं प्रति व्यापारभावाधावत् सर्वथैवन परित्यजत्याहारकं तावदौदारिकेण सह मिश्रतेति । आह-न तत्तेन सर्वथा मुक्तं पूर्वनिर्वर्तितं तिष्ठत्येव तत्कथं गृहणाति?, सत्यं, तथाप्यौदा-रिकशरीरोपादानार्थं प्रवृत्त इति गृहणात्येव, तथा कार्मणशरीरकायप्रयोगो विग्रहे समुद्धातगतस्य च केवलिनस्तृतीयचतुर्थपञ्चमसमयेषु भवतीति।। समवायः-१५ समाप्तःमुनदीपरत्नसागरेण संशोधिता सम्पादिताअभयदेवसूरि विरचिता समवायाले पनदश समवायस्य टीका परिसमाप्ता। Page #43 -------------------------------------------------------------------------- ________________ ४० समवायाङ्गसूत्रम्-१६/३८ (समवायः-१६) मू. (३८) सोलसय गाहासोलसगापं० तं० -समए वेयालिए उचसग्गपरिना इत्थीपरित्रा निरयविभत्ती महावीरथुई कुसीलपरिभासिए वीरिए धम्मे समाही मग्गे समोसरणे आहातहिए गंथे जमईए गाहासोलसमे सोलसगे। सोलस कसाया पं० २० -अनंतानुबंधी कोहे अनंतानुबंधी माणे अनंतानुबंधी माया अनंतानुबंधी लोभे अपच्चक्खाणकसाए कोहे अपचक्खाणकसाए माणे अपञ्चक्खाणकसाए माया अपञ्चक्खाणकसाएलोभे पञ्चक्खाणावरणे कोहे पच्चक्खाणावरणे माणे पञ्चाक्खाणावरणा माया पञ्चक्खाणावरणे लोभे संजलणे कोहे संजलणे माणे संजलणे माया संजलणे लोभे। मंदरस्स णं पव्वयस्स सोलस नामधेया पं० त० - वृ.अथषोडशस्थानकमुच्यतेसुगमंचेदं, नवरंगाथाषोडशकादीनि स्थितिसूत्रेभ्यआरात्सप्त सूत्राणि, तत्रसूत्रकृताङगस्य प्रथमश्रुतस्कन्धेषोडशाध्ययनानितेषांच गाथाभिधानं षोडशमिति गाथाभिधानमध्ययनं षोडशं येषां तानि गाथाषोडशकानि, तत्र ‘समए'त्ति नास्तिकादिसमयप्रतिपादनपरमध्ययनं समय एवोच्यते, वैतालीयच्छन्दोजातिबद्ध वैतालीयम, एवं शेषाणां यथाभिधेयं नामानि, 'समोसरणे'त्तिसमवसरणंत्रयाणांत्रिष्टयधिकानांप्रवादिशतानां मतपिण्डनरूपं, 'अहातहिए'त्ति यथा वस्तु तथा प्रतिपाद्यते यत्र तद्यथातथिकं, ग्रन्थाभिधायकं ग्रन्थः, 'जमिइए'त्ति यमकीयंयमकनिबद्धसूत्रं ‘गाहे तिप्राक्तनपच्चदशाध्ययनार्थस्य गानाद्गाथा गाथा वातप्रतिष्ठाभूतत्वादिति। मू. (३९) मंदरमेरुमणोरम सुदंसण सयंपभेय गिरिराया। रयणुच्चय पियदसण मज्झेलोगस्सनाभी य। वृ.मेरुनामसूत्रे गाथा श्लोकश्च मज्झेलोगस्सनाभी यत्ति लोकमध्ये लोकनामिश्चेत्यर्थः। मू. (४०) अत्थे अ सूरिआवत्ते सूरिआवरणेत्ति । उत्तरे अदिसाई अ, वडिंसे इअ सोलसमे ।। वृ. 'उत्तरेय'त्ति भरतादीनामुत्तरदिगवर्तित्वाद्, यदाह-सव्वेसिं उत्तरो मेरु'त्ति 'दिसाइ य'त्ति दिशामादिदिंगादिरित्यर्थ 'वडिंसे इयत्ति अवतंसः-शेखरः स इवावतंस इति। मू. (४१) पासस्स णं अरहतो पुरिसादानीयस्स सोलस समणसाहस्सीओ उक्कोसिआ समण संपदा होत्था। आयप्पवायस्सणं पुव्वस्स णं सोलस वत्थू प० । चमरबलीणंउवारियालेणे सोलस जोयणसहस्साइंआयामविक्खंभेणंप, लवणे णं समुद्दे सोलस जोयणसहस्साई उस्सेहपरिवुडीए प० । इमीसे थे रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं सोलस पलिओवमाई ठिई प०, पंचमाए पुढविए अत्थेगइयाणं देवाणं सोलस सागरोवमाठिती प०।। असुरकुमाराणंदेवाणं अत्यंगइयाणं सोलस पलिओवमाइंठिई प०, सोहम्मीसाणेसुकप्पेसु अत्थेगइयाणं देवाणं सोलस पलिओवमाइं ठिई प०, महासुके कप्पे देवाणं अत्थेगइयाणं सोलस सागरोवमाइंठिई प०1 Page #44 -------------------------------------------------------------------------- ________________ ४१ समवाय: - १६ जे देवा आवत्तं विआवत्तं नंदिआवत्तं महानंदिआवत्तं अंकुसं अंकुसपलंबं भद्दं सुभद्दं महाभद्दं सव्वओभद्दं भदुत्तरवडिंसगं विमाणं देवत्ताए उववन्ना तेसि णं देवाणं उक्कोसेणं सोलस सागरोवमाई ठिई प० ते णं देवा सोलसहिं अद्धमासाणं आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा तेसि णं देवाणं सोलसवाससहस्सेहिं आहारट्टे समुप्पज्जइ । संतेगइआ भव्वसिद्धिआ जीवा जे सोलसहिं भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति मुचिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतंकरिस्संति । वृ. 'पुरिसादाणीय'त्ति पुरुषाणां मध्ये आदेयस्येत्यर्थः । तथा आत्मप्रवादपूर्वस्य सप्तमस्य, तथा चमरबल्योर्दक्षिणोत्तरयोरसुरकुमारराजयोः, 'उवारियालेणे' त्ति चमरचच्चाबलीचञ्चाभिधानराजधान्योर्मध्यभागे तद्भवनयोर्मध्योन्नताऽवतरत्पार्श्वपीठरूपे आवतारिकलयने षोडश योजनसहस्राण्यायामविष्कम्भाभ्यां वृत्तत्वात्तयोरिति । तथा लवणसमुद्रे मध्यमेषु दशसु सहस्रेषु नगरप्राकार इव जलमूर्ध्वं गतं तस्य चोत्सेधवृद्धि षोडश सहस्राणि अत उच्यते-लवणसमुद्रः षोडश योजनसहस्राण्युत्सेधपरिवृद्धया प्रज्ञप्त इति, आवर्त्तादीन्येकादश विमाननामानि । समवायः - १६ समाप्तः समवाय:- १७ मू. (४२) सत्तरसविहे असंजमे प० तं० पुढविकाय असंजमे आउकायअसंजमे तेउकायअसंजमे वाउकाय असंजमे वणस्सइकाय असंजमे बेइंदिअ असंजमे तेइंदियअसंजमे चउरिदियअसंजमे पंचिंदअअसंजमे अजीवकाय असंजमे पेहाअसंजमे उवेहाअसंजमे अवहट्टुअसंजमे अप्पमजणाअसंजमे मणअसजंमे वइअसंजमे काय असंजमे । सत्तरसविहे संजमे प० तं० पुढवीकायसंजमे आउकायसंजमे तेउकायसंजमे वाउकायसंजमे वणस्सइकायसंजमे बेइंदिअसंजमे तेइंदिअसंजमे चउरिदिअसंजमे पंचिदिअसंजमे अजीवकाय- संजमे पेहासंजमे उवेहासंजमे अवहट्टसंजमे पमज्जणासंजमे मणसंजमे वइसंजमेकायसंजमे माणुसत्तरे णं पव्वए सत्तरसएक्कवीसे जोयणसए उड्डुं उच्चतेणं प०, सव्वेसिंपिणं वेलंधरअनुवेलंधरणागराईणं आवासपव्वया सत्तरसएक्कवीसाई जोयणसयाई उड्डुं उच्चत्तेणं प०, लवणे णं समुद्दे सत्तरस जोयणसहस्साइं सव्वग्गेणं प० । इमीसेणं रवणप्पभा पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ सातिरेगाई सत्तरस जोयणसहस्साइं उड्डुं उपपतित्ता ततो पच्छा चारणाणं तिरिआ गती पवत्तति । चमरस्स णं असुरिंदस्स असुररन्नो तिगिंछिकूडे अप्पायपव्वए सत्तरस एक्कवीसाई जोयणसयाई उड्डुं उच्चत्तेणं प०, बलिस्स णं असुरिंदरस रुअगिंदे उप्पायपव्वए सत्तरस एकवीसाई जोयणसयाइं उडुं उच्चत्तेणं प० । सत्तरसविहे मरणे प० - आवीईमरणे ओहिमरणे आयंतियमरणे वलायमरणे वसट्टमणे अंतोसल्लमरणे तब्भवमरणे बालमरणे पंडितमरणे बालपंडितमरणे छउमत्थमरणे केवलिमरणे वेहाणसमरणे गिद्धपिट्टमरणे भत्तपञ्चक्खाणमरणे इंगिणिमरणे पाओवगमणमरणे । Page #45 -------------------------------------------------------------------------- ________________ समवायाङ्गसूत्रम्-१७/४२ सुहमसंपराए णं भगवं सुहुमसंपरायभावे वट्टमाणे सत्तरस कम्मपगडीओ निबंधतितंआभिनिबोहियनाणावरणे सुयनाणावरणे ओहिनाणावरणे मणपज्जवनाणावरणे केवलनाणावरणे चक्खुदसणावरणे अचक्खुदंसणावरणे ओहीदसणावरणे के वलदसणावरणे सायावेयणिज्जं जसोकित्तिनामं उच्चागोयं दानंतराय लाभंतरायं भोगंतरायं उवभोगतरायं वीरिअअंतरायं। इमीसे णं रयणप्पभाए पुढवीए अत्थेगइआणं नेरइयाणं सत्तरस पलिओचमाइंठिई प०, पंचमीए पुढवीए अत्यंगइयाणं नेरइयाणं उक्कोसेणं सत्तरस सागरोवमाइंठिईप०, छडीए पुढवीए अत्गइआणं जहन्नेणं सत्तरस सागरोवमाई ठिई प०। असुरकुमाराणं देवाणं अत्थेगइआणंसत्तरस पलिओवमाइंठिईप० सोहम्मीसाणेसुकप्पेसु अस्थेगइआणं देवाणं सत्तरस पलिओवमाई ठिई प०, महासुक्के कप्पे देवाणं उक्कोसेणं सत्तरस सागरोवमाई ठिई प०, सहस्सारे कप्पे देवाणं जहन्नेणं सत्तरस सागरोवमाइंठिई प०/ जेदेवा सामाणंसुसामाणं महासामाणं पउममहापउमंकुमुदं महाकुमुदं नलिणं महानलिणं पोंडरीअंमहापोंडरीअंसुक्कं महासुद्धंसीहं सीहकतं सीहवीअंभाविअंविमाणं देवत्ताए उववन्ना तेसिणं देवाणं उक्कोसेणं सत्तरस सागरोवमाई ठिईप, तेणंदेवा सत्तरसहिं अद्धमासेहिं आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा तेसिंणं देवाणं सत्तरसहिं वाससहस्सेहिं आहारट्ठे समुप्पञ्जा। संतेगइया भवसिद्धिआ जीवा जे सत्तरसहिं भवग्गहणेहिं सिज्झिस्संति बुझिस्संति मुच्चिस्संति परिनिव्वाइस्संति आहारढे समुप्पञ्जइ । वृ.अथ सप्तदशस्थानकं, तच्च व्यक्तं, नवरमिह स्थितिसूत्रेभ्योऽर्वाग्दश, तथा अजीवकाया-संयमो-विकटसुवस्त्रर्णबहुमूल्यवपात्रपुस्तकादिग्रहणं, प्रेक्षायामसंयमो यःस तथा, सच स्थानोप-करणादीनामप्रत्युपेक्षणमविधिप्रत्युपेक्षणं वा, उपेक्षाऽसंयमोऽसंयमयोगेषु व्यापारणं संयमयोगेष्वव्यापारणं वा, तथा अपहत्यासंयमः अविधिनोबारादीनां परिष्ठापनतो यः स तथा, अप्रमार्जनाऽसंयमः-पात्रादेरप्रमार्जनयाऽविधिप्रमार्जना वेति, मनोवाक्कायानामसंयमास्तेषामकुशलानामुदीरणानीति । असंयमविपरीतः संयमः। वेलन्धरानुवेलन्धरावासपर्वतस्वरूपं क्षेत्रसमासगाथाभिरवगन्तव्यं, एताश्चैताः॥१॥ “दस जोयणसाहस्सा लवणसिहा चक्कवालओ रुंदा । सोलससहस्स उच्चा सहस्समेगंतु ओगाढा ॥ ॥२॥ देसूणद्धजोयण लवणसिहोवरि दगं तु कालदुगे। अतिरेगं २ परिवड्डइ हायए वावि।। ॥३॥ अभंतरियं वेलंधरंति लवणोदहिस्स नागाणं । बायालीससहस्सा दुसत्तरि सहस्स बाहिरियं॥ ॥४॥ सट्ठी नागसहस्सा धरंति अग्गे दगं समुद्दस्स । वेलंधर आवासा लवणे य चउदिसिं चउरो ।। ॥५॥ पुबदिसा अणुकमसो गोथुम १ दगभास २ संख ३ दगसीमा ४ । गोथुभे १ सिवए २ संखे ३ मनोसिले ४ नागरायाणो।। Page #46 -------------------------------------------------------------------------- ________________ समवायः-१७ ४३ अनुवेलंधरवासा लवणे विदिसासु संठिआ चउरो। कक्कोडे १ विज्जुप्पभे २ केलास ३ऽरुणप्पभे ४ चेव ।। ॥७॥ कक्कोडय कद्दमए केलासऽरुप्पमेत्थ (नाग)रायाणो। __बायालीससहस्से गंतुं उयहिंमि सव्वेवि ।। ॥८॥ चत्तारिय जोयणसए तीसे कोसं च उग्गया भूमी। सत्तरस जोयणसए इगवीसे ऊसिआ सव्वे ।त्ति 'चारणाणं'ति जङ्घाचारणानां विद्याचारणानां च 'तिरिआत्ति तिर्यग्रुचकादिद्वीपगमनायेति, तिगिञ्छिकूट उत्पातपर्वतो यत्रागत्य मनुष्यक्षेत्राभिगमनायोत्पतति, सचेतोऽसङख्याततमेऽरुणोदयसमुद्रेर दक्षिणतोद्विचत्वारिंशतं योजनसहस्राण्यतिक्रम्यभवति, रुचकेन्द्रोत्पातपर्वत- स्त्वरुणोदयसमुद्र एव उत्तरतो एवमेव भवतीति। आवीईमरणे'त्ति आ-समन्ताद्वीचय इव वीचयः-आयुर्दलिकविच्युतिलक्षणावस्था यस्मिंस्तदावीचि अथवा वीचि-विच्छेदस्तदभावादवीचि, दीर्घत्वंतुप्राकृतत्वात्तदेवंभूतं मरणमावीचिमरणं-प्रतिक्षणमायुर्द्रव्यविचटनलक्षणं, तथाऽवधिः-मर्यादा तेन मरणमवधिमरणं, यानि हि नारकादिभवनिबन्धनतयाऽऽयुःकर्मदलिकान्यनुभूय म्रियते यदि पुनस्तान्येवानुभूयमरिष्यति तदा तदवधिमरणमुच्यते, तद्रव्यापेक्षया पुनस्तदग्रहणावधिं यावज्जीवस्य मृतत्वादिति, तथा 'आयंतियमरणे'त्तिआत्यन्तिकमरणं यानि नारकाद्यायुष्कतयाकर्मदलिकान्यनुभूय म्रिायते मृतश्च न पुनस्तान्यनुभूय मरिष्यतीति, एवं यन्मरणं तइव्यापेक्षया अत्यन्तभावित्वादात्यन्तिकमिति, 'वलायमरणे'त्तिसंयमयोगेभ्यो वलतां-भग्नव्रतपरिणतीनातिनां मरणंवलन्मरणं तथा वशेनइन्द्रियविषयपारतन्त्रयेण ऋता-बाधिता वशाः स्निग्धदीपकलिकावलोकनात् शलभवत् तथाऽन्तः-मध्येमनसीत्यर्थः शल्यमिव शल्यमपराधपदंयस्य सोऽन्तःशल्यो-लज्जाभिमानादिभिरनालोचितातीचारस्तस्य मरणम् अन्तःशल्यमरणं । तथा यस्मिन् भवे-तिर्यगमनुष्यभवलक्षणे वर्तते जन्तुस्तुद्भवयोग्यमेवायुर्वद्धा पुनः तत्क्षयेण म्रियमाणस्य यद्भवति तत्तद्भवमरणं, एतच्च तिर्यगमनुष्याणामेव न देवनारकाणां, तेषां तेष्वेवोत्पादाभावदिति, तथा बालाइव बाला:-अविरतास्तेषांमरणंबालमरण, तथा पण्डिताःसर्वविरतास्तेषां मरण पण्डितमरणम्, बालपण्डिताः-देशविरतास्तेषां मरणं बालपण्डितमरणं, तथा छद्मस्थमरणम्-अकेवलिमरणं, केवलिभरणं तुप्रतीतं, 'वेहासमरणं'तिविहायसि-व्योमनि भवं वैहायसं, विहायोभवत्वं चतस्य वृक्षशाखाद्युद्बद्धत्वे सतिभावात्, तथा गृद्धैः-पक्षिविशेषैरुपलक्षणत्वाच्छकुनिकाशिवादिभिश्च स्पृष्टं-स्पर्शन यस्मिंस्तद्गृध्रस्पृष्टम् अथवा गृध्राणां भक्ष्यं पृष्ठमुपलक्षणत्वादुदरादि यत्रतद्गृध्रपृष्ठम्, इदंचकरिकरभादिशरीरमध्यपातादिनागृध्रादिभिरात्मानं भक्षयतो महासत्त्वस्य भवति, तथा भक्तस्य-भोजनस्य यावज्जीवंप्रत्याख्यानं यस्मिंस्तत्तथा, इदं च त्रिविधाहारस्य चतुर्विधाहारस्य वा नियमरूपं सप्रतिकर्म च भक्तपरिज्ञेति यद्रूढम्, तथा इङ्ग्यते प्रतिनियतदेश एव चेष्टयतेऽस्यामनशनक्रियायामितीङ्गिनी तथा मरणमिङ्गिनीमरणम्, तद्धि चतुर्विधाहारप्रतयाख्यातुनिष्प्रतिकर्मशरीर स्येगितदेशाभ्यन्तरवर्त्तिन एवेति, तथा पादपस्येवोपगमनम्-अवस्थानं यस्मिन् तत्पादपोपगमनं तदेव मरणमिति विग्रहः, इदं च यथा Page #47 -------------------------------------------------------------------------- ________________ ૪૪ समवायाङ्गसूत्रम्-१७/४२ पादपः क्वचित् कथञ्चिद् निपतितः सममसममिति चाविभावयन्निश्चलमेवास्ते तथा यो वर्त्तते तस्य तद्भवतीति । तथा सूक्ष्मसम्परायः उपशमकः क्षपको वा सूक्ष्मलोभकषायकिट्टिकावेदको भगवान्पूज्यत्वात् सूक्ष्मसम्परायभावे वर्त्तमानः तत्रैव गुणस्थानकेऽवस्थितः नातीतानागतसूक्ष्मसम्परायपरिणाम इत्यर्थः सप्तदश कर्मप्रकृतीर्निबन्धाति विंशत्युत्तरे बन्धप्रकृतिशतेऽन्या न बध्नातीत्यर्थः, पूर्वतरगुणस्थानकेषु बन्धं प्रतीत्य तासां व्यच्छिन्नत्वात्, तथोक्तानां सप्तदशानां मध्यादेका साताप्रकृतिरुपशान्तमोहादिषु बन्धमाश्रित्यानुयाति, शेषाः षोडशेहैव व्यवच्छिद्यन्ते, यदाह - ॥ १ ॥ “ नाणं ५ तराय १० दसगं दंसण चत्तारि १४ उच्च १५ जसकित्ती १६ । एया सोलसपयडी सुहुमकसायंमिवोच्छिन्ना ।। सूक्ष्मसम्परायात्परे न बन्धन्तीत्यर्थः, सामादीनि सप्तदश विमानानां नामानीति । समवाय:- १७ समाप्तः समवाय:- १८ मू. (४३) अट्ठारसविहे बंभे पं० तं०-ओरालिए कामभोगे णेव सयं मणेण सेवइ नोवि अन्न मणेणं सेवावेइ मणेणं सेवंतं पि अन्नं न समणुजाणाइ ओरालिए कामभोगे णेव सयं वायाए सेवइ नोवि अन्नं वायाए सेवावेइ वायाए सेवंतंपि अन्नं न समणुजाणाइ ओरालिए कामभोगे नेव सयं कायेणं सेवइ नोवि यऽन्नं कारणं सेवावेइ काएणं सेवंतंपि अन्नं न सम- णुजाणाइ, दिव्वे कामभोगे नेव सेयं मणेणं सेवइ नोवि अनं मणेणं सेवावेइ मणेणं सेवंतंपि अन्नं न समणुजाणाइ दिव्ये कामभोगे नेव सयं वायाए सेवइ नोवि अन्नं वायाए सेवावेइ वायाए सेवंतंपि अन्नं न समणुजामाइ दिव्वे कामभोगे नेव सयं काएणं सेवइ नोवि अनं कारणं सेवावेइ काएणं सेवंतंपि अन्नं न समणुजाणाइ । अरहतो णं अरिद्वनेमिस्स अट्ठारस समणसाहस्सीओ उक्कोसिया समणसंपया होत्था । समणेण भगवया महावीरेणं समणाणं निग्गंथाणं सखुड्डयविअत्ताणं अट्ठारस ठाणा प० वृ. अथाष्टादशस्थानकम्, इह चाष्टौ सूत्रामि स्थितिसूत्रेभ्योऽर्वाक् सुगमानि च, नवरं ''वंभे 'त्ति ब्रह्मचर्यं यथौदारिकामभोगान् मनुष्यतिर्यकृसम्बन्धिविषयान् तथा दिव्यकामभोगान्देवसम्बन्धिन इत्यर्थः। तथा 'सुखुडडगवियत्ताणं' ति सह क्षुद्रकैर्व्यक्तैश्च ये ते सक्षुद्रकैर्व्यक्तैश्च ये ते सक्षुद्रकव्यक्ताः तेषां तत्र क्षुद्रका वयसा श्रुतेन वाऽव्यक्ताः, व्यक्तास्तु ये वयः श्रुताभ्यां परिणताः, स्थानानि परिहारसेवाश्रयवस्तूनि । मू. (४४) वयछक्क ६ कायछक्क १२, अकप्पो १३ गिहिभायणं १४ । पलियंक १५ निसिजा १६ य, सिणाणं १७ सोभवज्रणं १८। वृ. ‘व्रतषट्कं’ महाव्रतानि रात्रिभोजनविरतिश्च 'कायषट्कं' पृथिवीकायादि, अकल्पःअकल्पनीयपिण्डशय्यावस्त्रपात्ररूपः पदार्थ, 'गृहिभाजनं' स्थाल्यादि पर्यङ्को मञ्चकादि निषद्यास्त्रिया सहासनं 'स्नानं ' शरीरक्षालनं 'शोभावर्जनं' प्रतीतं । मू. (४५) आयारस्स णं भगवतो सचूलि आगस्स अट्ठारस पयसहस्साइं पयग्गेण प० । Page #48 -------------------------------------------------------------------------- ________________ समवायः-१८ बंभीएणं लिवीए अट्ठारसविहे लेखविहाणेप तंबंभीजवणी लियादोसा ऊरिआखरोट्टिआ खरसाविआ पहाराइया उच्चत्तरिआ अकखरपडिया भोगवयतां वेणतिया निण्हइयो अंकलिवि गणिअलिवी गंधव्वलिवी भूयलिवि आदंसलिवी माहेसरीलिवी दामिलिवी बोलिदिलिवी अस्थिनस्थिप्पवायस्सणं पुवस्स अट्ठारस वत्थू प०। धूमप्पभाएणं पुढवीए अट्ठारसुत्तरंजोयणसयसहस्सं बाहल्लेणं प०। पोसासाढेसुणं मासेसु सइ उक्कोसेणं अट्ठारस सागरोवमाइंठिई प०। असुरकुमाराणं देवाणं अत्थे गइयाणं अट्ठारस पलिओवमाइं ठिई प०, सोहम्मीसाणेसु कप्पेसु अत्थेगइआणं देवाणं अट्ठारस पलिओवमाई ठिई प०, सहस्सारे कप्पे देवाणं उक्कोसेणं अट्ठारस सागरोवणाइंठिईप०, आणए कप्पे देवाणं अत्थेगइयाणजहन्नेणं अट्ठारस सागरोवमाई ठिई प० । जे देवा कालं सुकालं महाकालं अंजणं रिडिं सालं सगाणं दुमं महादुम विसालं सुसालं पउमं पउमगुम्मं कुमुदं कुमुदगुम्म नलिणं नलिणगुम्म पुंडरीअं पुंडरीयगुम्मं सहस्सारवडिंसगं विमाणं देवत्ताए उववन्ना तेसिणं देवाणं अट्ठारस सागरोवमाइं ठिई प० तेणं देवा णं अट्ठारसेहिं अद्धमासेहिं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसि णं देवाणं अट्ठारसवाससहस्सेहिं आहारट्टे समुप्पज्जइ। संतेगइआ भवसिद्धिया जे अट्ठारसहिं भवग्गहणेहिं सिज्झिस्संतिबुझिस्संतिमुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति। वृतथा आचारस्य' प्रथमाङ्गस्य सचूलिकाकस्य-चूडासमन्वितस्य, तस्य पिण्डैषणाद्याः पच्च चूलाः द्वितीयश्रुतस्कन्धात्मिकाः सचनवब्रह्मचर्याभिधानाध्ययनात्मकप्रथमश्रुतस्कन्धरूपः, तस्यैव चेदं पदप्रमाणं न चूलानां, यदाह॥१॥ "नवबंभचेरमइओ अट्ठारस पयसहस्सीओ वेओ। हवइ य सपंचचूलो बहुबहुतरओ पयग्गेणं त्ति यच्च सचूलिकाकस्येति विशेषणं तत्तस्य चूलिकासत्ताप्रतिपादनार्थं, न तु पदप्रमाणाभिधानार्थं, यतोऽवाचि नन्दीटीकाकृता । ‘अट्ठारसपयसहस्साणि पुण पढमसुयखंधस्स नववंभचेरमइयस्स पमाणं, विचित्तत्थाणियसुत्ताणि गुरूवएसओ तेसिं अत्योजाणियव्योति, पदसहस्राणीह यत्रार्थोपलब्धिस्तत्पदं, ‘पदानेणे'-ति पदपरिमाणेनेति ।। तथा 'बंभि'तिब्राह्मी-आदिदेवस्य भगवतोदुहिता ब्राह्मी वा-संस्कृतादिभेदावाणीतामाश्रित्य तेनैव या दर्शिता अक्षरलेखनप्रक्रिया सा ब्राह्मीलिपि अतस्यस्या ब्राहम्या लिपेः 'ण' मित्यलङ्कारे लेखो-लेखनं तस्या विधानं-भेदो लेखविधानं प्रज्ञप्तं, तद्यथा-बंभीत्यादि, एतत्स्वरूपं न दृष्टमिति न दर्शितं ॥ तथा यल्लोके यथास्ति यथा वा नास्ति अथवा स्याद्वादाभिप्रायस्तत्तदेवास्ति नास्ति वेत्येवं प्रवदंतीत्यस्तिनास्तिप्रवादं, तन्त्र चतुर्थं पूर्वं तस्य, तथा धूमप्रभा पच्चमी अष्टादशोत्तरं अष्टादशयोजन- सहाधिकमित्यर्थः, 'वाहल्येन' पिण्डेन, 'पोसासाढे' त्यादेरेवं योजना। __ आषाढमासे सइ' इति सकृदेकदा कर्कसमन्तावित्यर्थः उत्कर्षेण-उत्कर्षतोऽष्टादशमुहूर्तो दिवसो भवत, षट्त्रिंशदधिकाइत्यर्थः, तथा पौषमासे सकृदिति-मकरसङक्रान्तौरात्रिश्चैवंविधेति, कालसुकालादीनि विंशतिर्विमानानि । समवायः-१८ समाप्तः Page #49 -------------------------------------------------------------------------- ________________ समवायाङ्गसूत्रम्-१९/४६ (समवायः-१९) मू. (४६)एगूणवीसं नायज्झयणा पं० २०॥ वृ.अथैकोनविंशतितमस्थानं, तत्रस्थितिसूत्रेभ्यः पञ्च सूत्राणि सुगमानिच, नवरं ज्ञातानिदृष्टान्तास्तप्रतिपादकान्यध्ययनानि षष्ठाङ्गप्रथमश्रुतस्कन्धवर्तीनि । मू. (४७) उक्खितणाए संघाडे, अंडे कुम्मे असेलए। तुंबे अ रोहिणी मल्ली, मागंदी चंदिमाति असमे। मू. (४८) दावद्दवे उदगणाए मंडुक्के तेत्तलीइआ। नंदीफले अवरकंका आइन्ने सुसमा इअ॥ अवरे अपोण्डरीए नाए एगूणवी समे। वृ. 'उक्खित्ते'त्यादि सार्द्ध रूपकद्वयम्, इदं च षष्ठाङ्गाधिगमादवसेयमति। मू. (४९) जंबूद्दीवेणं दीवे सुरिआ उक्कोसेणं एगूणवीस जोयणसयाई उडमहो तवयंति, सुक्केणं महग्गहे अवरेणं उदिए समाणे एगूणवीसं नक्खत्ताइं समं चारं चरिता अवरेणं अस्थमणं उवागच्छद। जंबुद्दीवस्स णं दीवस्स कलाओ एगूणवीसं छेअणाओ प०, एगूणवीसं तित्थयरा अगारवासमझे वसित्ता मुंडे भवित्ता णं अगाराओ अनगारिपब्बइआ। इमिसे णं रयणप्पभाए पुढवीए अत्यंगइआणं नेरइआणं एगूणवीस पलिओवमाई ठिई प, छट्ठीए पुढवीएं अत्यंगइआणं नेरइयाणं एगूणवीससागरोवमाई ठिई प०॥ असुरकुमाराणं देवाणं अत्थेगइआणं एगूणवीसपलिओवमाइं ठिई प०, सोहम्मीसाणेसु कप्पेसुअत्थेगइयाणं देवाणं एगूणवीसंपलिओवमाइंठिईप०, आणयकप्पे अत्थेगइआणंदेवाणं उक्कोसेणंएगणवीससागरोवमाइंठिईप०, पाणए कप्पे अत्येगइआणंदेवाणं जहन्नेणं एगूणवीससागरोवमाइंठिई प०॥जे देवा आणतं पाणतंनतं विनतं घनं सुसिरं इंदं इंदोकतं इंदुत्तरवडिंसगं विमाणं देवत्ताए उववन्ना तेसिणं देवाणं उक्कोसेणं एगूणवीससागरोवमाई ठिई प० ते णं देवा एगूणवीसाए अद्धमासाणं आणमंति वा पाणमंति वा उस्स संति वा नीससंति वा, तेसिणं देवाणं एगूणवीसाए वाससहस्सेहिं आहारढे समुप्पज्जइ । संतेगइआ भवसिद्धिया जीवा जे एगूणवीसाए भवग्गहणेहि सिन्झिस्संति बुझिस्संति मुचिस्संति परिनिव्वाइस्संति सव्वदुक्खाणं अंतं करिस्संति। वृ. तथा जंबुद्दीवेणं' इत्यादौ भावना-सूर्योस्वस्थानादुपरियोजनशतंतपतोऽधश्चाष्टादश शतानि, तत्रच समभूतलेऽष्टौ भवन्ति, दश चापरविदेहे जगतीप्रत्यासन्नदेशे, जम्बूद्वीपापरविदेहे हि निम्नीभवत् क्षेत्रमन्तिमे विजयद्वारस्य देशे अधोलोकदेशमधिगतमिति, द्वीपान्तरसूर्यास्तूधर्व शतमधोऽष्टशतानि, क्षेत्रस्य समत्वादिति, तथा शुक्रसूत्रे 'नक्खत्ताइंति विभक्तिपरणामानक्षत्रैः समं सह चारं-चरणं चरित्वा-विधायेति । तथा 'कलाओत्ति पंचसएछब्बीसेछच्च कला वित्थडंभरहवास' मित्यादेषुजम्बूद्वीपगणितेषु याः कला उच्यन्ते ता योजनस्यैकोनविंशतिभागच्छेदनाः एकोनविंशतिभागरूपा इति भावः । Page #50 -------------------------------------------------------------------------- ________________ समवायः-१९ ४७ _ 'अगारमझे वसित्त'त्ति अगारं-गेहं अधिकं-आधिक्येन चिरकालं राज्यपरिपालनतः आ-मर्यादया नीत्या वसित्वा-उषित्वा तत्र वासं विधायेति, अध्येष्टया प्रव्रजिताः, शेषास्तु पच्च कुमारभाव एवेत्याह च। ॥१॥ “वीरं अरिष्टनेमि पास मल्लिं च वासुपुजं च । एए भोत्तूण जिने अवसेसा आसि रायाणो।। समवायः-१९ समाप्तः (समवायः-२०) मू. (५०) वीसं असमाहिठाणा पं० २०-दवदवचारि यावि भवइ अपमज्जियचारि आवि भवइ दुप्पमजियचारि आवि भवइ अतिरित्तसज्जासणिए रातिणिअपरिभासी थेरोवघाइए भूओवघाइए संजलणे कोहणे पिट्ठिमंसिए अभिक्खणं २ ओहारइत्ताभवइ नवाणं अधिकरणाणं अनुप्पन्नाणं उप्पाएत्ता भवइ पोराणाणं अधिकरणाणं खामिअविउसविआणं पुणोदीरत्ता भवइ ससररखपाणिपाए अकालसज्झायकारए यावि भवइ कलहकरे सद्दकरे झंझकरे सूरप्पमाणभोई एसणाऽसमिते आवि भवइ। मुणिसुव्वए णं अरहा वीसं धणूई उई उच्चत्तेणं होत्था। सव्वेविअणंघनोदही वीसंजोयणसहस्साई बाहल्लेणं प० । पाणयस्स णं देविंदस्स देवरनो वीसं सामाणिअसाहस्सीओ प० । नपुंसयवेयणिजस्स णं कम्मस्स वीसं सागरोवमकोडाकोडीओ बंधओ बंधठिई प०। पञ्चक्खाणस्सणं पुवस्स वीसंवत्थू। उस्सप्पिणिओसप्पिणिमंडले वीसं सागरोवमकोडाकोडीओ कालो प० । इमीसेणं रयणप्पमाए पुढवीए अत्थेगइयाणं नेरइयाणं वीसंपलिओवमाइंठिईप, छडीए पुढवीए अत्थेगइयाणं नेरइयाणं वीसं सागरोवमाई लिई प० । असुरकुमाराणंदेवाणं अत्गइयाणवीसंपलिओवमाइंठिई प०, सोहम्मीसाणेसुकप्पेसु अत्थेगइयाणं देवाणं वीसं पलिओवमाइंठिईप०, पाणते कप्पे देवाणंउक्कोसेणंवीसं सागरोवमाई ठिई प०, आरणे कप्पे देवाणं जहन्नेणं वीसं सागरोवमाइं ठिई प०। जे देवा सायं विसायं सुविसायं सिद्धत्थं उप्पलं भित्तिलं तिगिच्छं दिसासोवत्थियं पलंब रुइलं पुष्फ सुपुप्फंपुप्फावत्तं पुष्फपभंपुष्फकंतं पुप्फवनं पुष्फलेसं पुप्फन्झयं पुप्फसिंगंपुष्फसिद्धं पुष्फत्तरवडिंसगं विमाणं देवत्ताए उववन्ना तेसि णं देवाणं उक्कोसेणं वीसं सागरोवमाइंठिई प०, ते णं देवा वीसाए अद्धमासाणं आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा, तेसिणं देवाणं वीसाए वाससहस्सेहिं आहारटे समुप्पजइ। . संतेगइआभवसिद्धिआजीवाजेवीसाएभवग्गहणेहिं सिज्झिस्संति बुझिस्संति मुनिस्संति परिनिव्वाइसंति आहारट्ठे सव्वदुक्खाणमंतं करिस्संति। वृ.अथ विंशतितमस्थाने किञ्चिल्लिख्यते, तत्र स्थिसूत्रेभ्योऽर्वाक् सप्त सूत्राणि। तत्रसमाधानंसमाधि-चेतसः स्वास्थ्यं मोक्षमार्गेऽवस्थानमित्यर्थःनसमाधिरसमाधिस्तस्याः Page #51 -------------------------------------------------------------------------- ________________ ४८ समवायाङ्गसूत्रम्-२०/५० स्थानानि-आश्रयभेदाः पर्याया वा असामाधिस्थानानि, तत्र दवदवचारित्ति यो हि द्रुतं द्रुतं चरति-गच्छति सोऽनुकरणशब्दतो दवदवचारीत्युच्यते, चापीत्युत्तरसमाधिस्थानापेक्षया समुच्चयार्थः, भवतीतिप्रसिद्धंसचद्रुतंद्रुतंसंयमात्मनिरपेक्षो व्रजन्नात्मानंप्रपतनादिभिरसमाधौ योजयतिअन्यांश्चसत्त्वान्धजन्नसमाधौ योजयति, सत्त्ववधजनितेनच कर्मणा परलोकेऽप्यात्मानमसमाधीयोजयति, अतोद्रुतगन्तृत्वमसमाधिकारणत्वादसामाधिस्थानम्, एवमन्यत्रापि यथायोग. मवसेयं १, तथा अप्रमार्जितचारी २ दुष्प्रमार्जितचारी च ३ स्थाननिषीदनत्वगवर्तनादिष्वार मादिविराधनां लभते, तथाऽतिरिक्ता-अतिप्रमाणा शय्या-वसतिरासनाना च-पीठकादीनि यस्य सन्तिसोऽति-रिक्तशय्यासनिकः, स च अतिरिक्तायांशय्यायां घङ्घशालादिरूपायामन्येऽपि कार्पटिकादय आवसन्ति इति तैः सहाधिकरणसम्भावादात्मपरावसमाधौ योजयतीति. एक्मासनाधिक्येनापियाच्यमिति४,तथा रालिकपरीभाषी' आचार्यादिपूज्यपुरुषपराभवकारी, स चात्मानमन्यांश्चा-समाधौ योजयत्येव ५। तथास्थविरा-आचार्यादिगुरवः तानाचारदोषेणशीलदोषेणचज्ञानादिभिर्वोपहन्तीत्येवंशील सएव चेति स्थविरोपघातिकः ६, तथा भूतानि-एकेन्द्रियास्ताननर्थत उपहन्तीति भूतोपघातिक ७, तथा सञ्जवलतीति सञ्जवलनः-प्रतिक्षणरोषणः ८, तथा क्रोधनः-सकृत् क्रुद्धोऽत्यन्तक्रुद्ध भवति ९, तथा पृष्ठिमांसाशिकः-पराङ्मुखस्य परस्यावर्णवादकारी १०।। __अभिक्खणंअभिक्खणंओहारयित्त'त्ति अभीक्ष्णमभीक्ष्णवधारयिता-शङ्कितयास्याप्यर्थस्ट निशङ्कितस्यैवमेवायमित्येवं वक्ता, अथवाऽवहारयिता-परगुणानामपहारकारी,यथा आदासा दिकमपि परं भणति-दासस्त्वं चौरस्त्वमित्यादि ११, तथाऽधिकरणानां-कलहानां यन्त्रादीन वोत्पादयिता १२, पोराणाणं तिपुरातनानांकलहानां क्षमितव्यवशमितानां-पर्षितत्वेनोपशान्तान पुनरुदीरयिता भवति १३, तथा 'सरजस्कपाणिपादो' यः सचेतनादिरजोगुण्डितेन हस्तेन दीयमान भिक्षांगृह्णाति, तथा योऽस्थण्डिलादेः स्थण्डिलादौ सङ्क्रामन्न पादौ प्रामार्टि अथवा यस्तथाविध कारणे सचित्तादिपृथिव्यां कल्पादिनाऽनन्तरितायामासनादि करोति स सरजस्कपाणिपाद इति १४ ।तथा अकालस्वाध्यायादिकारकः प्रतीतः १५, तथा कलहकरः' कलहहेतुभूतकर्तव्यकारी १६, तथा शब्दकरः रात्रौ महताशब्देनोल्लाप स्वाध्यायादिकारको गृहस्थभाषामाषको वा १७, तथा झञ्झाकरो' येन येन गणस्य भेदो भवति तत्तत्करो, येन वागणस्यमनोदुःखंसमुत्पद्यतेतभाषी १८, तथा 'सूरप्रमाणभोजी सूर्योदयादस्यमर यावदशनपानाद्यभ्यवहारी १९, एषणाअसमितश्चापि भवति-अनेषणांन परिहरति, प्रेरितश्चास साधुभि कलहायते, तथाऽनेषणीयमपरिहरन् जीवोपरोधे वर्त्तते, एवं चात्मपरयोरसमाधि करणादसमाधिस्थानमिदं विंशतितमिति २० ॥ तथा धनोदधयः-सप्तपृथिवीप्रतिष्ठानभूताः, सामानिकाः-इन्द्रसमानर्द्धयः साहस्यः सहस्राणि, बन्धतो-बन्धसमयादारभ्य बन्धस्थितिः स्थितिबन्ध इत्यर्थः । प्रत्याख्याननामकं पूर्वं नवमं, सातादीनि चैकविंशतिर्विमाननामानीति । समवायः-२० समाप्तः मुनि दीपरलसागरेण संशोधिता सम्पादिता अभयदेवसूरि विरचिता समवायाङ्गे विंशतितम समवायस्य टीका परिसमाप्ता। Page #52 -------------------------------------------------------------------------- ________________ समवायः - २१ समवाय: - २१ मू. (५१) एक्कवीसं सबला पन्नत्ता, तंजहा - हत्थकम्मं करेमाणे सबले मेहुणं पडिसेवमाणे सबले राइभोअणं भुंजमाणे सवले आहाकम्मं भुंजमाणे सबले सागारियं पिंडं भुंजमाणे सबले उद्देसियं कीयं आहड्ड दिज्रमाणं भुंजमाणे सबले अभिक्खणं पडियाइक्खेत्ता णं भुंजमाणे सवले अंतो छण्हं मासाणं गणाओ गणं संकममाणे सबले अंतो मासस्स तओ दगलेवे करेमाणे सबले अंतो मासस्स तओ माईठाणे सेवमाणे सबले रायपिंडं भुंजमाणे सबले । आउट्टिआए पाणाइवायं करेमाणे सबले आउट्टिआए मुसावायं वदमाणे सवले आउट्टिआए अदिन्नादाणं गिण्हमाणे सबले आउट्टिआए अनंतरहिआए पुढवीए ठाणं वा निसीहियं वा चेतेमाणे सबले एवं आउट्टिआ चित्तमंताए पुढवीए एवं आउट्टिआ चित्तमंताए सिलाए कोलावासंति वा दारुए ठाणं वा सिजं वा निसीहियं वा चेतेमाणे सबले जीवपइट्ठिए सपाणे सबीए सहरिए सउत्तिङ्गे पणगदगमट्टीमक्कडासंताणए तहप्पगारे ठाणं वा सिद्धं वा निसीहियं वा चेतेमाणे सबले आउट्टिआए मूलभोअणं वा कंदभोअणं वा तयाभोयणं वा पवालभोयणं वा पुप्फभोयणं वा फलभोयणं हरियभोयणं वा भुंजमाणे सबले अंतो संवच्छरस्स दस दगलेवे करेमाणे सबले अंतो संवच्छरस्स दस माइटाणाइ सेवमाणे सबले अभिक्खणं २ सीतोदयवियडवग्घारियपाणिणा असणं वा पाणं वा खाइमं वा साइमं वा पडिगाहित्ता भुंजमाणे सबले । निअट्टिबादरस्स णं खवितसत्तयस्स मोहणिज्जस्स कम्मस्स एक्कवीस कम्मंसा संतकम्मा प० तं० -अपञ्चक्खाणकसाए कोहे अपच्चक्खाणकसाए माणे अपचक्खाणकसाए माया अपञ्चक्खाणकसाए लोभे पञ्चक्खाणावरणकसाए कोहे पचक्खाणावरणकसाए माणए पच्चक्खाणाचरणकसाए माया पच्चक्खाणावरणकसाए लोभे इत्थवेदे पुंवेदे नपुंवेदे हासे अरति रति भय सोग दुगुंछा । एकमेक्काए णं ओसप्पिणीए पंचमछट्टाओ समाओ एक्कवीसं एक्कवीसं वाससहस्साइं कालेणं प० तं० - दूसमा दुसमदूसमा, एगमेगाए णं उस्सप्पिणीए पढमबितिआओ समाओ एक्कवीसं एक्क वीसं वाससहस्साइं कालेणं प० तं० - दूसमदूसमाए दूसमाए य । इसे रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं एकवीसपलि ओवमाइं ठिई प०, छट्टीए पुढवीए अत्थेगइयाणं नेरइयाणं एकवीस सागरोवमाइं टिई प० । असुरकुमाराणं देवाणं अत्थेगइयाणं एगवीसपलि ओवमाइंटिई प०, सोहम्मीसाणेसु कप्पेसु अत्थेगइयाणं देवाणं एक्कवीसं पलिओवमाई ठिई प०, आरणे कप्पे देवाणं उक्कोसेणं एकवीसं सागरोवमाई ठिई प०, अधुते कप्पे देवाणं जहन्त्रेणं एकवीस सागरोवमाई दिई प० । जे देवा सिरिवच्छं सिरिदामकंडं मल्लं किट्टं चावोन्नतं अरन्नवडिंसगं विमाणं देवत्ताए उववन्ना तेसि णं देवाणं एक्कवीसं सागरोवमाइं ठिई प०, ते णं देवा एक्कवीसाए अद्धमासाणं आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा, तेसिणं देवा एक्कवीसाए वाससहस्सेहिं आहारट्टे समुप्पज्रइ संतेगइया भवसिद्धिआ जीवा जे एकवीसाए भवग्गहणेहिं सिज्झिस्संति वुज्झिस्संति 4 4 ४९ Page #53 -------------------------------------------------------------------------- ________________ ५० समवायाङ्गसूत्रम् - २१/५१ मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति । वृ. अथैकविंशतितमस्थानकं, तत्र चत्वारि सूत्राणि स्थितिसूत्रैर्विना सुगमानि । नवरं शबलं - कर्बुरं चारित्रं यैः क्रियाविशेषैर्भवति ते शबलास्तद्योगात्साधवोऽपि, ते एवंतंत्र हस्तकर्म-वेदविकारविशेषं कुर्वनुपलक्षणत्वात्कारयन् वा शबलो भवत्येकः १ एवं मैथुनं प्रतिसेवमानोऽतिक्रमादिभिस्त्रिभिः प्रकारैः २ तथा रात्रिभोजनं दिवागृहीतं दिवाभुक्तमित्यादिभिश्चतुर्भिर्भङ्गकैरतिक्रमादिभिश्च भुञ्जानः ३ तथा आधाकर्म ४ सागारिकः-स्थानदाता तत्पिण्डं ५ औद्देशिकं क्रीतमाहृत्य दीयमानं भुञ्जानः उपलक्षणत्वात्पामिद्याच्छेद्यानिसृष्टग्रहणमपीह द्रष्टव्यमिति ६, यावत्करणोपात्तपदान्येवमर्थतोऽवगन्तव्यानि, अभीक्ष्णं २ प्रत्याख्यायाशनादि भुञ्जानः ७ अन्तः षन्नां मासानामेकतो गणाद्गणमन्य सङ्क्रामन् ८ अन्तर्मासस्य त्रीनुदकलेपान् कुर्वन्, उदकलेपश्चनाभिप्रमाणजलावगाहमिति ९, अन्तर्मासस्य त्रीणि मायास्थानानि, स्थानमिति - भेदः १० १ - राजपिण्डं भुञ्जानः ११, आकुल्या प्राणातिपातं कुर्वन्, उपेत्य पृथिव्यादिकं हिंसन्नित्यर्थः १२, आकुट्टया मृषावादं वदन् १३, अदत्तादानं गृहणन् १४, आकुट्टयैवानन्तर्हितायां पृथिव्यां स्थानं वा नैषेधिकं वा चेतयन् कायोत्सर्गं स्वाध्यायभूमिं वा कुर्वन्नित्यर्थ १५ एवमाकुट्टया सस्निग्धसरजस्कायां पृथिव्यां सचित्तवत्यां शिलायां लेष्टौ वा कोलावासे दारुणि, लोका-धुणाः तेषामावासः १६ अन्यस्मिंश्च तथाप्रकारे सप्राणे सबीजादौ स्थानादि कुर्वन् १७ आकुट्टया मूलकन्दाति भुञ्जानः १८ अन्तः संवत्सरस्य दशोदशलेपान् कुर्वन् १९ तथाऽन्तः संवत्सरस्य दश मायास्थानानिच २० तथा अभीक्ष्णं-पौनःपुन्येन शीतोदकलक्षणं यद्विकटं-जलं तेन व्यापारितोव्याप्तो यः पाणिहस्तः स तथा तेनाशनं प्रगृह्य भुञ्जानः शबलः इत्येकविंशतितमः २१ । तथा निवृत्तिबादरस्य - अपूर्वकरणस्याष्टमगुणस्थानवर्त्तिन इत्यर्थः, णं वाक्यालङ्कारे, क्षीणं सप्तकम् - अनन्तानुबन्धिचतुष्टयदर्शनत्रयलक्षणं यस्य स तथा । तस्य मोहनीयस्य कर्मणः एकविंशति कर्मांशा अप्रत्याख्यानादिकषायद्वादशनोकषायनवकरूपा उत्तरप्रकृतयः सत्कर्म - सत्तावस्थं कर्म प्रज्ञप्तमिति । तथा श्रीवत्सं श्रीदामगण्डं माल्यं कृष्टिं चापोन्त्रतं आरणावतंसकं चेति षड् विमाननामानीति समवायः - २१ समाप्तः समवायः-२२ मू. (५२) बावीसं परीसहा प० तं० -दिगिंगछापरीस हे पिवासापरीस हे सीतपरीसहे उसिणपरीस हे दंसमसगपरीसंहे अवेलपरीसहे अरइपरीहे इत्थी परीसहे चरिआपरीसहे निसीहियापरीसहे fearied अक्कोसपरीसहे वहपरीसहे। जायणा परीसहे अलाम परीसहे रोग परीसहे तणफास परीसहे जल्लपरीसहे सक्कारपुरकार परीसहे पन्ना परीसहे अत्राण परीसहे दंसण परीसहे । दिट्टिवायरस णं बावीसं छित्रछेयणइयाइं ससमयसुत्तपरिवाडीए बावीसं सुत्ताइं अछिन्नछेयणइयाई आजीवियसुत्तपरिवाडीए बावीसं सुत्ताइं तिकणइयाइं तेरासिअसुत्तपरिवाडीए वाधीसं सुत्ताई चउक्कणइयाई समयसुत्तपरिवाडीए । Page #54 -------------------------------------------------------------------------- ________________ समवायः -२२ बावीसविहेपोग्गलपरिणामेपतं-कालवनपरिणामे नीलवनपरिणामेलोहियवन-परिणामे हालिद्दवन्त्रपरिणामे सुकिल्लवन्त्रपरिणामे सुब्भिगंधपरिणामे दुन्भिगंधपरिणामे तित्तरस-परिणामे कडुयरसपरिणामेकसायरसपरिणामे अंबिलरसपरिणामेमहुररसपरिणामे कक्खडफास-परिणामे मउयफासपरिणामे गुरुफासपरिणामेलहुफासपरिणामे सीतफासपरिणामेउसिणफास-परिणामे निद्धफासपरिणामे लुक्खफासपरिणामे अगुरुलहुफासपरिणामे गुरुलहुफासपरिणामे इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं बावीसंपलिओवमाइंठिई प०, छट्ठीए पुढवीए उक्कोसेणं बावीसं सागरोवमाईं ठिई प०, अहेसत्तमाए पुढवीए अत्थेगइयाणं नेरइयाणं जहन्नेणं बावीसं सागरोवमाइं ठिई प०॥ __ असुरकुमाराणं देवाणं अत्थेगइयाणंबावीसंपलिओचमाइंठिईप० सोहम्मीसाणेसु कप्पेसु अत्यंगइयाणं देवाणं बावीसं पलिओवमाई ठिई प०॥जे देवा महियं विसूहियं विमलं पभासं वणमाले अधुतवडिंसगं विमाणं देवत्ताए उववन्ना तेसिणं देवाणं उक्कोसेणं बावीसं सागरोवमाई टिई प०, तेणं देवाणं बावीसाए अद्धमासएणं आणमंति वा पाणमंति वा उस्ससंति वानीससंति घा, तेसिणं देवाणं बावीस वाससहस्सेहिं आहारट्टे समुप्पाइ। संतेगइया भवसिद्धिया जीवाजे बावीसंभवग्गहणेहिं सिज्झिस्संति बुझिस्संतिमुचिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति। वृ. द्वाविंशतितमं तु स्थानं प्रसिद्धार्थमेव, नवरं सूत्राणि षट् स्थितेराक् । तत्र मार्गाच्यवननिर्जरार्थं परिषह्यन्ते इति परीषहाः, दिगिछत्ति बुभुक्षा सैव परीषहो दिगिछापरीषह इति, सहनं चास्य मर्यादानुल्लङ्घनेन, एवमन्यत्रापि १, तथा पिपासा-तृट् २ शीतोष्णे प्रतीते ३-४ तथा दंशाश्च मशकाश्च दंशमशका उभयेऽप्येते चतुरिन्द्रिया महत्त्वा महत्वकृतश्चैषां, विशेषोऽथवा दंशो-दंशनं भक्षणमित्यर्थ, तत्प्रधाना मशका दंशमशकाः, एते चयूकामत्कुणमत्कोटकमक्षिकादीनामुपलक्षणमिति ५तथा चेलानां-वस्त्राणांबहुधननवीनावदातसुप्रमाणानां सर्वेषां वाऽभावः अचेलत्वमित्यर्थ ६ अरति मानसो विकारः ७ स्त्री प्रतीता ८ 'चर्या ग्रामादिष्वनियतविहारित्वं ९ 'नषेधिकी' सोपद्रवेतरा च स्वाध्यायभूमि १० शय्या' मनोज्ञाम- नोज्ञवसति संस्तारको वा ११। 'आक्रोशो' दुर्वचनं १२ वधो' यट्यादिताडनं १३ याचना' भिक्षणं तथाविधे प्रयोजने मार्गणं वा १४ अलाभरोगौ प्रतीतौ १६ तृणस्पर्श संस्तारकाभावे तृणेषु शयनास्य १७ ‘जल्लः' शरीवस्त्रादिमलः १८ सत्कारपुरुस्कारौ च वस्त्रादिपूजनाभ्युत्थानादिसंपादनेन सत्कारेण वा पुरस्करणं-सन्माननं सत्कारपुरस्कारः १९ ज्ञानं-सामान्येन मत्यादि क्वचिदज्ञानमिति श्रूयते २० दर्शनं सम्यग्दर्शनं, सहनं चास्य क्रियादिवादिनां विचित्रमतश्रवणेऽपि निश्चलचित्ततया धारणं २१ प्रज्ञा' स्वयं विमर्शपूर्वको वस्तुपरिच्छेदो मतिज्ञानविशेषभूत इति २२।। दृष्टिवादो' द्वादशाङ्गः, सच पञ्चधा-परिकर्म १ सूत्र २ पूर्वगत ३ प्रथमानुयोग४ चूलिका ५ भेदात, तत्र दृष्टिवादस्व द्वितीये प्रस्थाने द्वाविंशति सूत्राणि, तत्र द्रव्यपर्यायनयाद्यर्थसूचनात् सूत्राणि, 'छिनच्छेयणइयाइंति इह यो नयः सूत्रं छिन्नं छेदेनेच्छति स छिन्नछेदनयः यथा 'धम्मो मंगलमुक्किट्ठ'मित्यादिश्लोकः सूत्रार्थतः छेदनयस्थितो न द्वितीयादिश्लोकानपेक्षते, इत्येवं यानि Page #55 -------------------------------------------------------------------------- ________________ ५२ समवायाङ्गसूत्रम्-२२/५२ सूत्राणि छिन्नछेदनयवन्ति तानि छिन्नछेदनयिकानि, तानिच स्वसमया - जिनमताश्रिता या सूत्राणां परिपाटि -पद्धतिस्तस्यां स्वसमयपरिपाट्यां भवन्ति तया वा भवन्तीति, तथा 'अछित्रच्छेयणइयाई' ति इह यो नयः सूत्रमच्छिन्नं छेदेनेच्छति सोऽच्छिन्नछेदनयो । यथा 'धम्मो मंगलमुक्तिट्ठ' मित्यादिश्लोकोऽर्थोतो द्वितीयादिश्लोकमपेक्षमाण इत्येवं यान्यच्छित्रच्छेदनयवन्ति तान्यछिन्नच्छेदनिकानि ताना चाऽऽजीविकसूत्रपरिपाट्यां-गोशालकमतप्रतिबद्धसूत्रपद्धत्यां तया वा भवन्ति, अक्षररचनाविभागस्थितानप्यर्थतोऽन्योऽन्यं प्रेक्षमाणानि भवन्तीति भावना, तथा 'तिकणइयाई' ति नयत्रिकाभिप्रायाच्चिन्त्यन्ते यानि तानि नयत्रिकवन्तीति त्रिकनयिकानीत्युज्यन्ते, ' त्रैराशिकसूत्रपरिपाट्या' इह त्रैराशिका गोशालकमतानुसारिणोऽभिधीयन्ते यस्मात्ते सर्वं त्र्यात्मकमिच्छन्ति, तद्यथा - जीवोऽजीवो जीवाजीवश्चेति, तथा लोकोऽलोको लोकालोकश्चेत्यादि, नयचिन्तायामपि ते त्रिविधनयमिच्छन्ति, तद्यथाद्रव्यास्तिकः पर्यायास्तिकः उभयास्तिकश्चेति, एतदेव नयत्रयमाश्रित्य त्रिकनयिकानीत्युक्तमिति तथा 'चउक्कनइयाई' ति नयचतुष्काभिप्रायात्तैश्चिन्त्यन्ते यानि तानि चतुष्कनिकानि, नयचतुष्कं चैव नैगमनयो द्विविधः सामान्यग्राही विशेषग्राहीच, तत्र यः सामान्यग्राही स सङग्रहेऽन्तभूतो विशेषग्राही तु व्यवहारे, तदेवं सङ्ग्रहव्यवहारऋजूसूत्राः शब्दादित्रयं चैक एवेति चत्वारो नया इति, 'स्वसमये' त्यादि तथैवेति । तथा पुद्गलानाम-अण्वादीनां परिणामो धर्मः पुद्गलपरिणामः, स च वर्णपञ्चकगन्धद्वयरस- पच्चस्पर्शाष्टभेदाद्विंशतिधा, तथा गुरुलघुरगुरुलघु इति भेदद्वयक्षेपाद् द्वाविंशति, तत्र गुरुलघु द्रव्यं यत्तिर्यग्गामि वाटवादि अगुरुलघुर्यत् स्थिरं सिद्धक्षेत्रं घण्टाकारव्यवस्थितज्योतिष्कविमानादीति तथा महितादीनि षड् विमाननामानि । समवायः - २२ समाप्तः समवाय: - २३ मू. (५३) तेवीसं सुयगडज्झयणा प०, तं० समए वेतालिए उवसग्गपरिन्ना थीपरिना नरयविभत्ती महावीरथुई कुसीलपरिभासिए विरिए धम्मे समाही मग्गे समोसरणे आहत्तहिए गंथे जमईए गाथा पुंडरीए किरियाठाणा आहारपरिना अपञ्चक्खाणकिरिआ अणगारसुयं अद्दइजं नालंदइजं। जंबुद्दीवे णं दीवे भारहे वासे इमीसे णं ओसप्पिणीए तेवीसाए जिणाणं सूरुग्गमणमुहुत्तंसि केवलवरनाणदंसणे समुप्पन्ने, जंबुद्दीवे णं दीवे इमीसे णं ओसप्पिणीए तेवीसं तित्थकरा पुव्वभवे एक्कारसंगिणी होत्या तं० -अजित संभव अभिनंदण सुमई जाव पासो वद्धमाणो य, उसमे णं अरहा कोसलिए चोद्दस पृथ्वी होत्था, जंबुद्दीवे णं दीवे इमीसे ओसप्पिणीए तेवीसं तित्थंकरा पुव्वभवे मंडलिरायाणो होत्या तं० अजित संभव अभिनंदन जाव पासो वद्धमाणो य, उसमे णं अरहा कोसलिए पुव्वभवे चक्कवट्टी होत्था । इसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं तेवीसं पलि ओवमाइं ठिई प०, असत्तमाए णं पुढवीए अत्थेगइयाणं नेरइयाणं तेवीसं सागरोवमाई ठिई प० । Page #56 -------------------------------------------------------------------------- ________________ ५३ असुरकुमाराणं देवाणं अत्थेगइयाणं तेवीसं पलिओवमाई ठिईप, सोहम्मीसाणाणं देवाणं अत्थेगइयाणं तेवीसं पलिओवमाई ठिई प०, हेट्ठिममज्झिमगेविजाणं देवाणं जहन्नेणं तेवीसं सागरोवमाई टिई प, जे देवा हेट्टिमगेवेशयविमाणेसु देवत्ताए उवयन्ना तेसि णं देवाणं उक्कोसेणं तेवीसं सागरोवमाइं ठिई प० । ते णं देवा तेवीसाए अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा, तेसि णं देवाणं तेवीसाए वाससहस्सेहिं आहारट्टे समुप्पज्जइ । संतेगइआ भवसिद्धिया जीवा जे तेवीसाए भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति मुचिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति । समवायः - २३ समाप्तः समवायः - २३ समवायः-२४ त्रयोविंशतिस्थानकं सुगममेव, नवरं चत्वारि सूत्राणि अर्वाक् स्थितिसूत्रेभ्यः, तत्र सूत्र कृताङ्गस्य प्रथमे श्रुतस्कन्धे षोडशाध्ययनानि द्वितीये सप्त तेषां चान्वर्थस्तदधिगमाधिगम्य इति मू. (५४) चउव्वीसं देवाहिदेवा पतं-उसभअजितसंभव अभिनंदनसुमइपउमप्पहसुपासचंदप्पहसुविधिसी अलसिजंसवासुपुञ्जविमल अणंतधम्मसंतिकुंथुअरमल्ली मुणिसुव्वय नमिनेमीपासवद्धमाणा । चुल्लहिमवंत सिहरीणं वासहरपव्वयाणं जीवाओ चउव्वीसं चउव्वीसं जोयणसहस्साई नवबत्तीसे जोयणसए एवं अट्ठत्तीसइभागं जोयणस्स किंचविसेसाहिआओ आयामेणं प० । चउवीसं देवठाणा सइंदया प०, सेसा अहमिंदा अनिंदा अपुरोहिआ, उत्तरायणगते णं सूरिए चउवीसंगुलिए पोरिसीछायं निव्वत्तइत्ता णं निअट्टति । गंगासिंधूओणं महानदीओ पवाहे सातिरेगेणं चउवीसं कोसे वित्थारेणं प०, रत्तारत्तवतीओ महानदीओ पाहे सातिरेगे चउवीसं कोसे वित्थारेणं पन्नता । इसे णं रयणप्पभाए पुढवीए अत्थे चउवीसं पलिओवमाई अहेसत्तमाए पुढवीए अत्थेगइयाणं नेरइयाणं चउवीसं सागरोबमाइं ठिई प० । असुरकुमाराणं देवाणं अत्थेगइयाणं चउवीसं पलिओवमाई ठिई प०, सोहम्मीसाणे णं देवाणं अत्येगइयाणं चउवीसं पलिओवमाइं ठिई प०, हेट्टिमउवरिमगेवेज्जाणं देवाणं जहनेणं चउवीसं सागरोवमाई ठिई प०, जे देवा हेट्ठिममज्झिमगेवेज्जयविमाणेसु देवत्ताए उववन्ना तेसि णं देवाणं उक्कोसेणं चउवीसं सागरोवमाइं ठिई प० । ते देवा चवीसाए अद्धमासाणं आणमंति वा पाणमंति वा उससंति वा नीससंति वा, तेलिणं देवाणं चउवीसाए वाससहस्सेहिं आहारडे समुप्पञ्जइ । संवेगइया भवसिद्धिया जीवा जे चउवीसाए भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति मुचिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति । वृ. चतुर्विंशतिस्थानके षट् सूत्राणि स्थितेः प्राकू, सुगमानि च, नवरं देवानाम् इन्द्रादीनामधिका देवाः पूज्यत्वाद्देवाधिदेवा इति, तथा 'जीवओ' त्ति जम्बूद्वीपलक्षणवृत्तक्षेत्रस्य वर्षाणां Page #57 -------------------------------------------------------------------------- ________________ ५४ समवायाङ्गसूत्रम् - २४/५४ - वर्षधराणां ऋज्वी सीमा जीवोच्यते, आरोपितज्याधनुर्जीवाकल्पत्वात्, तयोश्च लघुहिमवच्छिखरिसत्कयोः प्रमाणं २४९३२ अष्टत्रिंशद्भागश्च योजनस्य किचिद्विशेषाधिकः, अत्र गाथा - ॥ १ ॥ 'चउवीस सहस्साई नव य सए जोयणाण बत्तीसे । चुल्लहिभवंतजीवा आयामेणं कलद्धं च ॥ कलार्द्धमिति-एकोनविंशतिभागस्यार्द्ध, तच्चाष्टत्रिंशद्भाग एव भवतीति । चतुर्विंशतिर्देवस्थानानि देवभेदाः, दश भवनपतीनां, अष्टौ व्यन्तराणां, पञ्च्च ज्योतिष्कानां, एकं कल्पोपपन्नवैमानिकानां, एवं चतुर्विंशति, सेन्द्राणि चमरेन्द्राद्यधिष्ठितानि शेषाणि च ग्रैवेयकानुत्तरसुरलक्षणानि अहं अहं इत्येवमिन्द्रा येषु तान्यमिन्द्राणि, प्रत्यात्मेन्द्रकाणीत्यर्थः । अत एव अनिन्द्राणि-अविद्यमाननायकानि अपुरोहितानि - अविद्यमानशान्तिकर्मकारीणि, उपलक्षणपरत्वादस्याविद्यमानसेवकजनानीति, तथोत्तरायणगतः - सर्वाभ्यन्तरमण्डलप्रविष्टः सूर्यकर्कसङक्रान्तिदिन इत्यर्थः । चतुर्विंशत्यङ्गुलिकां पौरुष्यां प्रहरे भवा छाया पौरुषीया तां छाया हस्तप्रमाणशङ्कोरिति गम्यते, 'निर्वर्त्य' कृत्वा णं वाक्यालङ्कारे 'निवर्तते' सर्वाभ्यन्तरमण्डलात् द्वितीयमण्डलभागच्छति, आह च- 'आसाढमासे दुपये' त्यादि । 'पहव' इति यतः स्थानान्नदी प्रवहति-चोढुं प्रवर्त्तते, स च पद्मइदात्तोरणेन निर्गम इह सम्भाव्यते, न पुनर्योऽन्यत्र प्रवहशब्देन मकरमुखप्रणालनिर्गमः प्रपातकुण्डनिर्गमो वा विवक्षितः, तत्र हि जंबूद्वीपप्रज्ञप्तयामिह च पञ्चविंशतिक्रोशप्रमाणा गङ्गादिनद्यो विस्तारतोऽभिहिताः । समवायः - २४ समाप्तः समवायः-२५ मू. (५५) पुरिमपच्छिमगाणं तित्थगरणं पंचजामस्स पणवीसं भावणाओ पन्नत्ता, तं०ईरिआसमिई मणगुत्ती वयगुत्ती आलोयभायणभोयणं आदानमंडमत्तनिक्खेवणासमिई ५ अणुवीतिभासणया कोहविवेगे लोभविवेगे भयविवेगे हासविवेगे ५ उग्गहअणुत्रवणया उग्गहसीमजाणणया सयमेव उग्गहं अणुगिण्हणया साहम्मियउग्गहं अणुत्रविय परिभुंजणया साहारणभत्तपाणं अणुत्रविय पडिभुंजणया ५ इत्थीपसुपंडगसंसत्तगसयणासणवज्जणया इत्थीकहविवज्रणया इत्थीणं इंदियाणमालोयणवजणया पुव्वरयपुव्वकीलिआणं अणणुसरणया पणीताहारविवज्रणया ५ सोइंदियरागोवरई चक्खिदियरागोवरई धाणिदियरागोवरई जिब्भिदियरागोवरई फासिंदियरागोवरई ५ । मल्ली गं अरहा पणवीसं धणु उड्डुं उच्चत्तेणं होत्था, सव्वेवि दीहवेयङ्कपव्वया पणवीसं जोयणाणि उडुं उच्चत्तेणं प० पणवीसं पणवीसं गाऊआणि उव्विद्धेणं प०, दोच्चाए णं पुढवीए पणवीसं निरयावाससयसहस्सा प०। आयारस्स णं भगवओ सचूलिआयस्स पणवीसं अज्झयणा प० तं० । वृ. पञ्चविंशतिस्थानकमपि सुवोधं, नवरमिह स्थितेरर्वाग् नव सूत्राणि, तत्र “पंचजामस्सत्ति पञ्चानां यामानां महाव्रतानां समाहारः पच्चयामं तस्य 'भावणाओ 'त्ति प्राणातिपातादि Page #58 -------------------------------------------------------------------------- ________________ समवायः - २५ ५५ -- निवृत्तिलक्षणमहाव्रतसंरक्षणाय भाव्यन्ते इति भावनास्ताश्च प्रतिमहाव्रतं पञ्च पञ्चेति, तत्रेर्यासमित्याद्याः पञ्च प्रथमस्य महाव्रतस्य, तत्रालोकभाजनभोजनं आलोकनपूर्वं भाजने -पात्रे भोजनंभक्तादेरभ्यवहरणम्, अनालोक्यभाजनभोजने हि प्राणिहिंसा सम्भवतीति तथा अनुविचिन्त्यभाषणतादिका द्वितीयस्य, तत्र विवेकः परित्यागः, तथा अवग्रहानुज्ञापनादिकास्तृतीयस्य तत्रावग्रहानुज्ञापना १ तत्र चानुज्ञाते सीमापरिज्ञानं २ ज्ञातायं च सीमायां स्वयमेव 'उग्गहण' मिति अवग्रहस्यानुग्रहणता पश्चात्स्वीकरणमवस्थानमित्यर्थः ३, साधर्मिकाणां गीतार्थसमुदायविहारिणां संविग्नामवग्रहो मासादिकालमानतः पच्चक्रोशादिक्षेत्ररूपः साधर्मिकावग्रहस्तं तानेवानुज्ञाप्य तस्यैव परिभोजनता - अवस्थानं साधर्मिकाणां क्षेत्रं वसतौ वा तैरनुज्ञाते एव वस्तव्यमिति भावः ४, साधारणं - सामान्यं यद्भक्तादि तदनुज्ञाप्याचार्यादिकं तस्य परिभोजनं चेति ५ । तथा स्त्र्यादिसंसक्त शयनादिवर्जनादिकाश्चतुर्थस्य, प्रणीताहारः अतिस्नेहवानिति, तथा श्रोत्रेन्द्रियरागोपरत्यादिकाः पञ्चमस्य, अयमभिप्रायो-यो यत्र सजति यस्य तत्परिग्रह इति, ततश्च शब्दादौ रागं कुर्वता ते परिगृहीता भवन्तीति परिग्रहविरतिर्विराधिता भवति, अन्यथा त्वाराधितेति, वाचनान्तरे आवश्यकानुसारेण दृश्यन्ते । मू. (५६) यू. (५७) सत्थपरिना लोगविजओ सीओसणीअ सम्मत्तं । आवंति धुयविमोह उवहाणसुयं महपरिन्ना ।। पिंडेसण सिजिरिआ भासज्झयणा य वत्थ पाएसा । उग्गहडिमा सत्तिक्कसत्तया विमुत्ती ॥ निसीहज्झयणं पणवीसइमं । पू. (५८) मू. (५९) मिच्छादिट्ठिविगलिंदिए णं अपजत्तए णं संकिलिट्ठपरिणामे नामस्स कम्मस्स पणवीसं उत्तरपयडीओ निबंधति - तिरियगतिनामं विगलिंदियजातिनां ओरालिअसरीरनामं तेअगसरीरणामं कम्मणसरीरनामं हुंडगसंठाणनामं ओरालिअसरीरंगगोवंगणाभं छेवट्टसंघयणनामं वन्ननामं गंधनामं रसणामं फासनामं तिरिआणुपुव्विनामं अगुरुलहुनामं उवधायनामं तसनामं बादरणामं अपज्जत्तयणामं पत्तेयसरीरनामं अथिरनामं असुभनामं दुभगनामं अनादेजनामं असजोकित्तिनामं निम्माणनामं २५ । गंगासिंधुओ णं महानदीओ पणवीसं गाऊयाणि पुहुत्तेणं दुहो धडमुहपवित्तिएगं मुत्तावलिहारसंठिएणं पतातेणं पडंति, रत्तारत्तवईओ णं महानदीओ पणवीसं गाऊयाणि पुहुत्तेणं मकरमुहपवित्तिएणं मुत्तावलिहारसंटिएणं पवातेण पडंति । लोगविंदुसारस्स णं पुव्वस्स पणवीसं वत्थू प० । इमसे रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं पणवीसं पलिओवमाई ठिई प०, असत्तमाए पुढवीए अत्थेगइआणं नेरइयाणं पणवीसं सागरोवमाइं टिई प० । असुरकुमाराणं देवाणं अत्थेगइयाणं पणवीसं पलिओवमाई ठिई प०, सोहम्मासाणे णं देवाणं अत्थे आणं पणवीस पलिओचमाई ठिई प०, मज्झिमहेट्टिमगेवेज्जाणं देवाणं जहत्रेणं पणवीसं सागरोवमाई ठिई प० । जे देवा हेडिमउयरिमवेज्जगविमाणेसु देवत्ताए उववन्ना तेसि णं देवाणं उक्कोसेणं पणवीसं Page #59 -------------------------------------------------------------------------- ________________ समवायाङ्गसूत्रम्-२५/५९ सागरोवमाइंठिई प०, ते णं देवा पणवीसाए अद्धमासेहिं आणमंति वा पाणमंति वा उस्ससंति वा नीस्ससंति वा, तेसिणं देवाणं पणवीसं वाससहस्सेहिं आहारढे समुप्पञ्जा। संतेगइया भवसिद्धिया जीवा जे पणवीसाए भवग्गहणेहि सिम्झिस्संति बुझिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति॥ वृ तथा 'मिच्छदिट्ठी त्याति, मिथ्याद्दष्टिरेव तिर्यग्गत्यादिकाः कर्मप्रकृतीबंन्धाति न सम्यगद्दष्टि, तासां मिथ्यात्वप्रत्ययत्वादिति मिथ्याष्टिग्रहणं, विकलेन्द्रियो-द्वित्रिचतुरिन्द्रियाणामन्यतमः, णमित्यलङ्कारे,पर्याप्तोऽन्याअपि बन्धातीत्यपर्याप्तग्रहणं, अपर्याप्तक एव ह्येता अप्रशस्ताः परिवर्त्तमानिकावन्धाति, सोऽप्येताः सङिक्लष्टपरिणामो बन्धातीति सङिक्लष्टपरिणाम इत्युक्तम्, अयमपि द्वीन्द्रियाद्यपर्याप्तकप्रयोग्यंबन्धाति, तत्र 'विगलिंदियजाइनामति कदाचित् द्वीन्द्रियजात्या सह पच्चविंशति कदाचिद् त्रीन्द्रियजात्या एवमितरथाऽपीति । _ 'गंगा' इत्यादि पञ्चविंशतिगव्यतानि पृथुत्वेन यःप्रपातस्तेनेतिशेषः, 'दुहओ'तिद्वयोर्दिशो: पूर्वतोगङ्गा अपरतः सिन्धुरित्यर्थः,पद्मड्दाद्विनिर्गते पञ्च र योजनशतानि पर्वतोपरि गत्वा दक्षिणाभिमुखेप्रवृत्ते घडमुहपवित्तिएणति घटमुखादिव पच्चविंशतिक्रोशपृथुलजिबिकात्मकरमुखप्रणालात्प्रवृत्तेन मुक्तावलीनांमुक्तासरीणांयोहारस्तत्संस्थितेन प्रपातेन-प्रपतज्जलसंतातेन योजनशतोच्छ्रितस्य हिमवतोऽधोवर्त्तिनोः स्वकीययोः प्रपातकुण्डयोः प्रपततः, एवं रक्तारक्तवत्यौ, नवरं शिखरिवर्षधरोपरिप्रतिष्ठितपुण्डरीकहदायपतत इति । तथा लोकबिन्दुसार-चतुर्दशपूर्वमिति । समवायः-२५ समाप्तः मुनि दीपरत्न सागरेण संशोधिता सम्पादिता अभयदेवसूरि विरचिता समवायाङ्गे पञ्चविंशतितमसमवाय टीका परिसमाप्ता। (समवायः-२६) मू. (६०)छवीसंदसाकप्पववहाराणं उद्देसणकाला प० तं०-दस दसाणंछ कप्पस्स दस ववहारस्स। अभवसिद्धियाणं जीवाणं मोहणिज्जस्स कम्मस्स छव्वीसं कम्मंसा संतकम्मा प० २०. मिच्छत्तमोहणिजंसोलसकषाया इत्थीवेदे पुरिसवेदे नपुंसकवेदेहासंअरति रति भयं सोगंदुगुंछा इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं छव्वीसंपलिओवमाइं ठिई प० अहेसत्तमाए पुढवीए अत्थेगइयाणं नेरइयाणं छब्बीसं सागरोवमाइंटिई प० असुरकुमाराणं देवाणं अत्थेगइयाणं छव्वीसं पलिओवमाइं ठिई प०, सोहम्मीसाणे णं देवाणं अत्थेगइणाणं छब्बीसं पलिओवमाइंठिईप०, मज्झिममज्झिमगेवेञ्जयाणं देवाणं जहन्नेणं छव्वीसं सागरोवमाइंठिई प०॥ जे देवा मज्झिमहेडिमगेवेजयविमाणेसुदेवत्ताए उववन्ना तेसिणंदेवाणं उक्कोसेणंछव्वीस सागरोचमाइंठिई प०, ते णं देवा छब्बीसाए अद्धमासेहिं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा, तेसिणं देवाणं छव्वीसं वाससहस्सेहिं आहारडे समुप्पजइ । Page #60 -------------------------------------------------------------------------- ________________ समवाय:- २६ __संतेगइया भवसिद्धिया जीवा जे छव्वीसेहिं भवग्गहणेहि सिन्झिस्संति बुन्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति। वृ. षड्विंशतिस्थानकं व्यक्तमेव, नवरं उद्देशनकाला यत्र श्रुतस्कन्धेऽध्ययने च यावन्त्यध्ययनान्युद्देशका वा तत्र तावन्त एव उद्देशनकाला-उद्देशावसराः श्रुतोपचाररूपा इति, तथा अभव्यानां त्रिपुञ्जीकरणाभावेन सम्यकत्वमिश्ररूपं प्रकृतिद्वयं सत्तायां न भवतीति षड्विंशतिसत्कर्माशा भवन्तीति । समवायः-२६ समाप्तः (समवायः-२७) मू, (६१) सत्तावीसं अनगारगुणा प तं-पाणाइवायाओ वेरमणं मुसावायाओ वेरमणं अदिनादाणाओवेरमणंमेहुणाओ वेरमणं परिग्गहाओ वेरमणं सोइंदियनिग्गहे चक्खिदियनिग्गहे धाणिदियनिग्गहे जिभिदियनिग्गहे फासिंदियनिग्गहे कोहविवेगेमानविवेगमायाविवेगे लोभविवेगे भावसच्चे करणसच्चे खमा विरगया मणसमाहरणया वयसमाहरणया कायसमाहरणया नाणसंपनया दंसणसंपन्त्रया चरित्तसंपन्नया वेयणअहियासणया मारणंतियअहियासणया। जंबुद्दीवेदीवे अभिइवजेहिं सत्तावीसाए नक्खत्तेहिं संववहारे वट्टति, एगमेगेणनक्खत्तमासे सत्तावीसाहिं राइंदियाहिं राइंदियग्गेणं प०॥ सोहम्मीसाणेसु कप्पेसु विमाणपुढवी सत्तावीसं जोयणसयाई बाहल्लेणं प०। वेयगसम्मत्तबन्धोवरयस्स णं मोहणिजस्सकम्मस्ससत्तावीसं उत्तरपगडीओ संतकम्मंसा प०। सावणसुद्धसत्तमीसुंणं सूरिए सत्तावीसंगुलियं पोरिसिच्छायं निव्वत्तइत्ता णं दिवसखेतं नियट्टेमाणे रयणिखेत्तं अमिनिवट्टमाणे चारं चरइ। इमीसे णं रयणप्पभाए पुढवीए अत्यंगइयाणं नेरइयाणं सत्तावीसं पलिओवमाई ठिई प०, अहेसत्तमाए पुढवीए अत्थेगइयाणं नेरइयाणं सत्तावीसं सागरोवमाइं ठिई प० । असुरकुमाराणं देवाण अत्थेगइयाणं सत्तावीसं पलिओवमाई ठिई प०, सोहम्मीसाणेसु कप्पेसुअत्थेगइयाणं देवाणं सत्तावीसंपलिओवमाइंठिई प०, मज्झिमउवरिमगेवञ्जयाणं देवाणं जहन्नेणं सत्तावीसं सागरोवमाइंटिईप, जे देवा मज्झिमगेवेजयविमाणेसुदेवत्ताए उववना तेसि णं देवाणं उक्कोसेणं सत्तावीसं सागरोवमाइंठिई प० । तेणं देवा सत्तावीसाए अद्धमासेहिं आणमंति चा पाणमंति वा उस्ससंति वा नीससंति वा, तेसिणं देवाणं सत्तावीस वाससहस्सेहिं आहारडे समुप्पाइ । संतेगइया भवसिद्धिया जीवा जे सत्तावीसाए भवग्गहणेहिं सिन्झिस्संति बुझिस्संति मुच्चिस्संति परिनिव्वाइस्संति सचदुक्खाणमंतं करिस्संति। वृ. सप्तविंशतिस्थानमपि व्यक्तमेव, केवलं षट् सूत्राणि स्थितेराक्, तत्र अनगाराणांसाधूनां गुणाः-चारित्रविशेषरूपाः अनगारगुणाः, तत्रमहाव्रतानि पञ्चेन्द्रियनिग्रहाश्चपच्च क्रोधादिविवेकाश्चत्वारः सत्यानि त्रीणि, तत्र भावसत्य-शुद्धान्तरात्मता करणसत्यं यत्प्रतिलेखनाक्रियां ____ Page #61 -------------------------------------------------------------------------- ________________ ५८ समवायाङ्गसूत्रम्-२७/६१ यथोक्तांसम्यगुपयुक्तः कुरुते योगसत्यं-योगाना-मनःप्रभृतीनामवितथत्वं १७क्षमा-अनभिव्यक्तक्रोधमानस्वरूपस्य द्वेषसज्ञितस्याप्रीतिमात्रस्याभावः, अथवाक्रोधमानयोरुदयनिरोधः, क्रोधमानविवेकशब्दाभ्यां तदुदयप्राप्तयोस्तयोनिरोधः प्रागेवाभिहित इति न पुनरुक्तताऽपीति १८ विरागताअभिष्वङ्गमात्रस्याभावः, अथवा मायालोभयोरनुदयो, मायालोभविवेकशब्दाभ्यां तूदयप्राप्तयोस्तयोनिरोधःप्रागभिहित इतीहापि नपुनरुक्ततेति १९, मनोवाक्कायानांसमाहरणता, पाठान्तरतः समन्वाहरणता-अकुशलानां निरोधायः२२ ज्ञानादिसम्पन्नतास्तिः२५ वेदनातिसहनता शीताद्यतिसहनं २६ मारणान्तिकातिसहनताक्याणमित्रबुध्या मारणान्तिकोपर्गसहनमिति २७ तथा जम्बूद्वीपे न घातकीखण्डादौ अभिजिद्वर्जे सप्तविंशत्या नक्षत्रैर्व्यवहारः प्रवर्तते, अभिजिन्नक्षत्रस्योत्तराषाढचतुर्थपादानुप्रवेशनादिति, तथा मासो नक्षत्रचन्द्राभिवर्द्धितऋत्वादित्यमासभेदात्पञ्चविधोऽन्यत्रोक्तः, तत्र नक्षत्रमासः-चन्द्रस्य नक्षत्रमण्डलभोगकाललक्षणः सप्तविंशति रात्रिन्दिवानि-अहोरात्राणि रात्रिन्दिवाणेति-अहोरात्रपरिमाणापेक्षयेदंपरिमाणं नतु सर्वथा, तस्याधिकत्वाद्, आधिक्चाहोरात्रसप्तषष्टिभागानामेकविंशत्येति, “विमाणपुढवी"त्ति विमानानां पृथिवी-भूमिका, तथा वेदकसम्यक्त्वबन्धः-क्षायोपशमिकसम्यक्त्वहेतभूतशुद्धदलितपुञ्जरूपा दर्शनमोहनीयप्रकृतिस्तस्य 'उवरओ'त्ति प्राकृत्वादुद्वलको-वियोजकोजन्तः तस्य मोहनीयकर्ममोऽष्टाविंशतिविधस्यमध्येसप्तविंशतिरुत्तरप्रकृतयः सत्कर्मांशाः सत्तायामित्यर्थः। एकस्योद्वलितत्वादिति, तया श्रावणमासस्य शुद्धसप्तम्यां सूर्य सप्तविंशत्यङ्गुलिकां हस्तप्रमाणशङ्कोरिति गम्यते पौरुषीं छायां निर्वर्त्य दिवसक्षेत्रं-रविकरप्रकाशमाकाशं निरर्द्धयन्प्रकाशहान्या हानि नयन् रजनीक्षेत्रम्-अन्धकाराक्रान्तमाकाशमभिवर्द्धयन्-प्रकाशहान्या वृद्धिं नयन् चारं चरति-व्योमण्डले भ्रमणं करोति, अयमत्र भावार्थः-इह किल स्थूलन्यायमाश्रित्य आषाढ्यांचतुर्विशत्यङ्गुलप्रमाणापौरुषीच्छाया भवति, दिनसप्तके सातिरेकंछायाऽङ्गुलं वर्द्धते, ततश्च श्रावणशुद्धसप्तम्यामङ्गुलत्रयंवर्द्धते, सातिरेकैकाविंशतितमदिनत्वात्तस्याः, तदेवमाषाढ्याः सत्कैरङ्गुत्लैः सह सप्तविंशतिरकुलानि भवन्ति, निश्चयतस्तुकर्कसङ्क्रान्तेरारभ्ययत्सातिरेकैकविंशतितमं दिनं तत्रोक्तरूपा पौरुषीच्छाया भवति । समवायः-२७ समाप्तः (समवायः-२८) मू. (६२) अट्ठावीसविहे आयारपकप्पे पतं०-मासिआ आरोवणा सपंचराइमासिया आरोवणा सदसराइमासिआ आरोवणा एवं चेव दोमासिआ आरोवणा सपंचराईदोमासिया आरोवणा एवं तिमासिआआरोवणा घउमासिया आरोवणा उवधाइया आरोवणा अणुवधाइया आरोवणा कसिणा आरोवणा अकसिणा आरोवणा एतावता आयारपकप्पे एतावताव आयरियव्वे भवसिद्धियाणं जीवाणं अत्थेगइयाणं मोहणिजस्स कम्मस्स अट्ठावीसंकम्मंसा संतकम्मा प० तं० -सम्मत्तवेअणिजं मिच्छत्तवेयणिजं सम्ममिच्छत्तवेयणिज्जं सोलस कसाया नव णोकसाया आभिनिवोहियणाणे अट्ठावीसइविहे प० तं० सोइंदियअस्थावग्गहे चक्खिदियअत्थावग्गहे धाणिंदियअस्थावग्गहे जिभिदियअत्थावग्गहे फासिंदियअत्थावग्गहे नोइंदियअत्यावग्गहे Page #62 -------------------------------------------------------------------------- ________________ समवायः - २८ सोइंदियवंजणोग्गहे धाणिदियवंजणोग्गहे जिभिदियवंजणोग्गहे फासिंदियवंजणोग्गहे सोतिदियईहा चक्खिदियईहा धाणिदियईहा जिभिदियईहा फासिंदियईहा नोइंदियईहा सोतिदियावाए चक्खिदियावाएधाणिदियावाए जिभिदियावाए फासिंदियावाए नोइंदियावाए सोइंदिअधारणा चक्खिदियधारणा धाणिदियधारणा जिभिदियधारणा फासिदियधारणा नोइंदियधारणा । ईसाणे णंकप्पे अट्ठावीसंविमाणावाससयसहस्साप, जीवेणं देवगइम्मि बंधमाणे नामस्स कम्मस्स अट्ठावीसं उत्तरपगडीओनिबंधति, तं-देवगतिनामपंचिंदियजातिनामंवेउब्धियसरीरनामं तेयगसरीरनामंकम्मणसरीरनामसमचउरंससंठाणणामंवेउब्बियसरीरंगोवंगनामंचननामगंधनामं रसनामं फासनामं देवानुपुवब्विनामं अगुरुलहुनामं उवधायनाम पराधायामं उस्सासनामं पसत्थविहायोगइणामं तसनामं बायरणामं पजत्तनामं पत्तेयसरीरनामं थिराथिराणं सुभासुभाणं आएजाणाएजाणं दोण्हं अन्नयांएगेनामंनिबंधइ जसोकित्तिनामंनिम्माणनाम, एवं चेव नेरइआवि, नाणत्तं अप्पसत्थविहायोगइणां हुंडगसंठाणणामं अधिरनामं दुब्भगनामं असुभनामं दुस्सरनाम अणादिज्जनामं अजसोकित्तीणामं निम्माणनामं । इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं अट्ठावीसं पलिओवमाई टिई प०, अहे सत्तमाए पुढवीए अत्थेगइयाणं नेरइयाणं अट्ठावीसं सागरोचमाइंटिई प०॥ असुरकुमाराणं देवाणं अत्येगइयाणं अट्ठावीसं पलिओवमाइं ठिई प०, सोहम्मीसाणेसु कप्येसु देवाणं अत्थेगइयाणं अट्ठावीसं पलिओवमाइंठिई प०, उवरिमहेडिमगेवेज्जयाणं देवाणं जहन्नेणं अट्ठावीसं सागरोवमाइंठिई प०, जे देवा मज्झिमउवरिमगेवेञ्जएसु विमाणेसु देवत्ताए उववना तेसि णं देवाणं उक्कोसेणं अट्ठावीसं सागरोवमाइं ठिई प० । तेणंदेवा अट्ठावीसाए अद्धमासेहिं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा, तेसि गंदेवाणं अट्ठावीसाए वाससहस्सेहिं आहारडे समुप्पजइ । संतेगइया भवसिद्धिया जीवाजे अट्ठावीसाएभवग्गहणेहिं सिज्झिस्संति बुझिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति। वृ.अष्टाविंशतिस्थानकमपि व्यक्तं, नवरमिह पच्च स्थितेः प्राक् सूत्राणि, तत्र आचारःप्रथमाङ्गं तस्य प्रकल्पः-अध्ययनविशेषो निशीथमित्यपराभिधानं आचारस्य वा-साध्वाचारस्य ज्ञानादिविषयस्य प्रकल्पो-व्यवस्थापनमित्याचारप्रकल्पः, तत्र क्वचिद्ज्ञानाद्याचारविषये अपराधमापन्नस्य कस्यचित प्रायश्चित्तं दत्तं, पुनरन्यमपराधविशेषमापनस्ततस्तत्रैव प्राक्तने प्रायश्चित्ते मासवहनयोग्यं मासिकं प्रायश्चित्तमारोपितमित्येवं मासिक्यारोपणा भवति, तथा पच्चरात्रिकशुद्धियोग्यं मासिकशुद्धियोग्यंचापराधद्वयमापन्नस्ततः पूर्वदत्ते प्रायश्चित्ते सपच्चरात्रिमासिकप्रायश्चित्तारोपणात्पञ्चरात्रमासिक्यारोपणा भवति, एवं मासिक्यारोपणाः षट् ६ एवं द्विमासिक्यः ६ त्रिमासिक्यः ६ चतुर्मासिक्योऽपि ६ चतुर्विशतिरारोपणाः, तथा सार्द्धदिनद्वयस्य पक्षस्य चोपधातनेन लघूनां मासादीनां प्राचीनप्रायश्चित्ते आरोपणा उपघातिकारोपणा, यदाह - ॥१॥ "अरेण छिन्नसेसं पुबद्धणं तु संजुयं काउं। देजा य लहुयदानं गुरुदानं तत्तियंचेव ॥ यथा मासार्द्ध १५ पञ्चविंशतिकार्द्धं च सार्द्धद्वादश सर्वमीलने सार्द्धसप्तविंशतिरिति Page #63 -------------------------------------------------------------------------- ________________ समवायाङ्गसूत्रम्-२८/६२ लघुमासः, तथा मासद्वयार्द्ध मासो मासिकस्यार्द्धपक्ष उभयमीलनेसाझै मास इति लघुद्विमासिक २५तथा तेषामेव सार्द्धदिनद्वयाद्यनुद्धातनेन गुरूणामारोपणाअनुद्धातिकारोपणा २६, तथा यवतोऽपराधानापनस्तावतीनांतच्छुद्धीनामारोपणा कृत्स्नारोपणा २७तथा वहूनपरधानापन्नस्य षण्मासान्तं तप इतिकृत्वा षण्मासाधिकं तपः कर्म तेष्वेवान्तर्भाव शेषमारोप्यते यत्र सा अकरनारोपणेत्यष्टाविंशतिः २८ । एतच्च सम्यग निशीथविंशतितमद्देशकादवगम्यम, अत्रैव निगमनमाह-एतावांस्तावदा- चारप्रकल्पः, इह स्थानके आरोपणामाश्रित्य विवक्षितोऽन्यथा तद्वयतिरेकेणापितस्योद्घातिकानु-द्घातिकरूपस्य भावात्,अथवैतावानेवायं तावदाचारप्रकल्पः, शेषस्यात्रैवान्तर्भावात्, तथा एतावत्तापदाचरितव्यमित्यपि। तथैव देवगतिसूत्रे स्थिरास्थिरयोः शुभाशुभयोरादेयानादेययोश्च परस्परं विरोधित्वेनैकदा बन्धाभावादन्यदन्यतरबध्नातीत्युक्तं, तत्र चैकशब्दग्रहणं भाषामात्र एवावसेयमिति । नारकसूत्रे विंशतिस्ता एव प्रकृतयोऽष्टानांतुस्थाने अष्टावन्या बन्धाति, एतदेवाह-एवं चेवे'त्यादि, नानात्वं विशेषः । समवायः-२८ समाप्तः (समवायः-२९ मू. (६३) एगूणतीसइविहे पावसुयपसंगेणं प० तं० -भोमे उप्पाए सुमियो अंतरिक्खे अंगेसरणेवंजणे लक्खणे, भोमे तिविहे प० तं०-सुत्तेवित्ती वत्तिए, एवंएकेकंतिविहं, विकहाणुजोगे विजाणुजोगे मंताणुजोगे जोगाणुजोगे अन्नतिथियपवत्ताणुजोगे। आसाढे णं मासे एगूणतीसराइंदिआईराईदियग्गेणं प०, भद्दवएणं मासे कत्तिएणं मासे पोसेणंमासे फग्गुणेणं मासेवइसाहेणंमासे, चंदविणेणंएगणतीसंमुहत्ते सातिरेगे मुहत्तग्गेणं प० जीवे णं पसत्थज्झवसाणजुत्ते भविए सम्मदिट्ठी तित्थकरनामसहिआओ नामस्स नियमा एगूणतीसं उत्तरपगडीओ निबंधित्ता वेमाणिएसु देवेसु देवत्ताए उववजय।। ___इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं एगूणतीसं पलिओवमाइं टिई प०, अहेसत्तमाए पुढवीए अत्थेगइयाणं नेरइयाणं एगणीसंसागरोवमाइंठिई प०, असुरकुमाराणं देवाणं अत्थेगइयाणं एगूणतीसं पलिओवमाई ठिई प०। ___ सोहम्मीसाणेसु कप्पेसु देवाणं अत्थेगइयाणं एगूणतीसं पलिओवमाइं ठिई प, उवरिममझिमगेयेजयाणं देवाणं जहन्नेणं एगूणतसं सागरोवमाइ ठिई प०, जे देवा उवरिमहेट्ठिमगेवेञ्जयविमाणेसु देवत्ताए उववन्ना तेसिणं देवाणं उक्कोसेणं एगूणतीसं सागरोवमाइं ठिई प०। तेणं देवा एगूणतीसाए अद्धमासेहिं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसि णं देवाणं एगूणतीसं वाससहस्सेहिं आहारढे समुप्पजइ। संतेगइया भवसिद्धिजीवाजे एगूणतीसभवग्गहणेहिं सिज्झिस्संतिबुझिस्संतिमुच्चिस्संति परिनिव्वाइस्संति सव्वदुदखाणमंतं करिस्संति।। ___ वृ. एकोनत्रिशत्तमस्थानकमपिव्यक्तमेव, नवरंनवेह सूत्राणि स्थितेः प्राक्, तत्रपापोपादानानि श्रुतानि पापश्रुतानि तेषां प्रसङ्गः-तथाऽऽसेवनारूपः पापश्रुतप्रसङ्गः, स च पापश्रुता Page #64 -------------------------------------------------------------------------- ________________ समवायः - २९ नामेकोनत्रिंशद्विघत्वात् तद्विध उक्तः, पापश्नुतविषयतया पापश्नुतान्येवोच्यन्ते।। अत एवाह-भोमे त्यादि, तत्र भौम-भूमिविकारफलाभिधानप्रधानं निमित्तशास्त्रं, तथा 'उत्पातं' सहजरुधिरवृट्यादिलक्षणोत्पातफलनिरूपकं निमित्तशास्त्रं, एवं स्वप्नं-स्वप्नफलाविर्भावकं, 'अन्तरिक्षम्' आकाशप्रभवग्रहयुद्धभेदादिभावफलनिवेदकं अङ्गशरीरावयवप्रमाणस्पन्दितादिविकारफलोद्भावकं 'स्वरं' जीवाजीवादिकाश्रितस्वस्वरूपफलाभिधायकं व्यञ्जनंमषादिव्यञ्जनफलोपदर्शकं लक्षणं-लाञ्छनाद्यनेकविधलक्षणव्युत्पादकमित्यष्टौ, एतान्येव सूत्रवृत्तिवार्तिकभेदाच्चतुर्विंशति, तत्राङ्गचर्जितानामन्येषां सूत्रं सहप्रमाणं वृत्तिर्लक्षप्रमाणा वार्त्तिकवृत्तेव्यार्खयानरूपं कोटिप्रमाणं, अङ्गस्य तु सूत्रं लक्षं वृत्ति कोटी वार्तिकमपरिमितमिति, तथा विकथानुयोगः-अर्थकामोपायप्रतिपादनपराणिकामन्दकवात्स्यायनादीनि भारतादीनि वा शास्त्राणि २५ तथा विद्यानुयोगो-रोहिणीप्रमृतिविद्यासाधनाभिधायकानि शास्त्राणि २६ मन्त्रानुयोगश्वेटकाहिमन्त्रसाधनोपायशस्त्राणि २७ योगानुयोगो-वशीकरणादियोगाभिधायकानि हरमेखलादिशास्त्राणि २८ अन्यतीर्थिकेभ्यः-कपिलादिभ्यः सकाशाद्यः प्रवृत्तः स्वकीयाचारवस्तुतत्त्वानामनुयोगो-विचारः तत्पुरस्करणार्थ शास्त्रसन्दर्भ इत्यर्थसोऽन्यतीर्थिकप्रवृत्तानुयोग इति २९। तथाऽऽषाढादय एकान्तरिताषण्मासाएकोनत्रिंशद्रात्रिंदिवाइति-रात्रिदावसपरिमाणेन भवन्ति स्थूलन्यायेन, कृष्ण पक्षे प्रत्येकं रात्रिन्दिवस्यैकस्य क्षयाद्, आह च॥१॥ “आसाढबहुलपक्खे भद्दवए कत्तिए य पोसे य । फग्गुणवइसाहेसुवबोद्धव्वा ओमरत्ताओ" || इयमत्र भावना-चन्द्रमासो हि एकोनत्रिंशद्दिनानि दिनस्य च द्विषष्टिभागानां द्वात्रिंशत्, ऋतुमासश्च त्रिंशदेव दिनानि भवन्तीति चन्द्रमासापेक्षयाऋतुमासोऽहोरात्रद्विषष्टिभागानां त्रिंशता साधिको भवति, ततश्च प्रत्यहोरात्रं चन्द्रदिनमेकैकेन द्विषष्टिभागेन हीयते इत्यवसीयते, एवं द्विषष्टया चन्द्रदिवसानामेकषष्टयहोरात्राणां भवतीत्येवंसातिरेके मासद्वये एकमवमरात्रं भवतीति, विशेष- सित्वह चन्द्रप्रज्ञप्तेरवसेय इति, तथा 'चंदविणे णं' ति चन्द्रदिन-प्रतिपदादिका तिथि-, तच्चैकोनत्रिंशत् मुहूत्ताः सातिरेकमुहूर्तपरिमाणेनेति, कथं?, यतः किलचन्द्रमासएकोनत्रिसद्दिनानि द्वात्रिंसच दिनद्विषष्टिभागा भवन्ति, ततश्चन्द्रदिनं चन्द्रमासस्य त्रिंशता गुणनेन मुहूर्तराशीकृतस्य त्रिंशता भागहारे एकोनत्रिसन्मुहूर्ता द्वात्रिंशच्च मुहूर्तस्य द्विषष्टिांगा लभ्यन्त इति । तथाजीवः प्रशस्ताध्यवसानादिविशेषणो वैमानिकेष्वुत्पत्तुकामो नामकर्मण एकोनत्रिंशदुत्तरप्रकृतीबंन्धाति, ताश्चेमाः-देवगतिः १ पञ्चेन्द्रियजातिः २ वैक्रिययद्वयं ४ तैजसकार्मणशरीरे ६ समचतुरस्र संस्थानं७ वर्णादिचतुष्कं ११ देवानुपूर्वी १२ अगुरुलध् १३ उपघातं १४ पराधातं १५ उच्छ्वासं १६प्रशस्तविहायोगति १७त्रसं १८ वादरं १९ पर्याप्तं २० प्रत्येकं २१ स्थिरास्थिरयोरन्यतरत् २२ शुभाशुभयोरन्यतरत् २३ सुभगं २४ सुस्वरं २५ आदेयानादेययोरन्यतरत् २६ चशःकीय॑शकीत्योरेकतरं २७ निर्माणं २८ तीर्थकरश्चेति । समवायः-२९ समाप्तः Page #65 -------------------------------------------------------------------------- ________________ समवायाङ्गसूत्रम्-३०/६४ (समवायः-३०) तीसंमोहणीयठाणा पं० २०। वृ. त्रिंशत्तमंस्थानक सुगमम्, नवरंस्थितेरीगष्टौ सूत्राणि,तत्रमोहनीयंसामान्येनाप्टप्रकारं कर्म विशेषतश्चतुर्थी प्रकृति तस्य स्थानानि-निमित्तानि मोहनीयस्थानानि, तथामू. (६५) जे यावि तसे पाणे, वारिमझे विगाहिआ। उदएण कम्मा मारेई, महामोहं पकुव्वा ।। वृ. “जेयावी तसे' इत्यादि श्लोकः, यश्चापित्रसान्प्राणान्-स्त्र्यादीन् वारिमध्ये विगाह्यप्रविश्योदकेन शस्त्रभूतेन मारयति, कथं ?, आक्रम्य पादादिना स इति गम्यते मार्यमाणस्य महामोहोत्पादकत्वात्सङ्क्लिष्टचित्तत्वाच्च भवशतदुःखवेदनीयमात्मनोमहामोहंप्रकरोति-जनयति तदेवंभूतं त्रसमारणेनैकं मोहनीयस्थानमेवं सर्वत्रेति। मू. (६६) सीसावेढेण जे केई, आवेढेइ अभिक्खणं। तिव्यासुभयसमायारे, महामोहं पकुव्वइ ।। वृ. 'सीसा' श्लोकः, शीर्षावेप्टेन-आर्द्रचर्मादिमयेन यः कश्चिद्वेष्टयति स्त्र्यादिवसानिति गम्यतेअभीक्ष्ण-भृसं तीव्राशुभसमाचारःसइत्यस्य गम्यमानत्वात्स मार्यमाणस्य महामोहोत्पादकत्वेन आत्मनो महामोहं प्रकुरुत इति २।। मू. (६७) पाणिणा संपिहिताणं, सोयमावरिय पाणिणं। अंतोदनंतं मारेइ, महामोहं पकुव्वइ॥ वृ.यावत्करणात् केषुचित्सूत्रपुस्तकेषुशेषमोहनीयस्थानाभिधानपराः श्लोकाः सूचिताः, केषुचित् श्यन्त एवेति ते व्याख्यायन्ते-पाणिना-हस्तेन संपिधाय-स्थगयित्वा, किंतत् ?-'श्रोतो रन्ध्र मुखमित्यर्थ तथा आवृत्य-अवरुध्य प्राणिनंततः अन्तर्नदन्तं-गलमध्ये रवं कुर्वन्तं घुरघुरायमाणमित्यर्थः, मारयति स इति गम्यते, महामोहं प्रकरोतीति तृतीयं ३।" मू. (६८) जायतेयं समारम बहुं ओमिया जणं । अंतो धूमेण मारेई, महामोहं पकुव्वाइ। वृ. जाततेजस' वैश्वानरं समारभ्य' प्रज्वाल्य बहुं प्रभूतं ‘अवरुध्य महामण्डपवाटादिषु प्रक्षिप्य 'जन' लोकं अन्तः-मध्येघूमेन-वहिलिङ्गेन अथवाअन्तधूमो यस्यासावन्तधूमस्तेनजाततेजसा विभक्तिपरिणामात् मारयति योऽसौ महामोहं प्रकरोति चतुर्थं ४ । मू. (६९) सिस्सम्मि जे पहणइ, उत्तमंगम्मि चेयसा । विमज्ज मत्थयं फाले, महामोहं पकुव्वइ ।। वृ.शीर्षेशिरसियः प्रहन्ति-खगमुद्गरादिना प्रहरतिप्राणिनमिति गम्यते, किंभूते स्वभावतः शिरसि ? -'उत्तमाङ्गे' सर्वावयवानां प्रधानावयवे तद्विघातेऽवश्यं मरणात् चेतसा-सङिक्लष्टेन मनसा न यथाकथच्चिदित्यर्थः तथा बिभज्य मस्तकं प्रकृष्टप्रहारदानेन स्फोटयति-विदारयति ग्रीवादिकं कायमपीति गम्यते, स इत्यस्य गम्यमानत्वात् महामोहं प्रकरोतीति पञ्चमं ५। मू. (७०) पुणोपुणो पणिधिए हस्ति उवहसे ज्ञणं । फलेणं अहुवा दण्डेणं, महामोहं पकुब्बइ ।। Page #66 -------------------------------------------------------------------------- ________________ समवायः-३० ६३ वृ.पौनःपुन्येनप्रणिधिना-मायया यथा वाणिजकादिवेषंविधाय गलकर्त्तकाः पथि गच्छता सह गत्वा विजने मारयति तथा हत्वा-विनाश्य इति गम्यते उपहसेत् आनन्दातिरेकात् 'जन' मूर्खलोकं हन्यमानं, केन हत्या ? -‘फलेन' योगभावितेन मातुलिङ्गादिना ‘अदुवा' अथवा दण्डेन प्रसिद्धेन स इति गम्यते, महामोहं प्रकरोतीति षष्ठम् ६। मू. (७१) गूढायारी निगूहिज्जा, मायं मायाए छायए। असच्चवाई निण्हाई, महामोहं पकुब्वइ ।। वृ. 'गूढाचारी' प्रच्छन्नानाचारवान् निगूहयेत-गोपयेत्, स्वकीयं प्रच्छन्नं दुष्टमाचारं तथा मायांपरकीयांमायया स्वकीयया छादयेत्-जयेत्, यथा शकुनिमारकाश्छदैरात्मानमावृत्यशकुनीन् गृह्णन्तः स्वकीयमाययाशकुनिमायांछादयन्ति, तथा असत्यावादी 'निह्नवी' अपलापकः स्वकीयाया मूलगुणोत्तरगुणप्रतिसेवायाः सूत्रार्थयोर्वा महामोहं प्रकरोतीति सप्तमं ७ । मू. (७२) धंसेइ जो अभूएणं, अकम्मं अत्तकम्मुणा । अदुवा तुम कासित्ति, महामोहं पकुव्वइ ।। वृ. ध्वंसयति-छायया भ्रंशयति इति यः पुरुषोऽभूतेन-असद्भूतेन, कं ? -अकर्मकंअविद्यमानदुश्चेष्टितं आत्मकर्मणा-आत्मकृतऋषिधातादिनादुटव्यापारेण ‘अदुवा' अथवा यदन्येन कृतं तदाश्रित्य परस्य समक्षमेवं त्वमकार्षीरेतन्महापापमिति वदति, वदिक्रियायाः गम्यमानत्वात्स इत्यस्यापि गम्यमानत्वात् महामोहं प्रकरोतीत्यष्टमं । मू. (७३) जाणमाणो परिसओ, सच्चामोसाणि भासइ। अक्खीणझंझे पुरिसे, महामोहं पकुव्यइ ।। वृ. जानानः यथा अनृतमेतत्परिषदः-सभायांबहुजनमध्ये इत्यर्थः, सत्यामृषाणि-किच्चित्सत्यानि बह्वसत्यानि वस्तूनि वाक्यानि वा भाषते 'अक्षीणझञ्झः' अनुपरतकलहः यः स इति गम्यते, महामोहं प्रकरोतीति नवमं ९ ॥ मू. (७४) अनायगस्स नयवं, दारे तस्सेव धंसिया। विउलं विस्खोभइत्ताणं, किच्चाणं पडिबाहिरं ।। मू. (७५) __उवगसंतंपि झपित्ता, पडिलोमाहिं वग्गुहि। भोगभोगे वियारेई, महामोहं पकुव्वइ ।। वृ. अनायकः-अविद्यमाननायको राजा तस्य नयवान्-नीतिमानमात्यः स तस्यैव राज्ञो 'दारान्' कलत्रं द्वारं वा-अर्थागमस्योपायं ध्वंसयित्वा भोगभोगान् विदारयतीति सम्बन्धः, किं कृत्वा ? -'विपुलं' प्रचुरमित्यर्थः, 'विक्षोभ्य' सामन्तादिपरिकरभेदेन संक्षोभ्य नायकंतस्य क्षोभ जनयित्वेत्यर्थः, 'कृत्वा' विधायणमित्यलङ्कारे प्रतिबाह्य-अनधिकारिणं दारेभ्योऽर्थागमद्वारेभ्यो वा, दाराम्राज्यवास्वयमधिष्ठायेत्यर्थः, तथा उपकसन्तमपि समीपमागच्छन्तमपि, सर्वस्वापहारे कृतेप्राभृतेनानुलोमैः करुणैश्च वचनैरनुकूलयितुमुपस्थितमित्यर्थः, झम्पयित्वा-अनिष्टवचनावकाश कृत्वा प्रतिलोमाभिः-तस्य प्रतिकूलाभिर्वाग्भि-वचनैरेताशस्ताईशस्त्वमित्यादिभिरित्यर्थः, 'भोगभोगान्' विशिष्टान् शब्दादीन् विदारयति योऽसौ महामोहं प्रकरोतीति दशमं १०॥ अकुमारभूएजे केई, कुमारभूएत्तिहं वए। इत्थीहिं गिद्धे वसए, महामोहं पकुव्वइ । Page #67 -------------------------------------------------------------------------- ________________ ६४ समवायाङ्गसूत्रम्-३०/७६ वृ.अकुमारभूतः अकुमारब्रह्मचारीसन्यःकश्चित्कुमारभूतोऽहंकुमारब्रह्मचारी अहमिति वदति, अथच स्त्रीषु गृद्धो-वशकश्चस्त्रीणामेवायत्त इत्यर्थः, अथवा 'वसति' आस्तेसमहामोहं प्रकरोतीत्येकादशं ।११। मू. (७७) अबंभयारी जे केई, बंभयारीत्तिहं वए। गद्दहेव्व गवां मझे, विस्सरं नयई नदं ।। मू. (७८) अप्पणो अहिए बाले, मायामोसंबहुंभसे। ____ इत्थीविसयगेहीए, महामोहं पकुब्वइ ।। वृ. अब्रह्मचारी मैथुनादनिवृत्तो यः कश्चित्तत्काल एवसेव्याब्रह्मचर्यं ब्रह्मचारी साम्प्रतमहमित्यतिधूर्ततया परप्रवन्धनाय वदति, तथा य एवमसोभावहं सतामनादेयं भणन् गर्दभइव गवांमध्ये विस्वरं न वृषभवन्मनोज्ञंनदति-मुच्चति नदं-नादं शब्दमित्यर्थः, तथा य एवं भणन्नात्मनोऽहितो-न हितकारीवालोमूढोमायामृषावहुशः-अनृतंप्रभूतंभाषते, यश्चैवं निन्दितं भाषते, कया?-स्त्रीविषयगुध्या हेतुभूतया स इत्थंभूतो महामोहं प्रकरोतीति द्वादशम् १२ । मू. (७९) जे निस्सिए उव्वहइ, जससाहिगमेण वा । तस्स लुभइ वित्तम्मि, महामोहं पकुव्वइ ।। वृ.यंराजानं राजामात्यादिकंवा निश्रितं-आश्रितं उद्वहते-जीविकालाभेनात्मानं धारयति, कथं?-यशसातस्य राजादेः सत्कोऽयमितिप्रसिध्या अभिगमनेन वा-सेवया आश्रितराजादेस्तस्य निर्वाहकारणस्य राजादे भ्यति वित्ते' द्रव्ये यः सम महामोहं प्रकरोतीति त्रयोदशं १३ । मू. (८०) ईसरेण अदुवा गामेणं, अनिसरे ईसरीकए। तस्स संपयहीणस्स, सिरी अतुलमागया। मू. (८१) ईसादोसेण आविठे, कलुसाविलचेयसे । ‘जे अंतराअंचेएइ, महामोहं पकुव्वइ ।। वृ. 'ईश्वरेण' प्रभुणा ‘अदुवा' अथवा 'ग्रामेण' जनसमूहेन अनीश्वर ईश्वरीकृतः तस्य पूर्वावस्थायामनीश्वरस्य सम्प्रगृहीतस्य पुरुस्कृतस्य प्रभ्वादिना श्रीः-लक्ष्मीरतुला-असाधारणा आगता प्राप्ता अतुलं वा यथा भवतीत्येवं श्रीः समागता आगतश्रीकश्च प्रभ्वाद्युपकारकविषये ईर्ष्या- दोषेणाविष्टो-युक्तः कलुषेण-द्वेषलोभादिलक्षणपापेनाविलं-गडुलमाकुलं वा चेतो यस्य सतथा योऽन्तरार्थ-व्यवच्छेदंजीवितश्रीभोगानां चेतयते' करोतिप्रभुत्वादेरसौमहामोहंप्रकरोतीति चतुर्दशं १४ । मू. (८२) सप्पी जहा अंडउडं, भत्तारं जो विहिंसइ। सेणावइं पसस्थारं, महामोहं पकुव्वइ ।। वृ. 'सी' नागी यथा 'अण्डउड' अण्डककूटं स्वकीयमण्हकसमूहमित्यर्थ, अण्स्य वा पुटं-सम्वन्धदलद्वयरूपं हिनस्ति, एवं भरि-पोषयितारंयो विहिनस्ति सेनापति राजानं प्रशास्तारंअमात्यं धर्मपाठकं वा स महामोहं प्रकरोतीति, तन्मरणे बहुजनदुःस्थता भवतीति पच्चदशं १५ मू. (८३) जे नायगं च रहस्स, नेयारं निगमस्स वा। सेट्टि बहुरवं हता, महामोहं पकुव्वइ ।। Page #68 -------------------------------------------------------------------------- ________________ समवायः - ३० ६५ वृ. यो नायकं वा प्रभुं राष्ट्रस्य राष्ट्रमहत्तरादिकमिति भावः, तथा 'नेतारं ' प्रवर्तयितारं प्रयोजनेषु निगमस्य-वाणिजकसमूहस्य, कं ? -श्रेष्ठिनं' श्रीदेवताङ्कितपट्टबद्धं, किंभूतं ? - 'बहुरवं' भूरिशब्दं प्रचुरयशमित्यर्थः हत्वा महामोहं प्रकुरुत इति षोडशं १६ । मू. (८४) बहुजणस्स नेयारं, दीवं ताणं च पाणिणं । एयारिसं नरं हंता, महामोहं पकुव्वइ ॥ वृ. 'बहुजनस्य' पञ्चषादीनां लोकानां 'नेतारं' नायकं द्वीप इव द्वीपः संसारसागरगतानामाश्वासस्थानं अथवा दीप इव दीपोऽज्ञानान्धकारावृतबुद्धिदृष्टिप्रसराणां शरीरिणां हेयोपादेश्यवस्तुस्तोमप्रकाशकत्वात् तं, अत एव त्राणं- आपद्रक्षणं प्राणिनामेताध्शं यादृशा गणधरादयो भवन्ति, 'नवरं' प्रावचनिकादिपुरुषं हत्वा महामोहं प्रकरोतीति सप्तदशं १७ । पू. (८५) उवट्ठियं पडिविरयं, संजयं सुतवस्सियं । वुकम्म धम्माओ भंसेइ, महामोहं पकुव्वइ ॥ बृ. उपस्थितं प्रव्रज्यायां प्रविव्रजिषुमितर्थः, 'प्रतिविरतं' सावद्ययोगेभ्यो निवृत्तं प्रव्रजितमेवेत्यर्थः 'संयतं' साधुं 'सुतपस्विनं' तपांसि कृतवन्तं शोभनं वा तपः श्रितं-आश्रितं कचित् 'जे भिक्खुंजगजीवणं ति पाठः, तत्र जगन्ति-जंगमानि अहिंसकत्वेन जीवयतीति जगज्जीवनस्तं विविधैः प्रकारैरुपक्रम्याक्रम्य व्यपक्रम्य बलादित्यर्थः, धर्मात् श्रुतचारित्रलक्षणादभंशयति यः स महामोहं प्रकरोतीति अष्टादशं १८ । सू. (८६) तहेवानंतनाणीणं, जिणाणं वरदंसिणं । तेसिं अवनवं बाले, महामोहं पकुव्वइ ॥ बृ. यथैव प्राक्तनं मोहनीयस्थानं तथैवेदमपि, अनन्तज्ञानिनां ज्ञानस्यानन्तविषयत्वेन अक्षयित्वेन वा जिनानां अर्हता वरदर्शिनां क्षायिकदर्शनत्वात् तेषां ये ज्ञानाद्यनेकातिशयसम्पदुपेतत्वेन भुवनत्रये प्रसिद्धाः 'अवर्ण' अवर्णवादो वक्तव्यत्वेन यस्यास्ति सोऽवर्णवान्, यथा नास्ति कश्चित् सर्वज्ञो, ज्ञेयस्यानन्तत्त्वात्, उक्तं च 119 11 “अजवि धावइ नाणं अज्जवि य अनंतओ अलोगोवि । अवि न कोई विउहं पावन्ति सव्वनुयं जीवो ॥ अह पावति तो संतो होइ अलोओ न चेयमिति त्ति । अदूषणं चैतद्, उत्पत्तिसमय एव केलज्ञानं युगपल्लोकालोको प्रकाशयदुपजायते, यताऽपवरकान्तर्वर्त्तिदीपकलिका अपवरकमध्यप्रकाशस्वरूपेत्यभ्युपगमादिति, बालः-अज्ञो महामोहं प्रकरोतीति एकोनविंशतितमं १९ । मू. (८७) नेयाइअस्स मग्गस्स, दुठ्ठे अवयरी बहु । तं तिप्पयंतो भावेइ, महामोहं पकुव्यइ ॥ वृ. 'नैयायिकस्य' न्यामनतिक्रान्तस्य 'मार्गस्य' सम्यगदर्शनादेः मोक्षपथस्य दुष्टो द्विष्ठो वा‘अपकरोति' अपकारं करोतीति, 'बहु' अत्यर्थं पाठान्तरेणापहरति बहुजनं विपरिणमयतीति भावः तं मार्ग 'तिप्पयंतो' त्ति निन्दयन् भावयति-निन्दया द्वेषेण वां वासयति आत्मानं परं च यः 4 5 Page #69 -------------------------------------------------------------------------- ________________ ६६ सम महामोहं प्रकरोतीति विंशतितमं २० । मू. (८८) समवायाङ्गसूत्रम्-३०/८७ आयरियउवज्झाएहिं सुवं विणवं च गाहिए। ते चेव ख्रिसई बाले, महामोहं पकुव्वइ ।। वृ. आचार्योपाध्यायैर्यैः श्रुतं स्वाध्यायं विनयं च चारित्रं 'ग्राहितः' शिक्षितः तानेव 'खिसति' निन्दति-अल्पश्रुता एते इत्यादि ज्ञानतः अन्यतीर्थिकसंसर्गकारिण इत्यादि दर्शनतः मन्दधर्माणः पार्श्वस्थादिस्थानवर्त्तिन इत्यादि चारित्रतः, यः स एवंभूतो बालो महामोहं प्रकरोतीत्येकविंशतितमं २१ । मू. (८९) आयरिउवज्झायाणं, सम्मं नो पडितप्पइ । अप्पडिपूयए थद्धे, महामोहं पकुव्वइ ॥ वृ. आचार्यादीन् श्रुतदानग्लानावस्थाप्रतिचरणादिभिस्तर्पितवतः- उपकृतवतः सम्यक् न तान् प्रति ‘तर्प्पयति' विनयाहारोपध्यादिभिर्न प्रत्युपकरोतीति, तथा अप्रतिपूजको नपूजाकारी तथा 'स्तब्धो' मानवान् स महामोहं प्रकरोतीति द्वाविंशतितमं २२ । मू. (९०) अबहुस्सुए य जे केई, सुएणं पविकत्थई । सज्झायवायं वयइ, महामोहं पकुव्वइ ॥ वृ. अबहुश्रुतश्च यः कश्चित् श्रुतेन 'प्रविकत्थते' आत्मानं श्लाघते श्रुतवानहमनुयोगधरोऽहमित्येवं, अथवा कस्मिंश्चित्त्वमनुयोगाचार्यो वाचकोवेति पृच्छति प्रतिभणति आमं, स्वाध्यायवादं वदति विशुद्धपाठकोऽहमित्यादिकं यः स महामोहं श्रुतालाभहेतुं प्रकरोतीति त्रयोविंशतितमं २३ । .मू. (९१) अतवस्सीए य जे केई, तवेण पविकत्थइ । सव्वलोयपरे तेणे, महामोहं पकुब्वइ ॥ 'वृ. 'अतवस्सीए' सुगमं, पूर्वार्द्धं पूर्ववत्, नवरं 'सर्वलोकात्' सर्वजनात् सकाशात्परःप्रकृष्टः स्तेनः चौरो भाव चौरत्वात् महामोहं अतपस्विताहेतुं प्रकरोतीति चतुर्विंशतितमं २४ । सू. (९२) साहारणठ्ठा जे केई, गिलणम्मि उवट्ठिए । पभू न कुणई किचं, मज्झपि से न कुव्वइ ॥ सढे नियडीपत्राणे, कसुलाउलचेयसे । अप्पणी य अबोहीय, महामोहं पकुव्वइ ॥ मू. (९३) वृ. साधरणार्थ मुपकारार्थं यः कश्चिदाचार्यदिग्लाने- रोगवति 'उपस्थिते' प्रत्यासन्नीभूते 'प्रभुः' समर्थ उपदेशेनौषधा- दिदानेन च स्वतोऽन्यतश्चोपकारं न करोति, कृत्यमुपेक्षते इत्यर्थः, केनाभिप्रायेणेत्याह- ममाप्येष न करोति किंचनापि कृत्यं समर्थोऽपि सन्विद्वेषेण, असमर्थो वाऽयं बालत्वादिना किं कृतेनास्य ?, पुनरुपकर्तुमशक्तत्वादिति लोभेनेति, 'शठः' कैतवयुक्तः शक्तिलोपनात् निकृति माया तद्विषये प्रज्ञानं यस्य स तथा ग्लानः प्रतिचरणीयो मा भवत्विति ग्लानवेषमहं करोमीति विकल्पवानित्यर्थः, अत एव च कलुषाकुलचेताः आत्मनश्चाबोधिकोभवान्तराप्राप्तव्यजिनधर्मको ग्लानाप्रतिजागरेणा ज्ञाविराधनात् चशब्दात्परेषां चावोधिकः अविद्यमाना बोधिरस्मादिति व्युत्पादनात् ये हि तदीयं ग्लानाप्रतिजागरणमुपलभ्य जिनधर्मपराङ्मुखा भवन्ति Page #70 -------------------------------------------------------------------------- ________________ समवायः-३० तेषा मबोधिस्तत्कृतेति स एवम्भूतो महामोहं प्रकरोतीति पञ्चविंशतितमं २५ । मू. (९४) जे कहाहिगरणाई संपउंजे पुणो पुणो। सव्वतित्थाण भेयाणं, महामोहं पकुब्बइ। वृ. कथा-वाक्यप्रबन्धः शास्त्रमित्यर्थस्तद्रूपाण्यधिकरणानि कथाधिकरणानि-कौटिल्यशास्त्रादीनि प्राण्युपमर्दनप्रवर्तकत्वेन तेषामात्मनोदुर्गताविधाकारित्वकरणात, कथया वा क्षेत्राणि कृषत गामसूयतेत्यादिकया अधिकरणानि तथाविधप्रवृत्तिरूपाणि, अथवा कथा-राजकथादिका अधिकरणानिच-यन्त्रादीनिकलहावा कथाधिकरणानितानि सम्प्रयुक्तेपुनःपुनः एवं सर्वतीर्थभेदाय' संसारसागरतरणकारणत्वात् तीर्थानि-ज्ञानादीनितेषांसर्वथा नाशायप्रवर्त्तमानः स महामोहं प्रकरोतीति षडविंशतितमं २६ ।। मू. (९५) जे अ आहम्मिए जोए, संपओजे पुणो पुणो। सहाहेउं सहीहेउं, महामोहं पकुव्वइ । वृ. 'जे य आहम्मिए' कण्ठयम्, नवरं अधार्मिकयोगा-निमित्तवशीकरणादिप्रयोगाः किमर्थं? -लाधाहेतोः-मित्रनिमित्तमित्यर्थः इति सप्तविंशतितमं २७ । मू. (९६) जे अमाणुस्सए भोए, अदुवा पारलोइए। तेऽतिप्पयंतो आसयइ, महामोहं पकुव्वद ॥ वृ.यश्च मानुष्यकान् भोगान् अथवा पारलौकिकान् 'ते'त्ति विभक्तिपरिणामात्तैस्तेषु वा अतृप्यन्-तृप्तिमगच्छन् ‘आस्वादते' अभिलषति आश्रयति वा स महामोहं प्रकरोतीति अष्टाविंशतितम २८। ... मू. (९७) इट्टी जुई जसो वन्नो, देवाणं बलवीरियं। तेसिं अवन्नवं बाले, महामोहं पकुव्वइ ।। - वृ. ऋद्धिः-विमानादिसम्पत् द्युतिः-शरीराभरणदीप्ति यशः-कीर्ति वर्ण-शुक्लादि शरीरसम्बन्धी देवानां वैमानिकादीनां बलं-शारीरं वीर्यं जीवप्रभवं अस्तीत्यध्याहारः, तेषामिह अपेर्गम्यमानत्वात् तेषामपि देवानामनेकातिशायिगुणवतामवर्णवान्-अश्लाघाकारी अथवा 'अवर्णवान्' केनोल्लापेन देवानामृद्धिर्देवानाधुतिरित्यादि क्वा व्याख्येयं, न किञ्चिद्देवानामृदध्यादिकमस्तीत्यवर्णवादवाक्य-भावार्थय एवम्भूतः स महामोहं प्रकरोतीति एकोनत्रिंशत्तमं २९। मू. (९८) अपस्समाणो पस्सामि, देवे जक्खे य गुज्झगे। ___अन्नाणी जिणपूयट्टी, महामोहं पकुब्वइ॥ वृ. अपश्यनपि यो ब्रूते पश्यामि देवानित्यादिस्वरूपेण, अज्ञानी जिनस्येव पूजामर्थयते यः स जिनपूजार्थी, गोशालकवत्, स महामोहं प्रकरोतीति त्रिंशत्तमम् ३०। मू. (९९) धेरै णं मंडियपुत्ते तीसं वासाई सामन्नपरियायं पाउणित्ता सिद्धे बुद्धे जाव सव्वदुक्खप्पहीणे। एगमेगे णं अहोरत्तेतीसमुहुत्ते मुहत्तग्गेणं प०, एएसिणंतीसाए मुहुत्ताणंतीसंनामधेजा प० तं०-रोद्दे सत्ते मित्ते वाऊ सुपीए ५ अभिचंदे माहिदे पलंबे बंभे सचे १० आणंदे विजए विस्ससेणे पायावचे उवसमे १५ ईसाणे तढे भाविअप्पा वेसमणे वरुणे २० सतरिसभे गंधब्बे Page #71 -------------------------------------------------------------------------- ________________ समवायाङ्गसूत्रम्-३०/९९ अग्गिवेसायणे आतवे आवते २५ तहवे भूमहे रिसमे सव्वट्ठसिद्धे रक्खसे ३० । अरे णं अरहा तीसं घणुइं उद्धं उच्चत्तेणं होत्था, सहस्सारस्स णं देविंदस्स देवरन्नो तीसं सामाणियसाहस्सीओप, पासेणंअरहातीसंवासाइंअगारवासमझेवसित्ताअगाराओअणगारियं पव्वइए, समणे भगवं महावीरे तीसं वासाइं अगारवासमझे वसित्ता अगाराओ अणगारियं पव्वइए। रयणप्पभाएणं पुढवीएतीसंनिरयावाससयसहस्सा प०, इमीसेणंरयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं तीसं पलिओवमाइंठिईप, अहेसत्तमाए पुढवीए अत्थेगइयाणं नेरइयाणं तीसं सागरोवमाई ठिई प०। असुरकुमाराणंदेवाणं अत्धेगइयाणंतीसंपलिओवमाइंठिईप०, उवरिमउवरिमगेवेजयाणं देवाणं जहन्नेणं तीसं सागरोवमाइं ठिई प० । जे देवा उवरिममज्झिमगेवेजएसु विमाणेसु देवत्ताए उववन्ना तेसिणं देवाणं उक्कोसेणं तीसं सागरोवमाइं ठिईप०, तेणं देवा तीसाए अद्धमासेहिं आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा, तेसिणं देवाणं तीसाए वाससहस्सेहिं आहारढे समुपज्जा । ___संतेगइया भवसिद्धियाजीवाजे तीसाए भवग्गहणेहिं सिन्झिस्संतिबुझिस्संतिमुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति । वृ. रौद्रादयो मुहूर्ताश्चादित्योदयादारभ्य क्रमेण भवन्ति, एतेषां च मध्ये मध्यमाः षट् कदाचिद्दिनेऽन्तर्भवन्ति कदाचिद्रात्राविति। समवायः-३० समाप्तः मुनि दीपरत्न सागरेण संशोधिता सम्पादिता अभयदेवसूरि विरचिता समवयानें त्रीशतम समवायस्य टीका परिसमाप्ता । (समवायः-३१) मू. (१००) एक्कतीसं सिद्धाइगुणा प तंजहा-खीणे आभिनिबोहियनाणावरणे खीणे सुयनाणावरणे खीणे ओहिनाणावरणे खीणे मणपजवनाणावरणे खीणे केवलनाणावरणे खीणे चखुदंसणावरणे खीणे अचक्खुदंसणावरणे खीणे ओहिदसणावरणे खीणे केवलदसणावरणे खीणे निद्दा खीणे निद्दानिद्दा खीणे पयला खीणे पयलापयलाखीणे थीणद्धी खीणे सायावेयणिज्जे खीणे असायवेयणिज्जे खीणे दंसणमोहणिजे खीणे चरित्तमोहणिजे खीणे नेरइआउए खीणे तिरिआउए खीणे मणुस्साउए खीणे देवाउए खीणे उच्चागोए खीणे निच्चागोए खीणे सुभनामे खीणे असुभनामे खीणे दानंतराए खीणे लाभंतराए खीणे भोगंतराए खीणे उवभोगतराए खीणे वीरिअंतराए। वृ. एकत्रिंशत्तमं स्थानकं सुगम, नवरं सिद्धानामादौ-सिद्धत्वप्रथमसमय एव गुणाः सिद्धादिगुणाः, ते चाभिनिबोधिकावरणादिक्षयस्वरूपा इति । म.(१०१)मंदरेणं पव्वए धरणितले एकतीसंजोयणसहस्साइंछच्चेवं तेवीसे जोयणसए किंचिदेसूणा परिक्खेवेणं प०। Page #72 -------------------------------------------------------------------------- ________________ ६९ समवायः - ३१ जया णं सूरिए सव्वबाहिरियं मंडलं उवसंकमित्ता चारं चरइ तया णं इहगयस्स मणुस्सरस एकतीसाए जोयणसहस्सेहिं अदृहि अ एक्कतीसेहिं जोयणसएहिं तीसाए सट्टिभागे जोयणस्स सूरिए चक्खुप्फासं हव्वमागच्छइ, अभिवड्डिए णं मासे एक्कतीसं सातिरेगाई राइंदियाई राइदियग्गेणं प० । आइचे णं मासे एक्कतीसं राइंदियाइं किंचि विसेसूणाई राइदियग्गेणं प० । इमीसेणं रयणप्पभाए पुढवीए अत्येगइयाणं नेरइयाणं एक्कतीसं पलिओवमाई ठिई प०, असत्तमाए पढवीए अत्येगइयाणं नेरइयाणं एक्कतीसं सागरोवमाई ठिई प० । असुरकुमाराणं देवाणं अत्थेगइयाणं एक्कतीसं पलिओवमाइं ठिईप, सोहम्मीसाणेसु कप्पेसु अत्थेगइयाणं देवाणं एक्कतीसं पलि ओवमाई ठिई प, विजयवेजयंतजयंत अपराजिआणं देवाणं जहत्रेणं एक्कतीसं पलिओ माई ठिई प०, जे देवा उवरिमउवरिमगेवेज्जयविमाणेसु देवत्ताए उववन्ना तेसि णं देवाणं उक्कोसेणं एक्कतीसं सागरवभाई ठिई प० । ते णं देवा एकतीसाए अद्धमासेहिं आणमंतिवा पाणमंति वा उत्ससंति वा निस्ससंति वा, तेसि णं देवाणं एक्कतीसं वाससहस्सेहिं आहारट्टे समुप्पज्जइ । संतेगइया भवसिद्धिया जीवा जे एक्कतीसेहिं भवग्गहणेहिं सिज्झिरसंति बुज्झिस्संति मुचिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति । . वृ. मन्दरो मेरु, स च धरणीतले दशसहविष्कम्भ इतिकृत्वा यथोक्त परिधिप्रमाणो भवतीति "जया णं सूरिए" इत्यादि, किल सूर्यस्य चतुरशीत्यधिकं मण्डलशतं भवति, मण्डलं च ज्योतिष्क मार्गोऽभिधीयते, तत्र जम्बूद्वीपस्यान्तः अशीत्यधिके योजनशते पञ्चषष्टि सूर्यमण्डलानि भवन्ति, तथा लवणसमुद्रे त्रीणि त्रिंशदधिकानि योजनशतान्यवगाह्यैकोनविंशत्यधिकं योजनशते पञ्चषष्टि सूर्यमण्डलानि भवन्ति, तथा लवणसमुद्रे त्रीणि त्रिंशदधिकानि योजनशतान्यवगायैकोनविंशत्यधिकं सूर्यमण्डलशतं भवति, तत्र सर्वबाह्य-समुद्रान्तर्गतमण्डलां पर्यन्तिमं, तस्य चायामविष्कम्भो लक्षं षट् शतानि च योजनानां षष्टयधिकानि, परिधिस्तु वृत्तक्षेत्रगणितन्यायेन त्रीणि लक्षाणि अष्टादश सहस्त्राणि त्रीणि शतानि पञ्चदशोत्तराणि ३१८३१५, एतावतक्षेत्रमादित्योऽहोरात्रद्वयेन गच्छति, तत्र च षष्टिर्मुहूर्ता भवन्तीति षष्ठया भागापहारे यल्लब्धं तन्मुहूर्त्तगम्यक्षेत्रप्रमाणं भवति, तच्च पञ्च सहस्राणि त्रीणि च पञ्च्चोत्तराणि शतानि पञ्चदश योजनषष्टिभागाः एतच्च दिवसार्द्धेन गुण्यते, यदा च सर्वबाह्ये मण्डले सूर्यश्चरति तदा दिनप्रमाणं द्वादश मुहूताः तदर्द्ध च षटू, अतः षडभिर्मुहूर्तैर्गुणितं मुहूर्त्तगतिप्रमाणं चक्षुस्पर्शगतिप्रमाणं भवति, तत्र एकत्रिंशत्सहस्राणि अष्टौ च शतान्येकत्रिंशदधिकानि त्रिशच्च योजनषष्टिभागाः ३१८३१ । अभिवर्द्धितमासः-अभिवर्द्धितसंवत्सरस्य चतुश्चत्वारिंशदहोरात्रद्विषष्टिभागाधिकत्रयशीत्यधिकशतत्रयरूपस्य ३८३ १४/ ६२ द्वादशो भागः, अभिवर्द्धितसंवत्सरश्चासौ यत्राधिकमासको भवति, तत्र त्रयोदशचन्द्रमासात्मकत्वाच्चन्द्रमासश्च एकोनत्रिंशता दिनानां द्वात्रिंशता च दिनद्विषष्टिभागानां भवतीति, 'साइरेगाई' ति अहोरात्रस्य चतुर्विंशत्युत्तरशतभागानामेकविंशत्युत्तरशतेनाधिकानीति, आदित्यमासो येन कालेनादित्यो राशि भुङ्क्ते किंचिविसेसूणाई ति अहोरात्रार्द्धेन न्यूनानीति । समवायः - ३१ समाप्तः Page #73 -------------------------------------------------------------------------- ________________ ७० समवायानसूत्रम्-३२/१०२ समवायः-३२ पू. (१०२) बत्तीसं जोगसंगहा प० तं० - वृ. द्वात्रिंशतं स्थानकमपि व्यक्तं, नवरं युज्यन्ते इति योगाः -मनोवाक्कायव्यापारः ते चेह प्रशस्ता एव विवक्षितास्तेषां शिष्याचार्यगतानामालोचनानिरपलापादिना प्रकारेण सङग्रहणानि सङग्रहाः प्रशस्तयोगसंग्रहाः प्रशस्तयोगसङग्रहनिमित्तत्वादालोचनादय एव तथोच्यन्ते, ते च द्वात्रिंशद्भवन्ति, तदुपदर्शकं श्लोकपञ्चकं । मू. (१०३) -आलोयण १ निरवलावे २, आवईसु दढधम्मया ३ । अनिस्सिओवहाणे ४ य, सिक्खा ५ निप्पडिकम्मया ६ ॥ बृ. 'आलोयणे' त्यादि, अस्य गमनिका - तत्र 'अलोयण' त्ति मोक्षसाधनयोगसङग्रहाय शिष्येणा चार्यायालोचना दातव्या १ 'निरवलावे' त्ति आचार्योऽपि मोक्षसाधकयोगसङग्रहायैव दत्तायामा- लोचनायां निरपलापः स्यात्, नान्यस्मै कथयेदित्यर्थः २, 'आवईसु दढधम्मय'त्ति प्रशस्तयोगसङग्रहाय साधुनाऽऽपत्सु द्रव्यादिभेदासु द्दढधर्मता कार्या, सुतरां तासु ढधर्मिणा भाव्यमित्यर्थः ३, 'अणिस्सि ओहहाणे य'त्ति शुभयोगसङग्रहायैवानिश्रितं च-तदन्यनिरपेक्षमुपधानं च तपोऽनिश्रितोपधानं परसाहाय्यानपेक्षं तपो विधेयमित्यर्थः ४ 'सिक्ख 'त्ति योगसङग्रहाय शिक्षाऽऽ सेवितव्या, सा च सूत्रार्थग्रहणरूपा प्रत्युपेक्षाद्यासेवनात्मिका चेति द्विधा, ५, 'निप्पडिसकम्मय'त्ति तथैव निष्परित - कर्मता शरीरस्य विधेया ६ || मू. (१०४) अन्नायया अलोभे ८ य, तितिक्ख ९ अजवे १० सुई ११ । सम्मदिट्ठी १२ समाही १३ य, आयारे १४ विणओवए १५ ।। वृ. 'अन्नायय'त्ति तपसोऽज्ञातता कार्या, यशः पूजाद्यर्थित्वेनाप्रकाशय भिस्तपः कार्यमित्यर्थः ७, 'अलोभे य'त्ति अलोभता विधेया ८, 'तितिक्ख' त्ति तितिक्षा परीषहादि- जयः ९, 'अजवे'त्ति आर्जव: ऋजुभावः १०, 'सुइ' त्ति शुचि सत्यं संयम इत्यर्थः ११ 'सम्मदिट्ठि त्ति सम्यगष्टि-सम्दर्शनशुद्धिः १२, 'समाही य'त्ति समाधिश्च चेतः स्वास्थ्यं १३, 'आयरे विणओवए' त्ति द्वारद्वयं तत्राचारोपगतः स्यात् न मायां कुर्यादित्यर्थ १४, विनयोपगतो भवेत् न मानं कुर्यादित्यर्थ १५ ॥ मू. (१०५) धिईमई १६ य संवेगे १७, पणिही १८ सुविहि १९ संवरे २० । अत्तदोसोवसंहारे २१, सव्वकामविरत्तया २२ ॥ वृ. 'धिइमई य' त्ति धृतिप्रधाना मतिर्धृतिमति- अदैन्यं १६ 'संवेगो' त्ति संवेगः - संसाराद्भयं मोक्षाभिलाषो वा १७ 'पणिहि' त्तिप्रणिधि-मायाशल्यं न कार्यमित्यर्थः १८ 'सुविहि' त्ति 'सुविहि' सदनुष्ठानं १९ संवरश्च - आश्रवनिरोधः २० 'अत्तदोसोवसंहारे' त्ति स्वकीयदोषस्य निरोधः २१ 'सव्वकामविरत्तय'त्ति समस्तविषयवैमुख्यं २२ ॥ मू. (१०६) पचक्खाणे २३-२४ विउस्सग्गे २५, अप्पमादे २६ लवालवे २७ । झाणसंवरजोगे २८ य, उदए मारणंतिए २९ ॥ वृ. 'पञ्चक्खाणे 'त्ति प्रत्याख्यानं मूलगुणविषयं २३ 'उत्तरगुणविषयं च २४ विउस्सग्गे त्ति व्युत्सर्गी द्रव्यभावभेदभिन्नः २५ 'अप्पमाए 'त्ति प्रमादवर्जनं २६ 'लवालवे 'त्ति कालोपलक्षणं Page #74 -------------------------------------------------------------------------- ________________ समवायः-३२ ७१ तेन क्षणेक्षणेसामाचार्यनुष्ठानं कार्यं २७ 'झाणसंवरजोगे'त्तिध्यानमेव संवरयोगोध्यानसंवरयोगः २८ 'उदए मारणंतिए'त्ति मारणान्तिकेऽपि वेदनोदये न क्षोभः कार्यः २९ ॥ मू. (१०७) संगाणंच परिनाया ३०, पायच्छित्तकरणेऽविय ३११ आराहणा यमरणते ३२, बत्तीसंजोगसंगहा।। वृ. 'संगाणंच परिन्नाय' त्तिसङ्गानांचज्ञपरिज्ञाप्रत्याख्यानपरिज्ञाभेदभिन्ना परिज्ञा कार्या ३० 'पायच्छित्तकरणे' इति प्रायश्चित्तकरणं च कार्य ३१ 'आराहणा य मरणंते'त्ति आराधना 'मरणान्ते' मरणरूपोऽन्तो मरणान्तस्तत्रेत्येते द्वात्रिंशद्योगसङ्ग्रहा इति ३२॥ मू. (१०८) बत्तीसं देविंदा प-तं० -चमरे बली धरणे भूआनंदे जावघोसे महाघोसे चंदे सूरे सक्के ईसाणे सणंकुमारे जाव पाणए अचुए। कुंथुस्स णं अरहओ बत्तीसहिया बत्तीसं जिणसया होत्या, सोहम्मे कप्पे बत्तीसं विमाणावाससयसहस्सा णं प०। रेवइनक्खत्ते बत्तीसइतारे प०, बत्तीसतिविहे नट्टे प०। इमीसे णं रयणप्पभाए पुढवीए अत्गइयाणं नेरइयाणं बत्तीसंपलिओवमाई लिई प०, अहेसत्तमाए पुढवीए अत्गइयाणं नेरइयाणं बत्तीसं सागरोवमाइंठिई प०। ____ असुरकुमाराणं देवाणं अत्थेगइयाणं बत्तीसंपलिओवमाइंठिईप, सोहम्मीसाणेसु कप्पेसु देवाणं अत्थेगइयाणंबत्तीसं पलिओवमाइंठिईप, जेदेवा विजयवेजयन्तजयन्तअपराजियविमणेसु देवत्ताए उववन्ना तेसिणं देवाणं अत्थेगइयाणं बत्तीसं सागरोवमाइं ठिई प० तेणं देवा बत्तीसाए अद्धमासेहिं आणंमंति वा पाणमंति वा उस्ससंत वानीससंति, तेसि णं देवाणं बत्तीसवाससहस्सेहिं आहारट्टे समुप्पज्जइ। संतेगया भवसिद्धिया जीवाजेबत्तीसाए भवग्गहणेहिं सिज्झिस्संति बुझिस्संतिमुचिस्संति परिनिव्वाइस्संति सव्वदुक्रवाणमंतं करिस्संति।। दृ. इन्द्रसूत्रे यावत्करणात् “वेणुदेवे वेणुदाली हरिकते हरिस्सहे अग्गसीहे अग्गिमानवे पुग्ने वसिढे जलकते जलप्पहे अभियगई अमियवाहणे वेलंबे पहंजणे" इति द्दश्य, पुनः यावत्करणात् "माहिंदे बंभेलंतए सुक्के सहस्सारे"त्ति द्रष्टव्यं, इह चषोडशानांव्यन्तरेन्द्राणां षोडशानामेव चाणपत्रीकादीन्द्राणामल्पर्द्धिकत्वेनाविवक्षितत्वादसङ्ख्यातानामपि चंद्रसूर्याणां जातिग्रहणेन द्वयोरेव विवक्षितत्वाद्वात्रिंशदुक्ता इति। कुन्थुनाथस्य द्वात्रिंशदधिकानि द्वात्रिंशत् केवलिशतान्यभूवन्, द्वात्रिंशद्विधं नाट्यम भिनयविषयवस्तुभेदाद्यथा 'राजप्रश्नकृताभिधानद्वितीयोपाङ्ग इति सम्भाव्यते । द्वात्रिंशत्पात्रप्रतिबद्धमिति केचित्। समवायः-३२ समाप्तः (समवायः-३३) मू. (१०९) तेतेतीसंआसायणाओप०२०-सेहे राइणियस्सआसन्नं गंता भवइआसायणा सेहस्स १ सेहे राइणियस्स पुरओ गंता भवइ आसायणा सेहस्स २ सेहे राइणियस्स सपक्खं गंता Page #75 -------------------------------------------------------------------------- ________________ ७२ समवायाङ्गसूत्रम्-३३/१०९ भवइ आसायणा सेहस्स३ सेहे राइणियस्स आसन्नं ठिच्चा भवइआसायणा सेहस्स ४ जाव सेहे राइणियस्स आलयमाणस्स तत्थगए चेव पडिसुणित्ता भवइ आसायणा सेहस्स ३३। __ चमरस्सणं असुरिंदस्स असुररन्नो चमरचंचाए रायहाणीए एक्कमेक्कबाराए तेत्तीसं तेत्तीसं भोमापन महाविदेहे णं वासे तेत्तीसंजोयणसहस्साई साइरेगाई विक्खंभेणं प०, जया णं सूरिए बाहिणंतरंतच्चं मंडलं उवसंकमित्ताणं चारं चरइ तयाणं इहगयस्सपुरिसस्स तेत्तीसाए जोयणसहस्सेहिं किंचिविसेसूणेहिं चक्खुप्फासं हव्वमागच्छइ। इमीसे गं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरयाणं तेत्तीसंपलिओवमाइं ठिई (प०), अहेसत्तमाए पुढवीए कालमहाकालरोरुमहारोरुएसु नेरइयाणं उक्कोसेणं तेत्तीसं सागरोवमाई ठिई (प०), अप्पइट्ठाणनरए नेरइयाणं अजहन्नमणुक्कोसेणं तेत्तीसं सागरोवमाई ठिई प०। असुरकुमाराणं अत्थेगइयाणं देवाणं तेत्तीसं पलिओवमाई ठिई प०, सोहम्मीसाणेसु अत्थेगइयाणं देवाणंतेत्तीसं पलिओवमाइंठिई प०, विजयवेजयन्तजयंतअपराजिएसु विमाणेसु उक्कोसेणं तेतीसंसागरोवमाई ठिई प०। जे देवा सव्वट्ठसिद्धे महाविमाणे देवत्ताए उव्वन्ना तेसि णं देवाणं अजहन्नमणुक्कोसेणं तेत्तीसं सागरोवमाई ठिई प०, ते णं देवा तेत्तीसाए अद्धमासेहिं आणमंति वा पाणमंति वा उस्ससंति वा निस्ससंति वा, तेसिणं देवाणं तेत्तीसाए वाससहस्सेहिं आहारट्टे समुप्पज्जा। संतेगइया भवसिद्धियाजीवाजे तेत्तीसंभवग्गहणेहिं सिग्झिस्संति बुझिस्संति मुनिस्संति सव्वदुक्खाणमंतं करिस्संति। वृ. अथ त्रयस्त्रिंशत्तमं स्थानकं, तत्र आयः-सम्यगदर्शनाद्यवाप्तिलक्षणस्तस्य शातनाःखण्डनं निरुक्तादाशातनाः, तत्र शैक्षः-अल्पपर्यायो रालिकस्य-बहुपर्यायस्य आसन्न-आसत्त्या यथा रजोऽच्चलादिस्तस्य लगति तथागन्ता भवतीत्येवमाशातना शैक्षस्येत्येवं सर्वत्र, 'पुरुओ'त्ति अग्रतो गन्ता भवति, ‘सपक्ख'न्ति समानपक्ष-समपार्वं यथा भवति समश्रेण्या गच्छतीत्यर्थः, 'ठिच्च'त्तिस्थाता-आसीनो भवति, यावत्करणाद्दसाश्रुतस्कन्धानुसारेणाया इह द्रष्टव्याः, ताश्चैवमर्थतः-आसन्नं पुरः पार्श्वतः स्थानेन तिस्रोऽत्र निषीदनेन च तिस्रः तथा विचारभूमौ गतयोः पूर्वोतरमाचमतः शैक्षस्याशातना १०॥ एवं पूर्वं गमनागमनमालोचयतः ११ तथा रात्री को जागर्तीति पृष्टे रालिकेन तद्वचनमप्रतिश्रृण्वतः १२ रालिकस्य पूर्वमालपनीयं कंचन अवमस्य पूर्वतरमालपतः १३ अशनादि लब्धपरस्य पूर्वमालोचयतः १४ एवमन्यस्योपदर्शयतः १५ एवं निमन्त्रयतः १६ रालिकमना पृच्छयान्यस्मै भक्तादि ददतः १७ स्वयं प्रधानतरं भुञानस्य १८ क्वचित् प्रयोजने व्याहरतो रालिकस्य वचोऽप्रतिशृण्वतः १९रालिकं प्रति तत्समक्षंवा बृहता शब्देन बहुधा भाषमाणस्य२० व्याहृतेन मस्तकेन वन्दे इति वक्तव्ये किंभणसीति ब्रुवाणस्य २१ प्रेरयतिरालिके कस्त्वं प्रेरणायामिति वदतः २२ आर्य ! ग्लानं किं न प्रतिचरसीत्याधुक्ते त्वं किं न तं प्रतिचरसीत्यादि भणतः २३ धर्म कथयति गुरावन्यमनस्कतां भजतोऽननुमोदयत इत्यर्थः २४ कथयति गुरौन स्मरसीतिवदतः २५धर्मकथामाच्छिन्दतः२६ भिक्षावेला वर्तते इत्यादिवचनतः पर्षदं भिन्दानस्य Page #76 -------------------------------------------------------------------------- ________________ समवायः -३३ ७३ २७गुरुपर्षदोऽनुस्थितायास्तथैव व्यवस्थितायाधर्मं कथयतः २८गुरोः संस्तारकं पादेन घट्टयतः २९गुरुसंस्तारके निषीदतः३० उच्चासने निषीदतः३१ समासनेऽप्येवं३२ त्रयशित्तमासूत्रोक्तैव, रालिकस्यालपतस्तत्रगत एव-आसनादिस्थित एक प्रतिशृणोति, आगत्य हि प्रत्युत्तरं देयमिति शैक्षस्याशातनेति ३३। 'तेत्तीसं तेत्तीसंभोम'त्ति भौमानि-नगराकारणि, विशिष्टस्थानानीत्यन्ये । तथा 'जया णं सूरिए' इत्यादि इह सूर्यस्य मण्डलयोरन्तरे द्वे द्वे योजनेऽटचत्वारिंशच्चैकषष्टिभागाः,एतद्विगुणं पच्चयोजनानि पञ्चत्रिंशच्चैकषष्टिभागाः, एतावता हीनविष्कम्भसर्वबाह्यमण्डलादिवतीयंमण्डलं भवति, ततश्च वृत्तक्षेत्रपरिधिगणितन्यायेन परिधितः सप्तदशभिर्योजनैरष्टत्रिंशता चैकषष्टिभागैन्यूँनं द्वितीयमण्डलं सर्वबाह्यमण्डलाद्भवति, एवं तृतीयमण्डले एतद्दिवगुणेन हीनं भवति, तथाहि तद्विष्कम्भस्तत एकादशभिर्योजनैनवभिश्चैकषष्टिभागैः पर्यन्तिमाद्धीनं भवति, परिधितस्तुपञ्जत्रिंशतायोजनैः पञ्जदशमिश्चैकषष्टिभागै!नं भवति, तच्चत्रीणि लक्षाणि अष्टादश सहस्राणि द्वेशते एकोनाशीत्युत्तरे षट्चत्वारिशच्चैकषष्टिभागा इति, तथा अन्तिमण्डलान्मण्डले मण्डले द्वाभ्यां मुहूर्तस्यैकषष्टिभागाभ्यां दिनवृद्धिर्भवति, तथा च तृतीये मण्डले यदा सूर्यश्चरति तदा द्वादशमुहूर्ताश्चत्वारश्चैकषष्टिभागामुहूर्तस्य दिनप्रमाणंभवति, तद॰ चैकषष्टिभागीकृतेनाष्टषटयधिकशतत्रयलक्षणेन, स्थूलगणितस्य विवक्षितत्वात् परित्यक्तांशाः ३१८२७९ । तृतीयमण्डलपरिधौ गुणिते सति एकषष्टया च षष्टिगुणितया भागे हृते यल्लभ्यते तत्तृतीयमण्डले चक्षुस्पर्शप्रमाणं भवति, तच्चद्वात्रिंशत्सहाण्येकोत्तराणि३२००१ अंशानामेकषष्टया भागेहते लब्धाश्चैकोनपच्चाशतषष्टिभागायोजनस्य त्रयोविंशतिश्चैकषष्टिभागायोजनषष्टिभागस्य एतत्तृतीयमण्डे चक्षुस्पर्शस्य प्रमाणंजम्बूद्वीपप्रज्ञप्तयामुपलभ्यते, इह तु यदुक्तं त्रयशित्किच्चिन्यूना, तत्रसातिरेकयोजनस्यापि न्यूनसहस्रताविवक्षितेतिसम्भाव्यते, पच्चदशमण्डले पुनरिदं यथोक्तमेव प्रमाणंभवति, प्रतिमण्डलं योजनस्य चतुरशीत्याः साधिकायाःप्रथममण्डलमाने प्रक्षेपणादिति । समवायः-३३ समाप्तः (समवायः-३४) मू. (११०) चोत्तीसंबुद्धाइसेसाप०तं०-अवट्टिए केसमंसुरोमनहे १ निरामया निरुवलेवा गायलट्ठी १ गोक्खीरपंडुरे मंससोणिए ३ पउमुप्पलगंधिए उस्सासनिस्सासे ४ पच्छन्ने आहारनीहारे अदिस्से मंसचक्खुणा ५ आगासगयं चक्कं ६ आगासगयं छत्तं७आगासगयाओ सेयवरचामराओ ८ आगासफालिआमयंसपायपीढं सीहासणं९। आगासगओकुडभीसहस्सपरिमंडिआभिराणो इंदज्झओ पुरओ गच्छइ १० जत्य जत्थवि यणं अरहंता भगवन्तो चिटुंति वा निसीयंति वा तत्थ तत्थवि यणं जक्खा देवा संछत्रपत्तपुष्कपल्लवसाउलोसच्छत्तो सज्झओसघंटो सपडागो असोगवरपायवो अभिसंजायइ ११ ईसिं पिट्ठओ मउडठाणमितेयमंडलं अभिसंजायइ अंधकावियणं दस दिसाओ पभासेइ १२ बहुसमरमणिजे भूमिभागे १३ अहोसिरा कंटया जायंति १५ उऊविवरीया सुहफासा भवंति १५ सीयलेणं सुहफासेणं सुरभिणा मारुएणं जोयणपरिमंडलं सचओ समंता संपमझिजइ १६ जुत्तफुसिएणं Page #77 -------------------------------------------------------------------------- ________________ समवायाङ्गसूत्रम्-३४/११० मेहेण य निहयरयरेणूयं किञ्जइ १७ जलथलयभासुरपभूतेणं बिंटवाइणा दसध्धवन्नेणं कुसुमेणं जाणुस्सेहप्पमाणमित्ते पुप्फोवयारे किजइ १८/ ____ अमणुन्नाणं सद्दफरिसरसरूवगंधाणं अवकरिओ भवइ १९ मणुन्नाणं सद्दफरिसरसरूवगंधाणं पाउब्भावो भवइ २० पच्चाहरओवियणं हिययगमणीओ जोयणनीहारी सरो२१ भगवंचणं अद्धमागहीए भासाए धम्ममाइक्खइ २२ सावि यणं अद्धमागही भासा भासिज्जमाणी तेसिं सव्वेसिंआरियमनारियाणंदुष्पयचउप्पअमियपसुपक्खिसरीसिवाणंअप्पणो हियसिवसुहय भासत्ताए परिणमइ २३ पुव्वबद्धवेरावि य णं देवासुरनागसुवन्नजक्खरखस किंपुरिसगरुल गंधव्यमहोरगा अरहओपायमूले पसंतचित्तमाणसाधम्मंनिसामंति२४ अन्नउत्थियपावयणियावि यणमागया वंदंति २५ आगया समाणा अरहओ पायमूले निप्पलिवयणा हवंति २६ । जओ जओवि य णं अरहंतो भगवंतो विहरंति तओ तओवि य णं जोयणपणवीसाएणं ईती न भवइ २१ मारी न भवइ २८ सचळून भवइ २९ परचक्कंन भवइ ३० अइबुट्ठी न भवइ३१ अणावुट्ठी न भवइ ३२ दुभिक्खं न भवइ ३३ पुव्वुप्पन्नावि य णं उप्पाइया वाही खिप्पमिव उवसमंति ३४॥ __ जंबुद्दीवेणं दीवे चउत्तीसं चक्कवद्दिविजया पतं०-बत्तीसं महाविदेहे दो भरहे एरवए, जंबुद्दीवेणं दीवे चोततीसं दीहवेयड्डा प० । जंबुद्दीवे णं दीवे उक्कोसयए चोत्तीसं तित्थंकरा समुप्पजंति । चमरस्सणं असुरिंदस्स असुररन्नो चोत्तीसंभवणावाससयसहस्सा प०॥ पढमपंचमछट्ठीसत्तमासु चउसु पुढवीसु चोत्तीसं निरयावाससयसहस्सा प०/ वृ. अथ चतुस्त्रिंशत्तमस्थानके किमपि लिख्यते-'बुद्धाइसेसे' त्ति बुद्धानां-तीर्थकृतामतिशेषाः-अतिशया बुद्धातिशेषाः, अवस्थितं-अवृद्धिस्वभावं केशाश्च-शिरोजाः श्मश्रूणि च कूर्चरोमाणि रोमाणिच-शेषशरीरलोमानि नखाश्च प्रतीता इति द्वन्द्वैकत्वमित्येकः १ निरामयानीरोगा निरुपलेपा-निर्मला गात्रयष्टि-तनुलतेति द्वितीयः २ गोक्षीरपाण्डुरं मांसशोणितमिति तृतीयः ३ तथा पद्मंच-कमलं गन्धद्रव्यविशेषोवा यत्पद्मकमिति रूढं उत्पलं च-नीलोत्पलमुत्पलकुठं वागन्धद्रव्यविशेष-स्तयोर्यो गन्धः स यत्रास्ति तत्तथोच्छ्वासनिश्वासमिति चतुर्थः ४ प्रच्छन्नमाहारनीहारं अभ्यवहरण-मूत्रपुरीषोत्सर्गौ, प्रच्छन्नत्वमेव स्फुटतरमाह-अध्श्यं मांसचक्षुषा नपुनरवध्यादिलोचनेन पुंसा इतिपच्चमं५ एतच्च द्वितीयादिकमतिशयचतुष्कंजन्मप्रत्ययं। तथा 'आगासगय'ति आकाशगतं-व्योमवर्तिआकाशगतं वा-प्रकाशमित्यर्थ चक्रधर्मच-ऋमिति षष्ठः ६ एवमाकाशगंछत्रं छत्रत्रयमित्यर्थः इति सप्तमः ७आकाशके-प्रकाशेश्वेतवरामरेप्रकीर्णके इत्यष्टमः ८ 'आगासफालिआमय'त्ति आकाशमिव यदत्यन्तमच्छं स्फटिकं तन्मयं सिंहासनं सह पादपीठेन सपादपीठमितिनवमः ९ 'आगासगओ'तिआकाशगतोऽत्यर्थं तुङ्गइत्यर्थः 'कुडभित्ति लघुपताकाः संभाव्यन्तेताभिः परिमण्डितश्चासावभिरामश्च-अभिरमणीयइति विग्रहः 'इंदज्झओ' त्ति शेषध्वजापेक्षयाऽतिमहत्त्वादिन्द्रश्वासौ ध्वजश्च इन्द्रध्वज इति विग्रहः, इन्द्रत्वसूचको ध्वज इति वा 'पुरओ' त्तिजनस्याग्रतो गच्छतीति दशमः १०॥ चिट्ठन्ति वा निसीयन्तिव'त्तितिष्ठन्तिगतिनिवृत्त्या निषीदन्ति-उपविशन्ति तक्खणादेव'त्ति Page #78 -------------------------------------------------------------------------- ________________ समवायः-३४ ७५ तत्क्षणमेव अकालहीनमित्यर्थः, पत्रैः संछन्नः पत्रसंछन्नः पत्रसंछन्न इति वक्तव्ये प्राकृतत्वात् संछनपत्र इत्युक्तं सचासौ पुष्पपल्लवसमाकुलश्चेति विग्रहः, पल्लवाः-अङ्कुराः, सच्छत्रःसध्वजः सघण्टः सपताकोऽशौकवरपादप इत्येकादशः ११ 'ईसि' ति ईषद्-अल्पं पिट्ठओ'त्ति पृष्ठतः पश्चाद्भागे मउडठाणमित्तिमस्तकप्रदेशे तेजोमण्डलं-प्रभापटलमिति द्वादशः १२ बहुसमरमणीयो भूमिभागइति त्रयोदशः १३ 'अहोसिर'त्तिअधोमुखाः कण्टका भवन्तीतिचतुर्दशः १४ ऋतवोऽविपरीताः कथमित्याह-सुखस्पर्शाभवन्तीतिपच्चदशः १५योजनंयावत् क्षेत्रशुद्धिसंवर्तकवातेनेति षोडशः १६ 'जुत्तफुसिएणं'ति उचितबिन्दुपातेन 'निहयरयरेणुयं ति वातोत्खातमाकाशवर्ति रजो भूवर्ती तुरेणुरिति गन्धोदशवर्षाबिधानः सप्तदशः १७। जलस्थलजं यद्भास्वरं प्रभूतं च कुसुमं तेन वृन्तस्थायिना-ऊर्ध्वमुखेन दशार्द्धवर्णेनपञ्चवर्णेन जानुनोरुत्सेधस्य-उच्चत्वस्य यत्रमाणं तदेव प्रमाणं यस्य स जानूत्सेधप्रमाणमात्रः पुष्पोपचारः-पुष्पप्रकरइत्यष्टादशः १८तथा 'कालागुरुपवरकुंदुरुक्कतुरुक्कधूवमधमधंतगन्धुद्धयाभिरामे भवइत्ति कालागुरुश्च-गन्धद्रव्यविशेषः प्रवरकुन्दुरुक्कं च-चीडाभिधानं गन्धद्रव्यं तुरुक्कं च-शिल्हकाभिधानंगन्धद्रव्यमितिद्वन्द्वस्ततएतल्लक्षणोयो धूपस्तस्यमधमधायमानो-बहुलसौरभ्यो यो गन्ध उद्धृतः- उद्भूतस्तेनाभिरामं-अभिरमणीयं यत्तत्तथा स्थान-निषीदनस्थानमिति प्रक्रम इत्येकोनविंशतितमः १९। तथा “उभयोपासिंचणंअरहंताणंभगवंताणंदुवेजक्खा कडयतुडियथंभियभुयाचामरुक्खेवणंकरंति"त्ति कटकानि-प्रकोष्ठाभरणविशेषाःटितानिबाह्याभरणविशेषः तैरतिबहुत्वेन स्तम्भिताविव स्तम्भितौ भुजौ ययोस्तौ तथा यक्षौ-देवाविति विंशतितमः २०, बृहद्वाचनायामनन्तरोक्तमतिशयद्वयं नाधीयते, अतस्यस्यां पूर्वेऽष्टादशैव, अमनोज्ञानां शब्दादीनाम-पकर्ष-अभाव इत्येकोनविंशतितमः १९ मनोज्ञानांप्रादुर्भाव इति विंशतितमः २० ___'पच्चाहरओ'त्ति प्रत्याहरतो-व्याकुर्वतोभगवतः हिययगमणीओ ति हृदयङ्गमः 'जोयणनीहारी'तियोजनातिक्रमी स्वरइत्येकविंशः२१ 'अद्धमागहीए'त्तिप्राकृतादीनांषन्नांभाषाविशेषाणां मध्ये यामागधी नाम भाषा 'रसोर्लसौमागध्या मित्यादिलक्षणवती साअसमाश्रितस्वकीयसमग्रलक्षणा-ऽर्द्धमागधीत्युच्यते, तया धर्ममाख्याति, तस्या एवातिकोमलत्वादिति द्वाविंशः २२ । भासिज्जमाणि ति भगवताऽभिधीयमाना 'आरियमणारियाणं'ति आर्यानार्यदशोत्पन्नानां द्विपदामनुष्याश्चतुष्पदा-गवादयः ‘मृगा' आटव्याः पशवो' ग्राम्याः पक्षिणःप्रतीताः सरीसृपा-उरःपरिसर्पा भुजपरिसपश्चेिति, तेषां किम्?-आत्मन आत्मनः-आत्मीयया आत्मीययेत्यर्थः भाषातयाभाषाभावेन परीणमतीति सम्बन्धः, किम्भूताऽसौ भाषा? इत्याह-हितम्-अभ्युदयः शिवं-मोक्षः सुखंश्रवणकालोद्भवमानन्दं ददातीति हितशिवसुखदेति त्रयोविंशः २३ 'पूर्वबद्धवेरे'त्ति पूर्वभवान्तरेऽनादिकाले वा जातिप्रत्ययं बद्धं-निकाचितं वैरं-अमित्रभावो येषां ते तथा, तेऽपि चासतामन्येदेवावैमानिका असुरानागाश्च-भवनपतिविशेषाः सुवर्णा-शोभनवर्णोपेतत्वाज्योतिष्का यक्षराक्षसकिन्नराः किंपुरुषाः व्यन्तरभेदाः गरुडा-गरुडलाञ्छनत्वात् सुपर्णकुमारा भवनपतिविशेषाः, गन्धर्वा महोरगाश्चव्यन्तरविशेषाएव, एतेषा द्वन्द्वः, पसंतचित्तमाणसा' प्रशान्तानिशमंगतानि चित्राणिरागद्वेषाद्यनेकविधवि-कारयुक्ततया विविधानि मानसानि-अन्तःकरणानि येषां ते प्रशान्तचित्तमानसा धर्मं निशमयन्ति इति चतुर्विशः २४ । Page #79 -------------------------------------------------------------------------- ________________ समवायाङ्गसूत्रम्-३४/११० बृहद्वाचनायामिदमन्यदतिशयद्वयमधीयते, यदुत-अन्यतीर्थिकप्रावचनिकाअपिचणं वन्दन्ते भगवन्ममिति गम्यते इति पञ्चविंशः २५ आगताः सन्तोऽर्हतः पादमूले निष्प्रितिवचना भवन्ति इति षडविंशः २६ 'जओ जओऽवि य णति यत्र यत्रापि च देशे 'तओ तओ'ति तत्र तत्रापि च पञ्चविंशतौ योजनेषु ईति-धान्याधुपद्रवकारी प्रचुरमूषकादिप्राणिगण इति सप्तविंशः २७ मारि-जनमरक इत्यष्टाविंशः २८ स्वचक्र-स्वकीयराजसैन्यं तदुपद्रवकारि न भवतीति एकोनत्रिंशः २९ एवं परचक्रं-परराजसैन्यमिति त्रिंशः ३० अतिवृष्टि-अधिकवर्ष इत्येकत्रिंशः ३१अनावृष्टि-वर्षणाभाव इति द्वात्रिंशः ३२ दुर्भिक्षं-दुष्काल इतित्रयशिः३३ 'उप्पाइया वाहित्ति उत्पाताः-अनिष्टसूचका रुधिरवृष्टयादयस्तद्धेतुका येऽनास्ते औत्पातिकास्तथा व्याघयोज्वराधास्तदुपशमः-अभाव इति चतुर्शित्तमः ३४ । . अन्यच्च ‘पञ्चाहरओ' इत आरभ्य येऽभिहितास्ते प्रभामण्डलंच कर्मक्षयकृताः, शेषा भवप्रत्ययेभ्योऽन्ये देवकृता इति, एते च यदन्यथापि दृश्यन्ते तन्मतान्तरभवगन्तव्यमिति । 'चक्कवट्टिविजय'त्ति चक्रवर्तिविजेतव्यानि क्षेत्रखण्डानि 'उक्कोसपए चोत्तीसं तित्थगरा समुप्पजंति'त्तिसमुत्पद्यन्ते सम्भवन्तीत्यर्थः न त्वेकसमयेजायन्ते, चतुर्णामेवैकदा जन्मसम्भवात, तथाहि-मेरौपूर्वापरशिलातलयो वे सिंहासने भवतोऽतो द्वौ द्वावेवाभिषिच्येते अतोद्वयोर्द्वयोरेव जन्मेति, दक्षिणोत्तरयोस्तु क्षेत्रयोस्तदानी दिवससद्भावात् न भरतैरावतयोर्जिनोत्पत्तिरर्द्धरात्र एव जिनोत्पत्तेरिति। 'पढमे'त्यादि प्रथमायां पृथिव्यां त्रिंशन्नरकावासानां लक्षाणि, पच्चम्यां त्रीणिषष्ठया पच्चोनं लक्षणं सप्तम्यां पञ्च नरकाः, एवं सर्वमीलने चतुस्त्रिंशल्लक्षाणि भवन्तीति । समवायः-३४ समाप्तः (समवायः-३५) मू. (१११) पणतीसं सच्चवयणाइसेसा प, कुंथू णं अरहा पणतीसं धणूई उद्धं उच्चत्तेणं होत्था।" दत्तेणं वासुदेवे पणतीसंधणूइं उड्ढे उच्चत्तेणं होत्था, नंदणे णं बलदेवे पणतीस धणूइं उड़ उच्चत्तेणं होत्या। सोहम्मे कप्पे सुहम्माए सभाए माणवए चेइयखंभे हेवा उपरिच अद्धतेरस अद्धतेरस जोयणाणि वजेत्ता मज्झे पणतीस जोयणेसु वइरामएसु गोलवट्टसमुग्गएसु जिणसकहाओ प० बितियचउत्थीसु दोसु पुढवीसु पणतीसं निरयावाससयसहस्सा प० । वृ. पञ्चत्रिशत्तमस्थानकं सुगमं । नवरं सत्यवचनातिशया आगमे न दृष्टाः, एते तु ग्रन्थान्तरदृष्टाः सम्भाविताः, वचनं हि गुणवद्वक्तव्यं, तद्यथा-संस्कारवत् १ उदात्तं २ उपचारोपेतं ३ गम्भीरशब्दं ४ अनुनादि ५ दक्षिणं ६ उपनीतरागं७ महार्थं ८ अव्याहतपौर्वापर्यं ९ शिष्टं १० असन्दिग्धं ११ अपहतान्योत्तरं १२ हृदयग्राहि १३ देशकालाव्यतीतं १४ तत्तवानुरूपं १५ अप्रकीर्णप्रसृतं १६ अन्योऽन्यप्रगृहीतं १७। अभिजातं १८ अतिस्निग्धमधुरं १९ अपरमर्मविद्धं २० अर्थधर्माभ्यासानपेतं२१ उदारं २२ परनिन्दात्मोत्कर्षिप्रयुक्तं २३ उपगतश्लाघ २४ अनपनीतं Page #80 -------------------------------------------------------------------------- ________________ समवायः - ३५ २५ उत्पादिताच्छिन्नकौतूहलं २६ अद्भुतं २७ अनतिविलम्बितं २८ विभ्रमविक्षेपकिलिकिच्चितादिविमुक्तं २९ अनेकजातिसंश्रयाद्विचित्रं ३० आहितविशेषं ३१ साकारं ३२ सत्त्वपरिग्रहं ३३ अपरिखेदितं ३४ अव्युच्छेदं ३५ चेति वचनं महानुभावैर्वक्तव्यमिति । ७७ तत्र संस्कारवत्त्वं संस्कृतादिलक्षणयुक्तत्वं १ उदात्तत्वं- उच्चैर्वृत्तिता २ उपचारोपेतत्वंअग्राम्यता ३ गम्भीरशब्दुं मेघस्येव ४ अनुनादित्वं प्रतिरवोपेतता ५ दक्षिणत्वं सरलत्वं ६ उपनीतरागत्वं-मालकोशादि ग्रामरागयुक्तता ७ एते सप्त शब्दापेक्षा अतिशयाः, अन्ये त्वर्थाश्रयाः, तत्र महार्थत्वं-बृहदभिघेयता ८ अव्याहतपौर्वापर्यत्वं पूर्वापरवाक्याविरोधः ९ शिष्टत्वं- अभिमतसिद्धान्तोत्कार्यता वक्तुः शिष्टतासूचक्वं वा १० असन्दिग्धत्वं असंशयकारिता ११ अपहतान्योत्तरत्वं- परदूषणावि, यता १२ ह्रदयग्राहित्वं श्रोतृमनोहरता १ ३ देशकालाव्यतीतत्वंप्रस्तावोचितता १४ तत्त्वानुरूपत्वं-विवक्षितवस्तुस्वरूपानुसारिता १५ अप्रकीर्णप्रसृतत्वं- सुसम्बन्धस्य सतः प्रसरणं अथवाऽसम्बन्धानधिकारित्वातिविस्तरयोरभावः १६ अन्योऽन्यप्रगृहीतत्वंपरस्परण पदानां वाक्यानां वा सापेक्षता १७ अभिजातत्वं वक्तुः प्रतिपाद्यस्य वा भूमिकानुसारिता १८ अतिस्निग्धमधुरत्वं अमृतगुडादिवत् सुखकारित्वं १९ अपरममवेधित्वं परमर्मानुदधट्टनस्वरूपत्वं २० अर्थधर्माभ्यासानपेतत्वं अर्थधर्मप्रतिबद्धत्वं २१ । उदारत्वं अभिधेयार्थस्यातुछत्वं गुम्फगुणविशेषो वा २२ परनिन्दात्मोत्कर्षविप्रयुक्तत्वमिति प्रतीतमेव २३ उपगतश्लाधत्वंउक्तगुणयोगात्प्रातश्लाधता २४ अनपनीतत्वं- कारककालव- चनलिङ्गादिव्यत्ययरूपवचनदोषापेतता २५ उत्पादिताच्छिन्कौतूहलत्वं, -स्वविषये श्रोतृणा जनितमविच्छिन्नं कौतुकं येन तत्तथा तद्भावस्तत्तंव २६ अद्भुतत्वं अनतिविलम्बितत्वं च प्रतीतं २७-२८ विभ्रमविक्षेपकिलिकिञ्चितादिविमुक्तत्वंविभ्मो- वक्तृमनसो भ्रान्तता विक्षेपः तस्यैवाभिधेयार्थं प्रत्यनासक्ता किलिकिञ्चितं रोषभयाभिलाषादिभावानां युगपद्वा सकृत्करणमा- दिशब्दन्मनोदोषान्तरपरिग्रहस्तैर्विमुक्तं यत्तत्तथा तद्भावस्तत्त्वं २९ अनेकजातिसंयाद्विचित्रत्वं इह जातयो वर्णनीयवस्तुरूपवर्णनानि ३० आहितविशेषत्वं वचनान्तरापेक्षया ढौकितविशेषता ३१ साकारत्वंविच्छिन्नवर्णपदवाक्यत्वेनाकारप्राप्तत्वं ३२ सत्त्वपरिगृहीतत्वं साहसोपेतता ३३ अपरिखेदितत्वं - अनायाससम्भव - ३४ अव्युच्छेदित्वं विवक्षितार्थानां सम्यकसिद्धिं यावदनवच्छिन्नवचनप्रमेयतेति ३५ ॥ तथा दत्तः-सप्तमवासुदेवः नन्दनः- सप्तमबलदेवः, एतयोश्चावश्यकाभिप्रायेण षडविंशतिधनुषामुच्चत्वं भवति, सुबोधं च तत्, यतोऽरनाथमल्लिस्वामिनोरन्तरे तावभिहितौ, यतोऽवाचि"अरमल्लिअंतरे दोन्नि केसवा पुरिसपुंडरीय दत्तत्ति, अरनाथमल्लिनाथयोश्च क्रमेण त्रिंशत्पचविंशतिश्च धनुषामुच्चत्वं, एतदन्तरालवर्त्तिनोश्च वासुदेवयोः षष्ठसप्तमयोरेकोन- त्रिंशत्षडविंशतिश्च धनुषां युज्यत इति, इहोक्ता तु पञ्चत्रिंशत् स्यात् यदि दत्तनन्दनौ कुन्थुनाथ तीर्थकाले भवतो, न चैतदेवं जिनान्तरेष्वधीयत इति दुरवबोधमिदमिति । सीधर्मकल्पे सौधर्मावतंसकादिषु विमानेषु सर्वेषु पञ्च पञ्च सभा भवन्ति-सुधर्मसभा १ उपपातसभा २ अभिषेकसभा ३ अलङ्कारसभा ४ व्यवसायसभा ५, तत्र सुधर्मसभामध्यभागे मणिपीठिकोपरि षष्टियोजनमानो माणवको नाम चैत्यस्तम्भोऽस्ति, तत्र 'वइरामएसु' त्ति वज्रमयेषु तथा गोलवद्वृत्ता वर्तुला ये समुद्गका भाजनविशेषास्तेषु 'जिणसकहाओ' त्ति जिनसक्धीनि Page #81 -------------------------------------------------------------------------- ________________ ७८ समवायाङ्गसूत्रम्-३५/ १११ तीर्थकराणां मनुजलोकनिर्वृतानां सक्थीनिअस्थीनि प्रज्ञप्तानीति । 'बितियचउत्थी' त्यादि द्वितीयपृथिव्यां पञ्चविंशतिर्नरकलक्षाणि चतुर्थ्या तु दशेति पञ्चत्रिंशत्तानीति । समवयाः ३५ समाप्तः मुनिदीपरत्नसागरेण संशोधित सम्पादिता अभयदेवसूरि विरचिता समवायाने पञ्चत्रिंसत समवायस्य टीका परिसमाप्ता । समवाय: ३६ मू. (११२) छत्तीसं उत्तरज्झयणा प० विणयसुयं १ परीसहो २ चाउरंगिनं ३ असंखयं ४ अकाममरणिज्जं ५ पुरिसविज्जा ६ उरब्भिज्जं ७ काविलियं ८ नमिपव्वज्जा ९ दुमपत्तयं १० बहुसुयपूजा ११ हरिएसिज्जं १२ चित्तसंभूयं १३ उसुयारिजं १४ समिक्खुगं १५ समाहिठाणाई १६ पावसमणिज्जं १७ संजइजं १८ । मियचारिया १९ अणाहपव्वज्जा २० समुद्दपालिज्जं २१ रहनेमिजं २२ गोयमकेसिजं २३ समितीओ २४ जन्नतिनं २५ सामायारी २६ खलुकिज्जं २७ मोक्खमग्गगई २८ अप्पमाओ २९ तवोमग्गो ३० चरणविही ३१ पमायठाणाई ३२ कम्मपयडी ३३ लेसज्झयणं ३४ अनगारमग्गे ३५ जीवाजीवविभत्ती य ३६ । चमरस्स णं असुरिंदरस असुररन्नो सभा सुहम्मा छत्तीसं जोयणाई उड्डुं उच्चत्तेणं होत्था समणस्स णं भगवओ महावीरस्स छत्तीसं अजाणं साहस्सीओ होत्था । चेत्तासोएसु णं मासेसु सइ छत्तीसंगुलियं सूरिए पोरिसीछायं निव्वत्तइ । g. षट्त्रिंशत्स्थानकं स्पष्टमेव, नवरं चैत्राश्वयुजोर्मासयोः सकृद् एकदा पूर्णिमायामिति व्यवहारो निश्चयतस्तु मेषसङ्क्रान्तिदिने तुलासङ्क्रान्तिदिने चेत्यर्थः । षटत्रिशंदङ्गुलिकां पदत्रयमानां, आह च- "चेत्तासोएस मासेसु, तिपया होइ पोरिसीति । समवायः - ३६ समाप्तः समवाय: ३७ मू. (११३) कुंथुस्स णं अरहओ सत्ततीसं गणा सत्ततीसं गणहरा होत्था । हेमवयहेरनवयाओ णं जीवाओ सत्ततीसं जोयणसहस्साइं छद्य चउसत्तरे जोयणसए सोलसयएगूणवीसइमाए जोयणस्स किंचिविसेसूणाओ आयामेणंप सव्वासु णं विजयवेजयंतजयंत अपराजियासु रायहाणीसु पागारा सत्ततीसं सत्ततीसं जोयणाई उड्डुं उच्चत्तेणं प० । खुड्डियाए णं विमाणपविमत्तीए पढमे वग्गे सत्ततीसं उद्देसणकाला प० । कत्तियबहुलसत्तमीए णं सूरिए सत्ततीसंगुलियं पोरिसीछायं निव्वत्तइत्ता णं चारं चरइ । बृ. सप्तत्रिंशत्स्थानकमपि व्यक्तं, नवरं कुन्धुनाथस्येह सप्तत्रिंशद्गणधरा उक्ताः आवश्यके तु त्रयस्त्रिंशत् श्रूयन्त इति मतान्तरं, तथा हैमवतादिजीवयोरुक्तप्रमाणसंवादगाथा । "सत्तत्तीस सहस्सा छच्च सया जोयणाण चउसयरा । हेमवयवासजीचा किंचूणा सोलस कला य ॥ त्ति ॥१॥ कला एकोनविंशतिभागो योजनस्येति । तथा विजयादीनि पूर्वादीनि जम्बूद्वीपद्वाराणि Page #82 -------------------------------------------------------------------------- ________________ समवायः - ३७ ७९ तन्नायकास्तन्नामानो देवास्तेषां राजधान्य- स्तन्नामिका एव पूर्वादिदिक्षु इतोऽसङ्घयेयतमे जम्बूद्वीप इति । क्षुद्रिकायां विमानप्रविभक्तौ कालिकश्रुतविशेषे, तत्र किल बहवो वर्गा-अध्ययनसमुदायात्मका भवन्ति, तत्र प्रथमे वर्गे प्रत्यध्ययनमुद्देशस्य ये कालास्त उद्देशनकाला इति । यदि चैत्रस्य पौर्णमास्यां षट्त्रिंशदङ्गुलिका पौरुषीच्छाया भवति तदा वैशाखस्य कृष्णसप्तम्यामङ्गलस्य वृद्धिं गतत्वात्सप्तत्रिंशदङ्गलिका भवतीति । समवायः - ३७ समाप्तः समवाय: ३८ मू. (११४) पासस्स णं अरहओ पुरिसादाणीयस्स अठ्ठतीसं अज्जि आसाहस्सीओ उक्कोसिया अज्जियासंपया होत्था । हेमवयएरन्त्रवईयाणं जीवाणं धणूपिट्टे अट्ठतीसं जोयणसहस्साइं सत्त य चत्ताले जोयणसए दस एगूणवीसइभागे जोयणस्स किंचिविसेसूणा परिक्खेवेणं प०, अत्थस्स णं पव्वयरनो बितिए कंडे अडतीसं जोयणसहस्साइं उड्डुं उच्चत्तेणं होत्था । खड्डियाए णं विमाणपविभत्ती बितिए वग्गे अट्टतीसं उद्देसणकाला प० । वृ. अष्टत्रिंशत्स्थानकं व्यक्तमेव, नवरं 'घणुपिडं' ति जम्बूद्वीपलक्षणवृत्तक्षेत्रस्य हैमवतैरण्यवताभ्यां द्वितीयषष्ठवर्षाभ्यामवच्छिन्नस्यारोपितज्याधनुःपृष्ठाकारे परिधिखण्डे धनुः पृष्ठे इव धनुः पृष्ठे उच्येते तत्पर्यन्तभूते ऋजुप्रदेशपङक्ती तु जीवे इव जीवे इति, एतत्सूत्रसंवादिगाथार्द्ध "चत्ताली सत्त सया अडतीस सहस्स दस कला य घणु" त्ति । तथा 'अत्थस्स' त्ति अस्तो - मेरुर्यतस्तेनान्तरितो रविरस्तं गत इति व्यपदिश्यते तस्य पर्वतराजस्य - गिरिप्रधानस्य द्वितीयं काण्डं विभागोऽष्टत्रिंशद्योजनसहस्राण्युद्यत्वेन भवतीति, मतान्तरेण तु त्रिषष्टि सहस्राणि यदाह - 119 11 "मेरुस्स तिन्निकंडा पुढवोवलवइरसक्करा पढमं । रयए य जायरूवे अंके फलिहे य बीयं तु । “एक्कागारं तइयं तं पुण जंबूणयमयं होइ । जोयणसहस्स पढमं बाहल्लेणं च बितीयं तु ॥ तेवट्टिसहस्साइं तइयं छत्तीस जोयणसहस्सा। मेरुस्सुवरिं चूला उब्विद्धा जोयणदुवीसं ॥ समवायः - ३८ समाप्तः ॥२॥ ॥ ३ ॥ समवायः-३९ मू. (११५) नमिस्स णं अरहओ एगूणचत्तालीसं आहोहियसया होत्या । समयखेत्ते एगूणचत्तालीसं कुलपब्वया प०-तीसं वासहरा पंच मंदरा चत्तारि उसुकारा। दोच्चच उतथपंचमष्ठट्ठसत्तमासु णं पंचसु पुढवीसु एगूणचत्तालीस निरयावाससयसहस्सा प० । Page #83 -------------------------------------------------------------------------- ________________ समदायानसूत्रम्-३९/११५ नाणावरणिज्जस्स मोहणिजस्स गोत्तस्स आउयस्स एयासि णं चउण्हं कम्मपगडीणं एगूणचत्तालीसं उत्तरपगडीओ प० । वृ. एकोनचत्वारिंशत्स्थानकं व्यक्तमेव, नवरं 'आहोहिय'त्ति नियतक्षेत्रविषयावृधिज्ञानिनस्तेषांशतानीति, कुलपव्वय'त्ति क्षेत्रमर्यादाकारित्वेन कुलकल्पाः पर्वताः कुलपर्वताः, कुलानि हि लोकाना मर्यादानिबन्धनानि भवन्तीतीह तैरुपमा कृता । तत्र वर्षधरास्त्रिंद् जंबूद्वीपे घातकीखण्डपुष्करार्द्धपूर्वापरार्द्धषु च प्रत्येकं हिमवदादीनांषन्नां षन्नां भावात्मन्दराः पञ्चेषुकारा घातकीखण्डपुष्करार्द्धयोः पूर्वेतरविभागकारिणश्चत्वारः, एवमेते एकोनचत्वारिंशदिति । 'दोचे'त्यादि द्वितीयायां पञ्चविंशतिश्चतुर्थ्यांदश पञ्चम्यांत्रीणिषष्ट्यां पञ्चोनलक्षं सप्तम्यां पन्चेति यथोक्ता संख्या नरकाणामिति । 'नाणावरणिज्जेत्यादि, ज्ञानावरणीयस्यपञ्च मोहनीयस्याष्टाविंशतिगोत्रस्यद्वेआयुषश्चतः इत्येवमेकोनचत्वारिंशदिति। समवायः-३९ समाप्तः (समवायः-४०) - मू. (११६) अरहओ णं अरिष्टनेमिस्स चत्तालीसं अज्जियासाहस्सीओ होत्था, मंदरचूलियाणं चत्तालीसं जोयणाई उद्धं उच्चत्तेणं प, संती अरहा चत्तालीसं धणूइं उर्ल्ड उच्चत्तेणं होत्था। भूयानंदस्स णं नागकुमारस्स नागरन्नो चत्तालीसं भवणावाससयसहस्सा प० । खुड्डियाए णं विमाणपविभत्तीए तइए वग्गे चत्तालीसं उद्देसणकाला प०॥ फगुणपुनिमासिणीए णं सूरिए चत्तालीसंगुलियंपोरिसीछायं निव्वट्टइत्ताणं चारंचरइ, एवं कत्तियाएवि पुनिमाए। महासुक्के कप्पे चत्तालीसं विमाणावाससहस्सा प० । वृ. चत्वारिंशत्स्थानकं व्यक्तं, नवरं 'वइसाहपुन्निमासिणीए'त्ति यत्केषुचित् पुस्तकेषु दृश्यते सोऽपपाठः, 'फग्गुणपुन्निमासिणीए'त्तिअत्राध्येयं, कथम्?,उच्यते, 'पोसे मासेचउप्पया' इति वचनात् पौषपूर्णिमास्यामष्टचत्वारिंशदङ्गुलिका सा भवति ततो माधे चत्वारि फाल्गुने च चत्वारि अङ्गुलानि पतितानीत्येवं फाल्गुनपौर्णमास्यां चत्वारिंशदङ्गुलिका पौरुषीच्छाया भवति, कार्तिक्यामप्येवमेव, यतः 'चेत्तासोएसु मासेसु, तिपया होइ पोरिसी' त्युक्त, ततः पदत्रयस्य षट्त्रिंशदङ्गुलप्रमाणस्य कार्तिकमासातिक्रमे चतुरङ्गुलिका पौरुषीच्छाया भवति, कार्तिक्यामप्येवमेव, यतः 'चेत्तासोएसुमासेसु, तिपया होइ पोरिसी' त्युक्तं, ततः पदत्रयस्य षट्त्रिंशदगुलप्रमाणस्य कार्तिकमासातिक्रमे चतुरङ्गुलवृद्धौ चत्वारिंशदङ्गुलिका सा भवतीति। समवायः-४० समाप्तः (समवायः-४१) मू. (११७) नमिस्स णं अरहओ एकचत्तालीसं अञ्जियासाहस्सीओ होत्था । Page #84 -------------------------------------------------------------------------- ________________ समवायः - ४१ चउसु पुढवीसु एक्कचत्तालीसं निरयावाससयसहस्सा प तं रयणप्पभाए पंकप्पभाए तमाए तमतमाए । महालियाए णं विमाणपविभत्तीए पढमे वग्गे एकचत्तालीसं उद्देसणकाला प० । च. एकचत्वारिंशत्स्थानकं सुगमं, नवरं 'चउसु' इत्यादिक्रमेण सूत्रोक्तासु चतसृषु प्रथमचतुर्थषष्ठसप्तमीषु पृथिवीषु त्रिंशतो दशानां च नरकलक्षाणां पञ्च्चोनस्य चैकस्य पञ्चानां च नरकाणां भावाद्यथोक्तसंख्यास्ते भवन्तीति । समवायः-४१ समाप्तः ८१ समवाय: ४२ मू. (११८) समणे भगवं महावीरे बायालीसं वासाई साहियाई सामन्नपरियागं पाउणित्ता सिद्धे जाब सव्वदुक्खप्पहीणे । जंबुद्दीवरस णं दीवस्स पुरच्छिमिल्लाओ चरमंताओ गोधूमस्स णं आवासपव्वयस्स पच्चच्छिमिल्ले चरमंते एस णं वायालीसं जोयणसहस्साइं संखे दयसीमे य, कालोए णं समुद्दे बायालीसं चंदा जोइंसु वा जोइंति वा जोइस्सं वा, बायालीसं सूरिय पमासिंसु वा ३ । संमुच्छिमभुयपरिसप्पाणं उक्कोसेणं बायालीसं वाससहस्साइं ठिई प० । नामकम्मे वायालीसविहे प०, तं०- गइनामे जाइनामे सरीरनामे सरीरंगोवंगनामे सरीरबंधननामे सरीरसंधायणनामे संधयणनामे संठाणनामे वन्ननामे गंधनामे रसनामे फासनामे अगुरुलहुयनामे उवधायनामे पराधायनामे आनुपुवीनामे उस्सासनामे आयवनामे उज्जोयनामे विहगगइनामे तसनामे धावरनामे सुहुमनामे बायरनामे पज्जत्तनामे अपजत्तनामे साहारणसरीरनामे पत्तेयसरीरनामे थिरनामे अथिरनामे सुभनामे असुभनामे सुभगनामे दुब्भगनामे सुसरनामे दुस्सरनामे आजनामे अनाएजनामे जसोकित्तिनामे अजसोकित्तिनामे निम्माणनामे तित्थिकरनामे । लवणे णं समुद्दे बायालीसं नागसाहस्सीओ अब्भितरियं वेलं धारंति, महालियाए णं विमाणविभत्तीए बितिए वग्गे बायालीसं उद्देसणकाला प० । एगमेगाए ओसप्पिणीए पंचमछडीओ समाओ बायालीसं वाससहस्साइं कालेणं प०, एगमेगाए उस्सप्पिणीए पढमबीयाओ समाओ बायालीसं वाससहस्साइं कालेणं प० । वृ. द्विचत्वारिंशत्स्थानकं व्यक्तमेव, नवरं 'बायालीसं 'ति छद्मस्थपर्याये द्वादश वर्षाणि षण्मासा अर्द्धमासश्चेति केवलिपर्यायस्तु देशोनानि त्रिंशद्वर्षाणीति पर्युषणाकल्पे द्विचत्वारिंशदेव वर्षाणि महावीरपर्यायोऽभिहितः, इह तु साधिक उक्तः, तत्र पर्युषणाकल्पे यदल्पमधिकं तत्र विवक्षितमिति सम्भाव्यत इति जाव' त्ति करणात् 'बुद्धे मुत्ते अन्तगडे परिनिव्वुडे सव्वदुक्खप्पहीणे ति दृश्यं । 'जम्बूद्वीपस्येत्यादि ' पुरच्छिमिल्लाओ चरिमंताओ त्ति जगतीबाह्यपरिधेरपसृत्य गोस्तूभस्यावासपर्वतस्य वेलंधरनागराजसम्बन्धिनः पाश्चात्यचरमान्तः- चरमविभागो यावताऽन्तरेण भवति 'एसणं' ति एतदन्तरं द्विचत्वारिंशद्योजनसहस्राणि प्रज्ञप्तं, अन्तरशब्देन विशेषोऽप्यभिधीयते 46 Page #85 -------------------------------------------------------------------------- ________________ ८२ सपवायाङ्गसूत्रम्-४२/११८ इत्यत आह-'अबाहाए'त्ति व्यवधानापेक्षया यदन्तरं तदित्यर्थः । 'कालोए णन्ति घातकीखण्डपरिवेटके कालोदाभिधाने समुद्रे । 'गइनामे'त्यादि, गतिनाम यदुदयान्नारकादित्वेन जीवो व्यपदिश्यते, जातिनाम यदुदयादेकेन्द्रियादिर्भवति, शरीरनाम यदुदयादौदारिकादिशरीरं करोति, यदुदयादङ्गानांशिरःप्रभृतीनां उपाङ्गानां च-अङ्गुल्यादीनां विभागो भवति तच्छरीराङ्गोपाङ्गनाम, तथा औदारिकादिशरीरपुद्गलानांपूर्वबद्धाना वध्यमानानांच सम्बन्धकारणंशरीबन्धननाम, तथा औदारिकादिशरीरपुद्गलानां गृहीतानां यदुदयाच्छरीरचना भवति तच्छरीरसङ्घातनाम, तथाऽस्मां यतस्यथाविधशक्तिनिमित्तभूतो रचनाविशेषो भवतितत्संहनननाम, संस्थानसमचतुरस्रादिलक्षणं यतो भवति तत्संस्थाननाम, तथा यदुदयाद्वर्णादिविशेषवन्ति शरीराणि भवन्ति तद्वर्णादिनाम, तथा यदुदयादगुरुलघुत्वं स्वशरीरस्य जीवानां भवति तदगुरुलघुनाम, तथा यतोऽङ्गावयवः प्रतिजिह्विकादिरात्मोपघातको जायते तदुपघातनाम, तथा यतोऽङ्गावयव एव विषात्मकोदंष्ट्रात्वगादिपरेषामुपघातको भवतितत्पराघातनामा तथायदुदयान्तरालगतौजीवो याति तदानुपूर्वीनाम, तथायदुदयादुच्छ्वासनिश्वासनिष्पत्तिर्भवति तदुच्छ्वासनाम, तथा यदुदयाज्जीवस्तापवच्छरीरो भवति तदातपनाम, यथाऽऽदित्यबिम्बपृथिवीकायिकानां, तथा यतोऽनुष्णोद्योतवच्छरीरो भवति तदुद्योतनाम, तथायतःशुभेतरगमनयुक्तोभवतितद्विहायोगतिनाम,सनामादीन्यष्टौप्रतीतार्थानि, तथा यतः स्थिराणा दन्ताद्यवयवानां निष्पत्तिर्भवतितस्थिरनाम, यतश्चभ्रजिहवा-दीनामस्थिराणां निष्पत्तिर्भवति यदस्थिरनाम, तथा शिरःप्रभृतीनां शुभानां तच्छुभनाम, पादादीनामशुभानामशुभनामइति, शेषाणिप्रतितानि, नवरं यदुदयाजातौ जातौ जीवदेहेषुस्त्यादिलिङ्गाकारनियमो भवति तत्सूत्रधारसमानं निर्माणनामेति _ 'पञ्चमछट्ठीओसमाओत्तिदुष्षमाएकान्तदुष्षमाचेत्यर्थः ‘पढमबीयाउत्तिएकान्तदुष्षमा दुष्षमा चेति। समवायः-४२ समाप्तः (समवायः-४३) मू. (११९) तेयालीसं कम्मविवागज्झयणा प०। पढमधउत्थपंचमासु पुढवीसुतेयालीसं निरयावाससयसहस्सा प० जंबुद्दीवस्स णं दीवस्स पुरच्छिमिल्लाओ चरमंताओ गोथमस्स णं आवासपव्वयस्स पुरच्छिमिल्ले चरमंते एसणंतेयालीसंजोयणसहस्साइंअबाहाए अंतरेप, एवं चउद्दिसिंपिदगभागे संखेदयसीमे। महालियाए णं विमाणपविभत्तीए तइये वग्गे तेयालीसं उद्देसण कालापन वृ, त्रिचत्वारिंशत्स्थानकेऽपि किच्चिल्लिख्यते, 'कम्मविवागज्झयण'त्ति कर्मणःपुण्यपापात्मकस्य विपाकश्च-फलं तत्प्रतिपादकान्यध्ययनानि कर्मविपाकाध्ययनानि, एतानिच एकादशाङ्गद्वितीयाङ्गयोः संभाव्यन्त इति । ____ 'जंबुद्दीवस्स णमित्यादि, जंबूद्वीपस्य पौरस्त्यान्तादोस्तूमपर्वतो द्विचत्वारिंशद्योजनानां Page #86 -------------------------------------------------------------------------- ________________ समवायः - ४३ सहस्राणि तद्विष्कम्भश्च सहस्रं तदधिकायाद्वाविंशतेरल्पत्वेनाविवक्षणादेवंत्रिचत्वारिंशत्सहस्राणि भवन्तीति।एवं'चउद्दिसिपित्ति उक्तदिगन्तर्भावनचतस्रोदिश उक्ता अन्यथा एवं तिदिसिपित्ति वाच्यं स्यात्, तत्र चैवमभिलापः- 'जंबुद्दीवस्सणं दीवस्स दाहिणिल्लाओ चरिमंताओदओभासरस णंआवासपव्वयस्स दाहिणिल्ले चरिमंते एसणं तेयालीसंजोयणसहस्साइंअबाहाए अंतरे पन्नत्ते' एवमन्यत्सूत्रद्वयं । नवरं पश्चिमायां शङ्ख आवासपचंत उत्तरस्या तु दकसीम इति । समवायः-४३ समाप्तः (समवायः-४४) मू. (१२०) चोयालीसं अज्झयणा इसिभासिया दियलोगचुयाभासिया प० । विमलस्सणं अरहओ णं चउआलीसं पुरिसजुगाइं अनुपिढ़ि सिद्धाइं जाव प्पहीणाई। धरणस्स णं नागिंदस्स नागरम्रो चोयालीसं भवणावाससयसहस्सा प० । महालियाए णं विमाणपविभत्तीए चउत्थे वग्गे चोयालीसं उदेसणकाला प०/ वृ. चतुश्चत्वारिंशत्स्थानकेऽपि किच्चिल्लिख्यते, चतुश्चत्वारिंशत् 'इसिभासिय'त्ति ऋषिभाषिताध्ययनानि कालिकश्रुतविशेषभूतानि 'दियलोयचुयाभासिय'त्त देवलोकच्युतैः ऋषिभूतैराभाषितानि देवलोकच्युताभाषितानि, क्वचित्पाठः देवलोयचुयाणं इसीणं चोयालीसं इसिभासियज्झयणा प०' _ 'पुरिसजुगाई ति पुरुषाः-शिष्यप्रशिष्यादिक्रमव्यवस्थिता युगानीव-कालविशेषा इव क्रमसाधातपुरुषयुगानि । __ 'अनुपिट्टिति आनुपूर्व्या 'अनुबन्धेण'त्ति पाठान्तरे तृतीयादर्शनादनुवन्धेन-सातत्येन सिद्धानि 'जाव'त्ति करणेन 'बुद्धाइं मुत्ताइं अंतयडाइं सव्वदुक्खप्पहीणाइंति ईश्यं । 'महालियाएणं विमाणपविभत्तीए'त्ति चतुर्थे वर्गेचतुश्चत्वारिंशदुद्देशनकालाः प्रज्ञप्ताः। समवायः-४४ समाप्तः (समवायः-४५) मू. (१२१) समयखेत्ते णं पणयालीसं जोयणसयसहस्साहं आयामविक्खंभेणं प० सीमंतए णं नरए, पणयालेसंजोयणसयसहस्साई आयाम विक्खंभेणं प०, एवं उडुविमाणेवि ईसिपब्भाराणं पुढवी एवं चेव। धम्मेणं अरहा पणयालीसं धणूई उद्धं उच्चत्तेणं होत्था। मंदरस्सणं पव्वयस्स चउदिसिंपि पणयालीसं २ जोयणसहस्साइं अबाहाए अंतरे प०॥ सब्वेविणं दिवड्डखेत्तिया नक्खत्ता पणयालीसं मुहुत्ते चंदेण सद्धिं जोगंजोइंसु वा जोइंति वा जोइस्संति वा। वृ. पञ्चत्वारिंशत्स्थानके विदं लिख्यते, 'समयखेत्ते'त्ति कालोपलक्षितं क्षेत्रं मनुष्यक्षेत्रमित्यर्थः, 'सीमंतए णं'ति प्रथमपृथिव्यां प्रथमप्रस्तटे मध्यभागवर्ती वृत्तो नरकेन्द्रः सीमन्तक इति । 'उडुविमाणेत्ति सौधर्मेशानयोः प्रथमप्रस्तटवर्ति चतसृणां विमानावलिकानां मध्यभागवति Page #87 -------------------------------------------------------------------------- ________________ ८४ समवायाङ्गसूत्रम्-४५/१२१ वृत्तं विमानकेन्द्रकमुडुविमानमिति । ‘ईसिपव्भार’त्ति सिद्धिपृथिवी 'मंदरस्स णं पव्वयस्ले त्यादि सूत्रे लवणसमुद्राभ्यन्त- रपरिध्यपेक्षयान्तरं द्रष्टव्यमिति । 'सव्वेवि ण' मित्यादि, चन्द्रस्य त्रिंशन्मुहूर्तभोग्यं नक्षत्र क्षेत्रं समक्षेत्रमुच्यते, तदेव सार्द्धं द्वयर्द्ध द्वितीयमर्धमस्येति द्वयर्द्धमित्येवं व्युत्पादनात् तथाविधं क्षेत्रं येषामस्ति तानि द्वयर्द्धक्षेत्रकाणि नक्षत्राणि अत एव पञ्चचत्वारिंशन्मुहूर्त्ता चन्द्रेण सार्द्धं योगः- सम्बन्धो योजितवन्ति । पू. (१२२) तिन्नेव उत्तराई पुनव्वसू रोहिणी विसाहाय । एए छ नक्खत्ता पणयालमुहुत्तसंजोगा ॥ वृ. 'तिन्नेव' गाहा, त्रीण्युत्तराणि उत्तराफाल्गुन्य उत्तराषाढाउत्तराभाद्रपदाश्च । मू. (१२३) महालियाए णं विमाणपविभत्तीए पंचमे वग्गे पणयालीसं उद्देसणकाला प समवायः ४५ समाप्तः - मुनिदीपरत्नसागरेण संशोधिता सम्पादिता अभयदेवसूरिविरचता समवायाङ्गे पञ्च चत्वारिशत्सभवायस्य टीका परिसमाप्ता । समवाय: ४६ मू. (१२४) दिडिवायस्स णं छायालीसं माउयापया प०, भीए णं तिवी छायालीसं माउयक्खराप०, पभंजणस्स णं पाउकुमारिंदस्स छायालीसं भवणावाससय सहस्सा प० । वृ. अथ षट्चत्वारिंशत्स्थानके किञ्चिल्लिख्यते, 'दिट्ठिवायस्स' त्ति द्वादशाङ्गस्य 'माउयापय'त्ति सकलवाङ्मयस्य अकारादिमातृकापदानीव दृष्टिवादार्थप्रसवनिबन्धनत्वेन मातृकापदानि उत्पादविगमध्रौव्यलक्षणानि तानि च सिद्धश्रेणिमनुष्यश्रेण्यादिना विषयभेदेन कथमपि भिद्यमानानि षट्चत्वारिंशद्भवन्तीति सम्भाव्यन्ते । तथा 'बंभीएणं लिवीए' त्ति लेख्यविधौ षटचत्वारिंशन्मातृकाक्षराणि तानि चाकारादीन हकारान्तानि सक्षकाराणि ऋऋ लृलु ळ इत्येवं तदक्षरपञ्चकवर्जितानि सम्भाव्यन्ते, तथा पभंजणस्स त्ति औदीच्यस्येति । समवायः - ४६ समाप्तः समवायः-४७ मू. (१२५) जया णं सूरिए सव्वब्भितरमंडलं उवसङ्कमित्ताणं चारं चरइ तथा णं इहगयस्स मणूसस्स सत्तचत्तालीसं जोयणसहस्सेहिं दोहि य तेवट्टेहिं जोयणसएहिं एक्कवीसाए य सट्टिभागेहिं जोयणस्स सूरिए चक्खुफासं हव्वमागच्छइ । धेरे णं अग्गिभूई सत्तचालीसं वासाइं अगारमज्झे वसित्ता मुंडे भवित्ता अगाराओ अनगारियं पव्चइए । वृ. अथ सप्तचत्वारिंशत्स्थानके किमप्युच्यते, 'जया णमित्यादि, इह लक्षप्रमाणस्य जम्बूद्वीपस्योभयतोऽशीत्युत्तरेऽशीत्युत्तरे योजनशते ३६० अपनीते सर्वाभ्यन्तरस्य सूर्यमण्डलस्य Page #88 -------------------------------------------------------------------------- ________________ समवाय: ४७ विष्कम्भो भवति ९९६४० तत्परिधिस्त्रीणि लक्षाणि पञ्चदश सहाणि एकोननवत्यधिकानि ३१५०८९, एतच्च सूर्यो मुहूर्त्ताना षट्या गच्छतीति षट्याऽस्य भागहारे मुहूर्त्तगतिर्लभ्यते, सा च पञ्च योजनसहस्राणि द्वे चैकपञ्चाशदुत्तरे योजनशते एकोनत्रिंशच्च षष्टिभागा योजनस्य । यदा चाभ्यन्तरमण्डले सूर्यश्चरति तदाऽथदश मुहूर्ता दिवसप्रमाणं तदर्द्धेन नवभिर्मुहूर्तेः मुहूर्त्तगतिर्गुण्यते, ततश्च यथोक्तं चक्षुस्पर्शप्रमाणमागच्छतीति । t ८५ अग्गिमूइ त्ति वीरनाथस्य द्वितीयो गणधरस्तस्य चेह सप्तचत्वारिंशद्वर्षाण्यगारवास उक्तः, आवश्यके तु षट्चत्वारिंशत्, सप्तचत्वारिंशत्तमवर्षस्यासम्पूर्णत्वादविवक्षा, इह त्वसम्पूर्णस्वापि पूर्णत्वविवक्षेति सम्भावनया न विरोध इति । समवायः-४७ समाप्तः समवाय:-४८ मू. (१२६) एगमेगस्स णं रन्नो चाउरंतचक्कवट्टिस्स अडयालीसं पट्टणसहस्सा प० । धम्मस्स णं अरहओ अयडालीसं गणा अडयालीसं गणहरा होत्था । सूरमंडले णं अडयालीसं एकसट्टिभागे जोयणस्स विक्खंभेणं प० । वृ. अष्टचत्वारिंशत्स्थानके किमपि लिख्यते, 'पट्टण' त्ति विविधदेशपण्यान्यागत्य यत्र पतन्ति तत्पत्तनं- नगरविशेषः, पत्तनं रत्नभूमिरित्याहुरेके । 'धम्मस्स'त्ति पञ्चदशतीर्थङ्करस्य, इहाष्टचत्वारिंशद्गणा गणधराश्चोक्ताः आवश्यके तु त्रिचत्वारिंशत् पठयन्ते तदिदं मतान्तरमिति । 'सूरमंडले' त्ति सूर्यविमानं येषां भागानामेकषष्ट्या योजनं भवति तेषामष्टचत्वारिंशत् त्रयोदशभिस्तैर्न्यनं योजनमित्यर्थः । समवायः ४८ समाप्तः समवाय: ४९ मू. (१२७) सत्त सत्तमियाए णं भिक्खुपडिमाए एगूणपन्नाए राइदिएहिं छनउभिक्खासएणं अहासुतं जाव आराहिया भवइ । देवकुरुउत्तरकुरु एणं मणुया एगूणपत्रा राइदिएहिं संपन्नजोव्वणा भवंति । तेइंदियाणं उक्कोसेणं एगूणपन्ना राइंदिया ठिई प० । वृ. अथैकोनपञ्चाशत्स्थानके लिख्यते, 'सत्तसत्तमियाए णं' सप्त सप्तमानि दिनानि यस्यां सा सप्तसप्तमिका - सप्त सप्त दिनानि भवन्ति सप्तसु सप्तकेषु अतः सा सप्तदिनसप्तकमयत्वादेकोनपञ्चाशता दिनैर्भवतीति, 'पडिम' त्ति अभिग्रहः 'छन्नउएणं भिक्खासएणं' ति प्रथमदिनसप्तके प्रतिदिनमेकोत्तरया भिक्षावृध्या अष्टाविंशतिर्भिक्षा भवन्ति, एवंच सप्तस्वपि षण्णवतिभिक्षाशतं भवति, अथवा प्रतिसप्तमेकोत्तरया वृध्या यथोक्तं भिक्षामानं भवति, तथाहि प्रथमे सप्तके प्रतिदिनमेकैकभिक्षाग्रहणात् सप्त भिक्षा भवन्ति, द्वितीये द्वयो २ ग्रहणाच्चतुर्दश, एवं सप्तमे सप्तानां ग्रहणादेकोनपञ्चाशदित्येवं सर्वमीलने यथोक्तमानं भवतीति 'अहासुतं 'ति यथासूत्रं यथागमं सम्यक् कायेन स्पृष्टा भवतीति शेषो द्रष्टव्यः । Page #89 -------------------------------------------------------------------------- ________________ ८६ सभवायाङ्गसूत्रम्-४९/१२७ ‘सम्पन्नजोव्वणा भवंति’त्ति न मातापितृपरिपालनामपेक्षन्त इत्यर्थ, 'ठिइ'त्ति आयुष्कम् समवायः - ४९ समाप्तः समवायः-५० मू. (१२८) मुणिसुव्वयस्स णं अरहओ पंचासं अज्जियासाहस्सीओ होत्था, अनंते णं अरहा पन्नासं धणूई उड्डुं उच्चत्तेणं होत्था । पुरिसुत्तमे णं वासुदेवे पन्नासं धणूई उड्डुं उच्चत्तेणं होत्था । सव्वेविणं दीहवेयड्ढा मूले पन्नासं २ जोयणाणि विक्खंभेणं प० । लंतए कप्पे पन्नासं विमाणावाससहस्सा प० । सव्वाओ णं तिमिस्सगुहाखंडगप्पवायगुहाओ पन्नासं २ जोयणाई आयामेणं प० सव्वेविणं कंचणगपव्वया सिहरतले पन्नासं २ जोयणाई विक्खंभेणं प० । वृ. अत पञ्चाशत्स्थानकं, तत्र 'पुरिसोत्तम' त्ति चतुर्थो वासुदेवोऽनन्तजिज्जिनकालभावी तथा 'कंचण' त्ति उत्तरकुरुषुनीलवदादीनां पञ्चानामानुपूर्वीव्यवस्थितानां महाहदानां पूर्वापरपार्श्वयोः प्रत्येकं दश दश काञ्चनपर्वता भवन्ति, ते च सर्वे शतं, एवं देवकुरुषु निषधादीनां महाहदनां शतं भवति, सर्व एव च ते जम्बूद्वीपे द्विशतमाना भवन्ति, ते योजनशतोच्छ्रिताः शतमूलविष्कम्भास्तन्नामकदेवनिवासभूतभवनालङ्कृ तशिखरतलाः । समवायः - ५० समाप्ताः समवाय: ५१ मू. (१२९) नवण्हं वंभचेराणं एकावन्नं उद्देसणकाला प. । चमरस्स णं असुरिंदस्स असुररन्नो सभा सुधम्मा एकावन्नखंभसयसंनिविट्ठा प०, एवं चेव बलिस्सवि । सुप्पणं बलदेवे एकावन्नं वाससयसहस्साइं परमाउं पालइत्ता सिद्धे बुद्धे जाव सव्वदुक्खप्पहीणे । दंसणावरणनामाणं दोन्हं कम्माणं एकावन्नं उत्तरकम्मपगडीओ प० । बृ. अथैकपञ्चाशत्स्थानकं, तत्र 'बंभचेराणं' ति आचारप्रथमश्रुतस्कन्धाध्ययनानां शस्त्रपरिज्ञादीनां तत्र प्रथमे सप्तोद्देशका इति सप्तैवोद्देशनकालाः १ एवं द्वितीयादिषु क्रमेण षट् २ चत्वारः ३ चत्वारः ४ एवं षट् ५ पंच ६ अटमे चत्वारः ८ सप्तमे महापरिज्ञायाः सप्तोद्देशाः, व्युच्छिन्नं च तदिति प्रान्ते प्रागप्यध्ययनोल्लेखे उद्दिष्टं प्रान्त्य एवान्नोद्दिष्टा उद्देशा अपि तस्य क्रमापेया सप्तमस्य चेत्येवमेकपञ्चशदिति । 'सुप्पहे 'ति चतुर्थी बलदेवः अनन्तजिज्ञ्जिननाथकालभावी, तस्येहैकपञ्चाशद्वर्षल - क्षाण्यायुरुक्तमावश्यके तु पञ्चपञ्चाशदुच्यते तदिदं मतान्तरमिति । ‘एकावन्नं उत्तरपगडीओ’त्ति दर्शनावरणस्य नव नाम्नो द्विचत्वारिंशदित्येकपञ्चाशदिति समवायः - ५१ समाप्तः Page #90 -------------------------------------------------------------------------- ________________ समवायः - ५२ ८७ (समवायः ५२) मू. (१३०) मोहणिजस्सणं कम्मरस बावन्नं नामधेजाप, तं-कोहे कोवे रोसे दोसे अखमा संजलणे कलहे चंडिक्के भंडणे विवाए १० माणे मदे दप्पे थंभे अत्तुक्कोसे गव्वे परपरिवाए अक्कोसे अवक्कोसे उन्नए २० उन्नामे माया उवही नियडी वलए गहणे नूमे कक्के कुरुए दंभे ३० कूडे जिम्हे किब्बिसे अणायरणया गृहणया वंचणया पलिकुंचणया सातिजोगे लोभे इच्छा ४० मुच्छा कंखा गेही तिण्हा भिजा अभिज्जा कामासा भोगासा जीवियासा मरणासा ५० नन्दी रागे ५२ ॥ गोथूमस्सणं आवासपव्वयस्स पुरच्छिमिलाओ चरमंताओ वलयामुहस्स महापायालस्स पञ्चच्छिमिल्ले चरमंते एस णं वावन्नं जोयणसहस्साइं अबाहाए अंतरे प०, एवं दगभासस्स णं केउगस्स संखस्स जूयगस्स दगसीमस्स ईसरस्स । नाणावरणिजस्स नामस्स अंतरायस्स एतेसिणंतिण्डं कम्मपगडीणंबावनं उत्तरपयडीओ प० । सोहम्मसणंकुमारमाहिंदेसु कप्पेसु वावन्नं विमाणवाससयसहस्सा प० । वृ.अथ द्विपञ्चाशत्स्थानकं, तत्र 'मोहणिज्जस्स कम्मस्स'त्तिइह मोहनीयकर्मणोऽवयवेषु चतुर्युक्रोधादिकषायेषु मोहनीयत्वमुपचर्यावयवे समुदायोपचारन्यायेन मोहनीयस्येत्युक्तं, तत्रापि कषायसमुदायापेक्षयाद्विपञ्चाशनामधेयानिन पुनरेकैकस्य कषायमात्रस्यैवेति, तत्र क्रोध इत्यादीनि दश नामानि क्रोधकषायस्य 'चंडिक्के'त्ति चाण्डिक्यं, तथा मानादीन्येकादश मानकषायस्य 'अत्तुकोसे'-त्ति आत्मोत्कर्ष 'अवक्कोसे'त्ति अपकर्ष 'उन्नए'त्ति उन्नतः पाठान्तरेण 'उन्नामे त्ति उन्नामः, तथा मायादीनि सप्तदश मायाकषायस्य 'नमे'त्ति न्यवमं 'कक्के त्ति कल्कं 'कुरुए'त्ति कुरुकं 'जिम्हे'त्ति जैां, तथा लोभादीनि चतुर्दश लोभकषायस्य 'भिज्जा अभिज्न'त्ति अभिध्यानमभिध्येत्यस्य तीतं पिधानमित्यादाविव वैकल्पिके अकारलोपे भिध्याऽभिध्या चेति शब्दभेदान्नामद्वयमिति। _ 'गोथूमे'त्यादि गोस्तुभस्य प्राच्या लवणसमुद्रमध्यवर्तिनो वेलन्धरनागराजनिवासभूतपर्वतस्य पौरस्त्याच्चरमान्तादपसृत्य वडवामुखस्य महापातालकलशस्य पाश्चात्यश्चरमान्तो येन व्यवधानेन भवतीति गम्यते, 'एस णं ति एतदन्तरमबाधया व्यवधानलक्षणमित्यर्थः, द्विपञ्चाशद्योजनसहस्राणि भवन्तीत्यक्षरघटना, भावार्थस्त्वयं-इह लवणसमुद्रं पञ्चनवतियोजनसहस्राण्यवगाह्य पूर्वादिषुदिक्षु चत्वारःक्रमेण वडवामुखकेतुकजूपकेश्वराभिधाना महापातालकलशा भवन्ति, तथा जम्बूद्वीपपर्यन्ताद् द्विचत्वारिंशद्योजनसहम्नाण्यवगाह्य सहविष्कम्भाश्चत्वार एव वेलन्धरनागराजपर्वता गोस्तुभादयो भवन्ति, ततश्च पञ्चनवत्यास्त्रिचत्वारिंशत्यपकर्षितायां द्विपञ्चशत्सहस्राण्यन्तरं भवति। तथा सौधर्मे द्वात्रिंशद्विमानानां लक्षाणि सनत्कुमारे द्वादश माहेन्द्रे चाष्टाविति सर्वाणि द्विपञ्चाशत् । समवायः-५२ समाप्तः (समवायः-५३) मू. (१३१) देवकुरुउत्तरकुरुयाओ णं जीवाओ तेवन्नं २ जोयणसहस्साइं साइरेगाई आयामेणं प, महाहिमवंतरुप्पीणं वासहरपब्वयाणं जीवाओ तेवन्नं तेवन्नं जोयणसहस्साइ नव Page #91 -------------------------------------------------------------------------- ________________ ८८ समवायाङ्गसूत्रम्-५३/१२९ य एगती से जोयणसए छच्च एगूणवीसइभाए जोयणस्स आयामेणं प० । समणस्स णं भगवो महावीरस्स तेवन्नं अनगारा संवच्छरपरियाया पंचसु अनुत्तरेषु महइमहालएसु महाविमाणेसु देवत्ताए उववन्ना । संमुच्छिमउरपरिसप्पाणं उक्कोसेणं तेवन्नं वाससहस्सा टिई प० । वृ. त्रिपञ्चाशत्स्थानके लिख्यते, 'महाहिमवंते' त्यादि सूत्रे संवादगाथा । 119 11 तेवन्नसहस्साई नव य सए जोयणाण इगतीसे । जीवा महाहिमवओ अद्धकला छच्च य कलाओ' ।। त्ति 'संवच्छर परियाग' त्ति संवत्सरमेकं यावत् पर्यायः प्रव्रज्यालक्षणो येषां ते संवत्सरपर्यायाः 'महइमहालएसु महाविमाणेसु' त्ति महान्ति च तानि - विस्तीर्णानि च अतिमहालयाश्च अत्यन्तमुत्सवाश्रयभूतानि महातिमहालयास्तेषु महान्ति च तानि प्रशस्तानि विमानानि चेति विग्रहः एते चाप्रतीताः । अनुत्तरोपपातिकाङ्गे तु येऽधीयन्ते ते त्रयस्त्रिंशत् बहुवर्षपर्यायाश्चेति । समवायः - ५३ समाप्तः समवाया:- ५४ मू. (१३२) भरहेरवएसु णं वासेसु एगमेगाए उस्सप्पिणीए ओसप्पिणीए चउवन्नं २ उत्तमपुरिसा उप्पनिंसु वा ३, तं० - चउवीसं तित्थकरा बारस चक्कवट्टी नव वलदेवा नव वासुदेवा अरहा णं अरिनेमी चउवन्नं राइंदियाई छउमत्थपरियायं पाउणित्ता जिणे जाए केवली सव्वन्नू सव्वभावदरिसी, समणे भगवं महावीरे एगदिवसेणं एगनिसिज्जाए चउप्पन्नाइं वागरणाई वागरित्था, अनंतस्स णं अरहओ चउपन्नं गणहरा होत्था । वृ. चतुष्पञ्चाशत्स्थानके लिख्यते, 'पाउणित्त 'त्ति प्राप्य, 'एगनिसिजाए 'त्ति एकेनासनपरिग्रहेण 'वागरणाइति व्याक्रियन्ते - अभिधीयन्ते इति व्याकरणानि प्रश्ने सति निवर्चनतयोच्यमानाः पदार्था 'वागरित्थ' त्ति व्याकृतवान् तानि चाप्रतीतानि । अनन्तनाथस्येह चतुष्पञ्चाशदणा गणधराश्चोक्ताः । आवश्यके तु पञ्चशदुक्तास्तदिदं मतान्तरमिति । समवायः - ५४ समाप्तः समवाय: ५५ मू. (१३३) मलिस्स णं अरहओ पणपन्नं वाससहस्साइं परमाउं पालइत्ता सिद्धे बुद्धे जावप्पहीणे । मंदरस्स णं पव्वयस्स पच्चच्छिमिल्लाओ चरमंताओ विजयदारस्स पञ्चच्छिमिल्ले चरमंते एसणं पणपत्र जोयणसहरसाई अवाहाए अंतरे प०, एवं चउद्दिसिंपि वेजयंतजयंत अपराजियंति समणे भगवं महावीरे अंतिमराइयंसि पणपन्नं अज्झयणाई कल्लाणफलविवागाई पणपन्नं अज्झयणाई पावफलविवागाई वागरित्ता सिद्धे बुद्धे जावप्पहीणे। पढमबिइयासु दोसु पुढवीस पणपन्नं निरयावाससयसहस्सा प० । Page #92 -------------------------------------------------------------------------- ________________ समवायः-५५ दसणावरणिजनामाउयाणं तिण्हं कम्मपगडीणं पणपनं उत्तरपगडीओ प० । वृ. पञ्चपञ्चाशत्स्थानके त्चिदं लिख्यते, 'मन्दरस्ये त्यादि, इह मेरोः पश्चिमान्तात् पूर्वस्य जम्बूद्वीपद्वारस्य पश्चिमान्तः पञ्चपञ्चाशत् सहस्रणि योजनानां भवतीत्युक्तं, तत्र किल मेरोर्विष्कम्भमध्यभागात् पञ्चाशत्सहाणि द्वीपान्तो भवति, लक्षप्रमाणत्वाद् द्वीपस्य, मेहविष्कम्भस्य च दशसाहसिकत्वाद्वीपार्धे पञ्चसहस्रक्षेपेण पञ्चपञ्चाशदेव भवन्तीति, इह च यद्यपि विजयद्वारस्य पश्चिमान्त इत्युक्तं तथापि जगत्याः पूर्वान्त इति किल सम्भाव्यते, मेरुमध्यात् पञ्चाशतो योजनसहस्राणिजगत्या बाह्यान्ते पूर्वमाणत्वात्, जंबूद्वीपजगतीविष्कम्भेनचसहजम्बूद्वीपलक्षणं पूरणीयं, लवणसमुद्रजगतीविष्कम्भेन च सह लवणसमुद्रलक्षद्वयमन्यथा द्वीपसमुद्रमानाजगतीमानस्य पृथगगणने मनुष्यक्षेत्रपरिधिरतिरिक्ता स्यात् ।-- साहिपञ्चचत्वारिंशल्लक्षप्रमाणक्षेत्रापेक्षयाऽभिधीयत, ततश्चैवमतिरिक्तास्यादिति, अथवेह किञ्चिदूनापि पञ्चपञ्चाशत्पूर्णतया विवक्षितेति, 'अन्तिमरायंसित्ति सर्वायुःकालपर्यवसानरात्रौ रात्रेरन्ति भागेपापायांमध्यमायां नगर्यां हस्तिपालस्य राज्ञः करणसभायां कार्त्तिकमासामावास्यायां स्वातिनक्षत्रेणचन्द्रमसा युक्तेन नागकरणे प्रत्युषसि पयङ्कासननिषण्णः पञ्चपञ्चाशदध्ययनानि 'कल्लाणफलविवागाइंति कल्याणस्य-पुण्यस्य कर्मणः फलं-कार्यं विपाच्यते-व्यक्तीक्रियते यैस्तानि कल्याणफलविपाकानि, एवं पापफलविपाकानि व्याकृत्य-प्रतिपाद्य सिद्धो बुद्धः यावत्करणात् 'मुत्ते अंतकडे परिनिव्वुड़े सव्वदुक्खप्पहीणे'त्ति दृश्यं । _ 'पढमे'त्यादि, प्रथमायां त्रिंशन्नरकलक्षाणि द्वितीयायां पञ्चविंशतिरिति पञ्चपञ्चाशत् । 'दंसणे' दर्शनावरणीयस्य नव प्रकृतयो नाम्नोद्विचत्वारिंशत् आयुषश्चत इत्येवं पञ्चपञ्चाशदिति। समवायः-५५ समाप्तः ((समवायः-५६ ) मू. (१३४) जंबुद्दीवे णं दीवे छप्पन्न नरखत्ता चंदेण सद्धिं जोगं जोइंसु वा ३ । विमलस्स णं अरहओ छप्पन्नं गणा छप्पन्नं गणहरा होत्था । वृ. अथ षट्पञ्चाशत्स्थानके लिख्यते, 'जम्बुद्दीवे इत्यादि तत्र चन्द्रद्वयस्य प्रत्येकमष्टा विशतेर्भावात् षट्पञ्चाशनक्षत्राणि भवन्ति ।। विमलस्येह षटपञ्चाशद्गणा गणधराश्चोक्ताः आवश्यके तु सप्तपञ्चाशदुच्यते तदिदं मतान्तरमिति । समवायः-५६समाप्तः (समवायः-५७) मू. (१३५) तिण्हं गणिपिडगाणं आयारचूलियावजाणं सत्तावन्नं अन्झयणा प० तंआयारे सूयगडे ठाणे। गोधूमस्सणं आवासपब्वयस्स पुरच्छिमिल्लाओ चरमंताओ वलयामुहस्स महापायालस्स वहुमज्झदेसभाए एसणं सत्तावनंजोयणसहस्साइंअबाहाए अंतरेप०, एवंदगभासस्स केउयस्स य संखस्स य जूयस्स य दयसीस्स ईसरस्स य। Page #93 -------------------------------------------------------------------------- ________________ समवायाङ्गसूत्रम्-५७/१३५ मल्लिस्स णं अरहओ सत्तावन्नं मणपज्जवनाणिसया होत्था। महाहिमवंतरूप्पीणं वासहरप्वयाणं जीवाणं घणुपिटुं सत्तावन्नं २ जोयणसहस्साइंदोनि य तेणउए जोयणसए दस य एगूणवीसइभाए जोयणस्स परिक्खेवेणं प० । वृ. अथ सप्तपञ्चाशत्स्थानके किमपि लिख्यते, 'गणिपिडगाणं'ति गणिनः-आचार्यस्य पिटकानीव पिटकानि सर्वस्वभाजनानीति गम्यते गणपिटकानि तेषां आचारस्य श्रुतस्कन्धद्वयरूपस्य प्रथमाङ्गस्य चूलिका-सर्वान्तिममध्ययनं विमुक्त्यभिधानमाचारचूलिका तद्वर्जाना, तत्राचारे प्रथमश्रुतस्कन्धेनवाध्ययनानि द्वितीयेषोडशनिशीथाध्ययनस्य प्रस्थानान्तरत्वेनेहानाश्रयणात्, षोडशानां मध्ये एकस्याचारचूलिकेति परिहतत्वात् शेषाणि पञ्चदश, सूत्रकृते द्वतीयाङ्गे प्रथमश्रुतस्कन्धे षोडश द्वितीये सप्त स्थानाङ्गे दशेत्येवं सप्तपञ्चाशदिति । _ 'गोथूमे' त्यादौ भावार्थोऽयं-द्विचत्वारिंशत्सहस्राणि वेदिकागोस्तुभपर्वतयोरन्तरं सहस्रं गोस्तुभस्य विष्कम्भः द्विपञ्चाशदगोस्तुभवडवामुखयोरन्तरंदशसहसमानत्वाद्वडवामुखविष्कम्भस्य तदर्द्ध पञ्चेति ततो द्विपञ्चाशतः पञ्चानां च मीलने सप्तपञ्चाशदिति। ___'गोथूमे त्यादीभावार्थोऽयं-द्विचत्वारिंशत्सहाणि वेदिकागोस्तुभपर्वतयोरन्तरंसहंगोस्तुभस्य विष्कम्भः द्विपञ्चाशदगोस्तुभवडवामुखयोरन्तरं दशसहसमानत्वाद्वडवामुखविष्कम्भस्य तदर्द्ध पञ्चेति ततो द्विपञ्चाशतः पञ्चानां च मीलने सप्तपञ्चाशदिति। ___ 'जीवाणंघणुपिट्ठन्तिमण्डलखण्डाकारक्षेत्रं, इह सूत्रे संवादगाथार्द्ध-“सत्तावन्न सहस्सा धणुपिठं तेणउय दुसय दस कल"त्ति । समवायः-५७ समाप्तः (समवायः-५८) मू. (१३६) पढमोदोच्चपंचमासु तिसु पुढवीसु अट्ठावन्नं निरयावाससहस्सा प० । नाणावरणिजस्स वेयणियआउयनामअंतराइय्सस एएसिणं पंचण्हं कम्मपगडीणं अठ्ठावन्नं उत्तरपगडीओ प० । गोथुभस्सणं आवासपव्वयस्स पञ्चच्छिमिल्लाओ चरमंताओ वलयामुहस्स महापायालस्स बहुमझेदेसभाए एसणं अट्ठावन्नंजोयणसहस्साई अबाहाए अंतरे प०, एवं चउदिसिपि नेयव्वं ख. अष्टपञ्चाशतस्थानकेऽपि लिख्यते, 'पढमे'त्यादि तत्र प्रथमायां त्रिंशन्नरकलक्षाणि द्वितीयायां पञ्चविंशति पञ्चम्यात्रीणीति सर्वाण्यष्टपञ्चाशदिति। ____ 'नाणे'त्यादि, तत्र ज्ञानावरणस्य पञ्च वेदनीयस्य द्वे आयुषश्चतम्रो नाम्नो द्विचत्वारिंशत् अन्तरायस्य पञ्चेति सर्वा अष्टपञ्चाशदुत्तरप्रकृतयः । 'गोथूभस्से'त्यादि, अस्य च भावार्थपूर्वोक्तानुसारेणावसेयः, ‘एवं चउद्दिसिंपिनेयच्वंति अनेन सूत्रत्रयमतिदिष्टं, तच्चैवं-'दओभासस्सणंआवासपव्ययस्स उत्तरिलाओचरिमंताओ केउगस्स महापायालस्स बहमज्झदेसभागे एस णं अट्ठावन्नं जोयणसहस्साई अबाहाए अंतरे पन्नत्ते, एवं संखस्स आवासपव्वयस्स पुरच्छिमिल्लाओ चरिमंताओजूयगस्स महापातलस्स, एवं दगसीमस्स आवासपव्वयस्स दाहिणिल्लाओ चरिमंताओ ईसरस्स महापायालस्स'त्ति। समवायः-५८ समाप्तः Page #94 -------------------------------------------------------------------------- ________________ समवायः . ५९ (समवायः-५९) मू (१३७) चंदस्सणं संवच्छरस्स एगमेगेउऊएगूणसहि राईदियाइराइंदियग्गेणंप० । संभवे णं आहा एगूणसट्टि पुब्बसयसहस्साई आगारमझे वसित्ता मुंडे जाव पव्वइए, मल्लिस्स णं आहओ एगूणसटुं ओहिनाणिसया होत्था। वृ. अथैकोनषष्टिस्थानके लिक्यते, "चंदस्स ण'मित्यादि, संवत्सरो ह्यनेकविधः स्थानाङ्गदिषूक्तः, तत्र यश्चन्द्रगति मङ्गीकृत्य संवत्सरो विवक्ष्यते स चन्द्र एव, तत्र च द्वादश मासाः षट् च ऋतवो भवन्ति, तत्र चैकैक ऋतुरेकोनषष्टिरात्रिन्दिवानां रात्रिन्दिवाग्रेण भवति, कथं ?, एकोनत्रिंशद्रात्रिंदिवानि द्वात्रिंशच षष्टिभागा अहोरात्रस्येत्येवं प्रमाणः कृष्णप्रतिपदमारभ्य पौर्णमासीपरिनिष्ठितः चन्द्रमासोभवति, द्वाभ्यांचताभ्यामृतुर्भवति,तत एकोनषष्टिअहोरात्राण्यसौ भवति, यच्चेह द्विषष्टिभागद्वयमधिकं तन्न विवक्षितं ।। सम्भवस्यैकोनषष्टि पूर्वलक्षाणिगृहस्थापर्याय इहोक्तः, आवश्यके तु चतुःपूर्वाङ्गाधिका सोक्तेति । समवायः-५९ समाप्तः (समवायः-६० मू. (१३८) एगमेगे णं मंडले सूरिए सहिए सहिए मुहुत्तेहिं संघाइए लवणस्स णं समुद्दस्स सहि नागसाहस्सीओ अग्गोदयं धारंति। विमले णं अरहा सट्टि धणूई उद्धं उच्चत्तेणं होत्था । बलिस्स णं वइरोयणिंदस्स सहि सामाणियसाहस्सीओ प०, बंभस्सणं देविंदस्स देवरन्नो सद्धिं सामाणियसाहस्सीओ प०, सोहम्मीसाणेसुदोसुकप्पेसु सहि विमाणावाससयसहस्सा प० । वृ. अथ षष्टिस्थानकं, तत्र ‘एगमेगे इत्यादि, चतुरशीत्यधिकशतसंख्यानां सूर्यमण्डलानामेकैकंमण्डलं-तथाविधचारभूमि सूर्यषष्ट्या षष्टया मुहूर्तेः- द्वाभ्यांद्वाभ्यामहोरात्राभ्यामित्यर्थः सङ्घातयति-निष्पादयति, अयमत्र भावार्थः - एकस्मिन्नति यत्र स्थाने उदितः सूर्यस्तत्र स्थाने पुनाभ्यामहोरात्राभ्यामुदेतीति अग्गोदयं तिषोडशसहसोच्छ्रिताया वेलायायदुपरिगव्यूतद्वयमानं वृद्धिहानिस्वभावं तदग्रोदकं ॥ ‘बलिस्स'त्ति औदीच्यस्य असुरकुमारनिकायराजस्य भवनं, 'बंभस्स'त्ति ब्रह्मलोकाभिधान- पञ्चमदेवलोकेन्द्रस्य ‘सहित्ति सौधर्मे द्वात्रिंशदीशाने चाष्टाविंशतिर्विमानलक्षाणीतिकृत्वा षष्टिस्तानि भवन्तीति । समवायः-६० समाप्तः मुनि दीपरत्नसागरेण संशोधिता सम्पादिता अभयदेवसूरि विरचिता __समवायाङ्गे षष्टि समवायस्य टीका परिसमाप्ता। (समवायः६१) मू. (१३९) पंचसंवच्छरियस्स णं जुगस्स रिउमासेणं हिज्जमाणस्स इगसद्धिं उऊमासा प० मंदरस्स णं पव्वयस्स पढमे कंडे एगसहिजोयणसहस्साइं उद्धं उच्चत्तेणं प० Page #95 -------------------------------------------------------------------------- ________________ ९२ समवायाङ्गसूत्रम्-६१/१३९ चंदमंडलेणं एगसट्ठिविभागविभइए समंसे प, एवं सूरिस्सवि ।। ६२ ६२ वृ. अथ एकषष्टिस्थानकं, तत्र 'पञ्चे 'त्यादि, पञ्चभिः संवत्सरैर्निर्वृत्तमिति पञ्चसांवत्सरिकं तस्य णमित्यलङ्कारे युगस्य कालमानविशेषस्य ऋतुमासेन न चन्द्रादिमासेन मीयमानस्य एकषष्टि ऋतुमासाः प्रज्ञप्ताः, इह चायं भावार्थ-युगं हि पञ्च संवत्सरा निष्पादयन्ति, तद्यथा-चन्द्रश्चन्द्रोऽभिवर्द्धितः चन्द्रोऽभिवर्धितश्चेति, तत्र एकोनत्रिंशदहोरात्राणि द्वात्रिंशच्च द्विषष्टिभागा अहोरात्रस्वेत्येवंप्रमाणेन २९ १२ / कृष्णप्रतिपदमारभ्य पौर्णमासीनिष्ठितेन चन्द्रमासेन द्वादशमासपरिमाणश्चन्द्रसंवत्सरस्तस्य च प्रमाणमिदं त्रीणि शतान्यह्नां चतुष्पञ्चाशदुत्तराणि द्वादश च द्विपष्टिभागा दिवसस्य ३४५, १२ तथा एकत्रिंशदहांएकविंशत्युत्तरंच शतं चतुर्विंशत्युत्तरशतभागानां दिवसस्येत्यवंप्रमाणोऽभिवर्द्धितमासो भवति, ३११२१ एतेनच मासेनद्वादशमासप्रमाणोऽभिवर्द्धितसंवत्सरो भवति, सच प्रमाणेन त्रीणि शतान्यह्नां त्र्यशीत्यधिकानि चतुश्चत्वारिंशच्च द्विषष्टिभागा दिवसस्य ३८३ । ४ / तदेवं त्रयाणां चन्द्रसंवत्सराणां द्वयोश्चाभिवर्द्धितसंवत्सर योरेकीकरणे जातानि (दिनानां) अष्टादश शतानि त्रिंशदुत्तराणि अहोरात्राणां १८३० ऋतुमासश्च त्रिंशताऽहोरारत्रैर्भवतीति त्रिंशता भागहारे लब्धा एकषष्टि ऋतुमासा इति । 'मंदरस्से' त्यादि, इह मेरुर्नवनवतियोजनसहस्रप्रमाणो द्विधा विभक्तः, तत्र प्रथमो भाग एकषष्टि सहस्राण्युक्तः द्वितीयस्तु अष्टत्रिंशत्स्थानकेऽष्टत्रिंशदिति प्रोक्तः, क्षेत्रसमासे तु कन्देन सह लक्षप्रमाणस्त्रिधा विभक्तः, तत्र प्रथमकाण्डं सहस्रं द्वितीयं त्रिषष्टिस्तृतीयं षट्त्रिंशदिति । १२४ ६२ 'चन्द्रमण्डले' चन्द्रविमानं णमित्यलङ्कृतौ 'एगसट्टित्ति योजनस्यैकषष्टितमैभागैर्विभाजितं विभागैर्व्यवस्थापितं समांशं समविभागं प्रज्ञप्तं, न विषमांशं, योजनस्यैकषष्टिभागानां षट्पञ्चाशद्भागप्रमाणत्वात्तस्यावशिष्टस्य च भागस्याविद्यमानत्वादिति, एवं सूरस्सवि' ति एवं सूर्यस्यापि मण्डलं वाच्यं, अष्टचत्वारिंशदेकषष्टिभागमात्रं हि तत् नचापरमंशान्तरं तस्याप्यस्तीति समांशतेति । समवायः - ६१ समाप्तः समवायः-६२ मू. (१४०) पंचसंवच्छरिए णं जुगे बासट्ठि पुन्निमाओ बासट्ठि अमावसाओ प० । वासुपुजस्स णं अरहओ बासट्ठि गणा बासट्ठि गणहरा होत्था । सुक्क पक्खस्स णं चंदे बासट्ठि भागे दिवसे दिवसे परिवढइ, ते चेव बहुलपक्खे दिवसे दिवसे परिहाइ । सोहम्मीसाणेसु कम्पेसु पढमे पत्थडे पढभावलियाए एगमेगाए दिसाए बासट्ठि विमाणा प० सव्वे वेमाणियाणं बासट्ठि विमाणपत्थडा पत्थडग्गेणं प० । वृ. अथ द्विषष्टिस्थानकं, 'पञ्चेत्यादि, तत्र युगे त्रयश्चन्द्रसंवत्सरा भवन्ति तेषु पटत्रिंशत् पौर्णमास्यो भवन्ति, द्वौ चाभिवर्द्धितसंवत्सरौ भवतः, तत्र चाभिवर्द्धितसंवत्सरयोदशभिश्चन्द्रमासैर्भवतीति तयोः षड्विंशति पौर्णमास्य इत्येवं द्विषष्टिस्ता भवन्ति इत्येवममावास्या अपीति । Page #96 -------------------------------------------------------------------------- ________________ समवायः - ६२ वासुपूज्यस्येह द्विषष्टिगणा गणधराश्चोक्ता आवश्यके तु षट्षष्टिरुक्तेति मतान्तरमिदमपीति ।। 'सुक्कपरखस्से त्यादि, शुक्लपक्षस्यसम्बन्धी चन्द्रो द्विषष्टिभागान्प्रतिदिनं वद्धत, एवं कृष्णपक्षे चन्द्रः परिहीयते, अयं चार्थः सूर्यप्रज्ञप्त्यामप्युक्तः, तथाहि -- ॥१॥ "किण्हं राहुविमाणं निच्चं चंदेण होइ अविरहियं । चउरंगुलमप्पत्तं हेट्ठा चंदस्स तं चरइ। ॥२॥ वावष्टुिं बावढि दिवसे २ य सुक्कपक्खस्स। जं परिवड्डइ चंदो खवेइ तं चेव कालेण । ॥३॥ पन्नरसयभागेण यचंदं पन्नरसमेव तं चरइ। पन्नरसयभागेण य पुणोवितं चेववक्कमइ ।। ॥४॥ एवं वड्डइ चंदो परिहाणी एव होइ चंदस्स । कालो वा जोण्हा वा एयणुभावेण चंदस्स ।। ___-तथा तत्रैवोक्तम्-। ॥१॥ “सोलसभागे काऊण उडुवई हायएत्थ पन्नरसं। तत्तियमेत्ते भागे पुणोवि परिवड्डए जोण्हा ।। इति तदेवं भणितद्वयानुसारेणनुमीयते यथा चन्द्रमण्डलस्य एकत्रिंशदुत्तरनवशतभागविकल्पितस्य एकांशोऽवस्थित एवास्ते, शेषाः प्रतिदिवसं द्विषष्टिं द्विषष्टिं कृत्वा वर्द्धन्ते, ततः पञ्चदशेचन्द्रदिने सरवे समुदिता भवन्ति, पुनस्तथैव हीयन्ते पञ्चदशे दिने एकावशेषा भवन्तीति वचनद्वयसामर्थ्यलभ्यं व्याख्यानमेतत्, जीवाभिगमे तु 'बावट्टि २' गाहा तथा ‘पन्नरसतिभागेण' गाथा, एते गाथे एवं व्याख्याते-'बावडिं' २ इत्यत्र द्विषष्टि २ र्भागानां दिवसे २ च प्रत्यहमित्यर्थः, शुक्लपक्षस्य सम्बन्धिनि यत् परिवर्द्धति चन्द्रश्चतुरः साधिकान् द्विषष्टिभागान् क्षपयति तदेव कालेनैतदेवाह-'पन्नरस' इत्यादिना। __'चन्द्रविमानं द्विषष्टिभागान् क्रियते ततः पञ्चदशभिर्भागोऽपह्रियते ततश्चत्वारो भागाः समधिका द्विपष्टिभागानां पञ्चदशभागेन लभ्यन्ते, अत उच्यते-पञ्चदशभागेचोक्तलक्षणेन चन्द्रमधिकृत्य पञ्चदशैव दिवसांस्तद्राहुविमानं चरति, एवमपक्रामतीत्यपि भावनीयमिति, अत्रास्माभिर्यथाटे लिखिते उपनीते बहुश्रुतैर्निर्णयः कार्य इति । [यद्येकमंशं दर्शयश्चंन्द्रश्चरति एकमेव चांशं राहुश्चरति तदा प्रत्यहं द्वावंशावाच्छादनीयौ जायेतेपञ्चदशमिश्च दिनैराच्छादितोऽप्यंशद्वयमवतिष्ठते तस्याप्यर्धमाच्छादनीयमेकैकेनेति भाग एक आच्छाद्य इति द्विषष्टिभागीकरणं।] “सोहम्मी'त्यादि, तत्र सौधर्मेशानयोयोदश विमानप्रस्तटा भवन्ति, सनत्कुमारमाहेन्द्रयोदिशब्रह्मलोकेषट्लान्तके पञ्चशुक्रेचत्वार एवं सहस्रारेआनतप्राणतयोश्चत्वार एवमारणाच्युतयोः ग्रैवेयकेष्वधस्तनमध्योमोपरिमेषुत्रयः २ अनुतरेष्वेक इति द्विषष्टिस्तेभवन्ति, एतेषांच मध्यभागे प्रत्येकमुडुविमानादिकाःसर्वार्थसिद्धविमानान्ता वृत्तविमानरूपा द्विषष्टिरेवविमानेन्द्रका भवन्ति, ततपार्श्वतश्च पूर्वादिषु दिक्षु यचतुरवृत्तविमानक्रमेण विमानानामावलिका भवन्ति, तदेवं सौधर्मेशानयोः कल्पयोः प्रथमे प्रस्तटे-सर्वाधस्तन इत्यर्थः । ‘पढमावलियाए"त्ति प्रथमा उत्तरोत्तरावलिकापेक्षया आद्याश्चतस्रआवलिका यस्मिन् स Page #97 -------------------------------------------------------------------------- ________________ ९४ समवायाङ्गसूत्रम्-६२/१४० प्रथमावलिकाकस्तत्र, अथवा प्रथमात् मूलभूताद्विमानेन्द्रकादायरभ्य याऽसावावलिकाविमानानुपूर्वी तया अथवोत्तरोत्तरावलिकापेक्षया एकैकस्यां दिशि या प्रथमा-आद्यावलिका तस्यां 'पढमावलिय'त्ति पाठान्तरे तु उत्तरोत्तरावलिकापेक्षया एकैकस्यां दिशि या प्रथमावलिका सा द्विषष्टिर्द्विषष्टिर्विमान - प्रमाणेन प्रज्ञप्तेति । ' एगमे गाए 'त्ति उडुविमानाभिधानदेवेन्द्रकापेक्षया एकैकस्यां पूर्वादिकायां दिशि द्विषष्टिर्द्विषटिर्विमानानि प्रज्ञप्तानि द्वितीयादिषु पुनः प्रस्तटेषु एकैकहान् विमानानि भवन्ति यावद्दिषष्टितमेऽनुत्तरसुरप्रस्तटे सर्वार्थसिद्धदेवेन्द्रकः पार्श्वे तदेकैकमेव भवतीति, तथा 'सव्वे' त्ति सर्वे वैमानिकानां देवविशेषाणां सम्बन्धिनो द्विषष्टिर्वमानप्रस्तटा-विमान- प्रस्तराः प्रस्तटाग्रेणप्रस्तटपरिमाणे प्रज्ञप्ता इति । समवायः - ६२ समाप्तः समवायः - ६३ मू. (१४१) उसमे णं अरहा कोसलिए तेसट्ठि पुव्वसबसहस्साइं महारायमज्झ वसित्ता मुंडे भवित्ता आगाराओ अनगारियं पव्वइए । हरिवासरम्पयवासेसु मणुस्सा तेवट्टिए राइदिएहिं संपत्तजोव्वणा भवंति, निसढे णं पव्वए तेवट्ठि सूरोदया प० एवं नीलवंतेवि । बृ. अथ त्रिषष्टिस्थानकं, तत्र 'संपत्तजीव्वण' त्ति मातापितृपरिपालनानपेक्षा इत्यर्थः । 'निसहे ण' मित्यादि, किल सूर्यमण्डलानां चतुरशीत्यधिकशतसंख्यानां मध्यात् जम्बूद्वीपस्य पर्यन्तिमे अशीत्युत्तरे योजनशते पञ्चषष्टिर्भवन्ति, तत्र च निषधवर्षधरपर्वतस्योपरि नीलवद्वर्षधरपर्वतस्योपरि च त्रिषष्टि: सूर्योदयः- सूर्योदयस्थानानि सूर्यमण्डलानीत्यर्थः, तदन्ये तु द्वे जगत्या उपरि, शेषाणि तु लवणे त्रिषु त्रिंशदधिकेषु योजनशतेषु भवन्तीति भावार्थः । समवायः - ६३ समाप्तः समवाय:- ६४ मू. (१४२) अट्टट्टमियाणं भिक्खुपडिमा चउसट्टिए राइदिएहिं दोहि य अट्टासीएहिं भिक्खासएहिं अहासुत्ते जाव भवइ । चउसद्धिं असुरकुमारावाससयसहस्सा प०, चमरस्स णं रन्नो चउसट्ठि सामाणिय- साहस्सीओ प० । सव्वेवि णं दधिमुहा पव्वया पल्लासंठाणसंठिया सव्वत्थ समा विक्खंभुस्सेहेणं चउसट्ठि जोयणसहस्साइं प० । सोहम्मीसाणेसु वंभलोए य तिसु कप्पेसु चउसट्टिं विमाणावाससयसहस्स प० । सव्वस्सवि य णं रनो चाउरन्तचक्कवट्टिस्स चउसट्ठिलट्ठीए महग्घे मुत्तामणिहारे प० । बृ. अथ चतुःषष्टिस्थानकं 'अट्टे' त्यादि, अष्टावष्टामानि दिनानि यस्यां साऽष्टाष्टमिका यस्यां हि अष्टौ दिनाष्टकानि भवन्ति तस्यामष्टावष्टामानि भवन्त्येवेति, भिक्षुप्रतिमा-अभिग्रहविशेषः Page #98 -------------------------------------------------------------------------- ________________ समवायः-६४ अष्टावष्टकानि यतोऽसौ भवत्यतश्चतुःषष्ट्या रात्रिंदिवैः सा पालिता भवति, तथा प्रथमेऽष्टके प्रतिदिनमेकैका भिक्षा एवं द्वितीये द्वे द्वे यावदष्टमे अष्टावष्टाविति सङ्कलनया द्वे शते भिक्षाणाम,टाशीत्यधिके भवतः अत उक्तं-'द्वाभ्यांचे'त्यादियावत्करणात् 'अहाकप्पं अहामग्गंफासिया पालिया सोहिया तीरिया किट्टियासम्मआणाए आराहियाविभवति'तिश्यं, 'सव्वेविण मित्यादि इतोऽष्टमे नन्दीश्वराख्ये द्वीपे पूर्वादिषु दिक्षुचत्वारोऽञ्जनकपर्वता भवन्ति, तेषांच प्रत्येक चतसृषु दिक्षु चतस्रः पुष्करिण्यो भवन्ति, तासां च मध्यभागेषु प्रत्येकं दधिमुखपर्वता भवन्ति, तेषां च प्रत्येकंचतसृषुदिक्षुचतस्रः पुष्करिण्योभवन्ति, तासांच मध्यभागेषुप्रत्येकं दधिमुखपर्वता भवन्ति, ते च षोडश पल्यङ्कसंस्थानसंस्थिताः, यतः सर्वत्र समाविष्कम्भेन, मूलादिषु दशसहस्रविष्कम्भत्वात्तेषां, क्वचित्तु विक्खंभुस्सेहेणं तिपाठस्तत्र तृतीयैकवचनलोपदर्शन-द्विष्कम्भेनेति व्याख्येयं, तथा उत्सेधेनोच्चत्वेन चतुःषष्टिश्चतुःषष्टिरिति । 'सोहम्मी'त्यादि, सौधर्मेद्वात्रिंशदीशानेऽष्टाविंशति ब्रह्मलोकेच चत्वारि विमानलक्षाणि भवन्तीति सर्वाणि चतुःषष्टिरिति । __'चउसडिट्ठीए'त्ति चतुःषष्टिर्यष्टीना-शरीराणां यस्मिन्नसौ चतुःषष्टियष्टिकः 'मुत्तामणिमये ति मुक्ताश्च-मुक्ताफलानि मणयः-चन्द्रकान्तादिरत्नविशेषाः मुक्तारूपा वा मणयो-रत्नानि मुक्तामणयस्तद्विकारे मुक्तामणिमयः । समवायः-६४ समाप्तः (समवायः-६५) मू. (१४३) जम्बुद्दीवेणं दीवे पणसद्धिं सूरमंडला प०॥ थेरेणं मोरियपुत्तेपणसहिवासाइंअगारमझे वसित्ता मुंडे भवित्ता आगाराओ अनगारियं पब्वइए। सोहम्मवडिंसयस णं विमाणस्स एगमेगाए बाहाए पणसट्टि पणसट्टि भोमा प०। वृ.अथ पञ्चषष्टिस्थानकं, तत्र 'मोरियपुत्ते णं'ति मौर्यपुत्रो भगवतो महावीरस्य सप्तमो गणधरस्तस्य पञ्चषष्टिवर्षाणि गृहस्थपर्यायः, आवश्यकेऽप्येवमेवोक्तो, नवरमेतस्यैव यो बृहत्तरो भ्राता मणिइतपुत्राभिधानः षष्ठो गणधरः तद्दीक्षादिन एव प्रव्रजितस्यस्यावश्यके त्रिपञ्चाशद्वर्षाणि गृहस्थपर्याय उक्तो न च बोधविषयमुपगच्छति यतो बृहत्तरस्य पञ्चषष्टियुज्यते लघुतरस्य त्रिपञ्चाशदिति। 'सोहम्मे'त्यादि, सौधर्मावतंसकं विमानं सौधर्मदेवलोकस्यमध्यभागवर्तिशक्रनिवासभूतं, 'एगमेगाए'त्ति एकैकस्यां दिशिप्रकाराभ्यर्णवर्तीनि भौमानिनगराकाराणि, विशिष्टस्थानानीत्येके। समवायः-६५ समाप्तः (समवायः-६६) __ मू. (१४४) दाहिणड्डमाणुस्सखेत्ताणं छावहि चंदा पभासिंसु वा ३ छावद्धिं सूरिया तविंसु वा ३ उत्तरमाणुस्सखेत्ताणं छावहिं चंदा पभासिंसु वा ३ छावढिं सूरिया तविंसु वा ३। Page #99 -------------------------------------------------------------------------- ________________ समवायाङ्गसूत्रम्-६६/१४४ सेजंसस्स णं अरहओ छावढि गणा छावढि गणहारा होत्था। अभिणिबोहियनाणस्स णं उक्कोसेणं छावट्टि सागरोवमाइं टिई प० । वृ.अथषट्षष्टिस्थानकं, तत्र 'दाहिणे' त्यादि, मनुष्यक्षेत्रस्यार्द्धमर्द्धमनुष्यक्षेत्रंदक्षिणंच तत्तचेति दक्षिणार्द्धमनुष्यक्षेत्रं तत्र भवा दाक्षिणार्द्धमनुष्यक्षेत्रा णमित्यलङ्कारे षट्षष्टिश्चन्द्राः प्रभासितवन्तः प्रभासनीयं अथवा लिङ्गव्यत्ययाद्दक्षिणानि यानि मनुष्यक्षेत्राणामनि तानि तथा तानि प्रकाशितवन्तः, पाठान्तरे दक्षिणार्द्धमनुष्यक्षेत्रे प्रभासनीयं प्रभासितवन्तः। ते च एवं-द्वौ जम्बूद्वीपे चन्द्रौ चत्वारो लवणसमुद्रे द्वादश धातकीखण्डे द्विचत्वारिंशत्कालोदधिसमुद्रेद्विसप्ततिश्च पुष्कराधे, सर्वेचैते द्वात्रिंशदधिकंशतं, एतदर्द्धचषटषष्टिदक्षिणपङ्कतो स्थिताः षटषष्टिश्चोत्तरपङ्कतो, यदा चोत्तरापङ्कित पूर्वस्यांगच्छति तदा दक्षिणा पश्चिमायामित्येवं सूर्यसूत्रमप्यसेयमिति। 'छावढि गण'त्ति आवश्यके तु षटसप्ततिरमिहितेतीदं मतान्तरमिति । 'छावढि सागरोवमाइंठिइत्ति यच्चातिरिक्तं तदिह न विवक्षितं, यत एवमिदमन्यत्रोच्यते ॥१॥ 'दो वारे विजयाइसु गयस्स तिन्निऽघुए अहव ताई। अइरेगं नरभवियं नाणाजीवाण सव्वद्धा ।। इति समवायः-६६ समाप्तः (समवायः-६७) मू. (१४५) पञ्चसंवच्छरियस्स णं जुगस्स नरखत्तमासेणं मिजमाणस्स सत्तसद्धिं नखत्तमासा प०। __ हेमवयएरन्नवयाओ णं बाहाओ सत्तहिँ सत्तहिँ जोयणसयाइं पणपन्नाई तिनि य भागा जोयणस्स आयामेणंप, मंदरस्सणंपवयस्स पुरच्छिमिल्लाओचरमंताओ गोयमदीवस्सपुरच्छिमिल्ले चरमंते एसणं सत्तसद्धिं जोयणसहस्साइं अबाहाए अंतरे प०। सव्वेसिपिणं नक्खत्ताणं सीमाविस्खंभेणं सत्तहिं भाग भइए समंसे प०/ वृ. अथ सप्तषष्टिस्थानके किञ्चिद्विवियते, तत्र ‘पञ्चसंवच्छरी'त्यादि, नक्षत्रमासो येन कालेन चन्द्रो नक्षत्रमण्डलं भुङ्क्ते, सच सप्तविंशतिरहोरात्राणि एकविंशतिश्चाहोरात्रस्य सप्तषष्टिभागाः २७२११. युगप्रमाणंचाष्टादशशतानि त्रिंशदधिकानीतिप्राक्दर्शितम् १८३०,तदेवंनक्षत्रमासस्योक्तप्रमाणराशिना दिनसप्तषष्टिभागतया व्यवस्थापितेन त्रिंशदुत्तराष्टादशशतप्रमाणेन युगदिनप्रमाणराशिः सप्तषष्टिभागतया व्यवस्थापित एकं लक्षं द्वाविंशतिः सहस्राणि षट् शतानि दश चेत्येवंरूपो विभज्यमानः सप्तषष्टिनक्षत्रमासप्रमाणो भवतीति, 'बाहाओ'त्ति लघुहिमवज्जीवायाः पूर्वापरभागतो ये प्रवर्द्धमानक्षेत्रप्रदेशपङ्कती हैमवतवर्षजीवां यावत्तै हैमवतवाहू उच्यते एवमैरण्यवतबाहू अपिभावनीये, इहप्रमाणसंवादः-'बाहा सत्तट्टिसएपणपने तिनिय कलाओ'त्ति कला-एकोनविंशतिभागः, एतच्च बाहुप्रमाणं हैमवतधनुःपृष्ठात् ‘चत्ताला सत्तसयाअडतीससहस्स दस कला य धj'त्येवंलक्षणात् ३८७४००1.. हिमवद्धनुः-पृष्ठे धणुपिट्ठकलचउकंपणवीससहस्सदुसय तीसहिय'न्त्येवंलक्षणे २५२३०, Page #100 -------------------------------------------------------------------------- ________________ समवायः - ६७ अपनीते यच्छेषं तदर्शीकृतं सद्भवतीति, आयामेन-दैध्येर्णेति। 'मंदरस्से'त्यादि, मेरोः पूर्वान्ताज्जम्बूद्वीपोऽपरस्यां दिशिजगतिवाांतपर्यवसानः पञ्चपञ्चाशयोजनसहस्राणि तावदस्ति, ततःपरंद्वादशयोजनसहस्राण्यतिक्रम्य लवणसमुद्रमध्ये गौतमद्वीपाभिधानो द्वीपोऽस्ति तमधिकृत्य सूत्रार्थ संभवति, पञ्चपञ्चाशतो द्वादशानां च सप्तषष्टित्वभावात्, यद्यपिसूत्रपुस्तकेषुगौतमशब्दोनदृश्यतेतथाप्यसौ श्यः,जीवाभिगमादिषुलवणसमुद्रेगौतमचन्द्रविद्वीपान् विनाद्वीपान्तरस्याश्रूयमाणत्वादिति । 'सव्वेसिपिण'मित्यादि, सर्वेषामपिणमित्यलङ्कारे नक्षत्राणां सीमाविष्कम्भः-पूर्वापरतश्चन्द्रस्य नक्षत्रमुक्तिक्षेत्रविस्तारः नक्षत्रेणाहोरात्रभोग्यक्षेत्रस्य सप्तषष्टया भागैर्भाजितो-विभक्तः समांशः-समच्छेदः प्रज्ञप्तः, भागान्तरेण तु भज्यमानस्य नक्षत्रसीमाविष्कम्भस्य विषमच्छेदना भवति, भागान्तरेणनभक्तुं शक्यतेइत्यर्थः, तथाहि-नक्षत्रेणाहोरात्रगम्यस्य क्षेत्रस्य सप्तषष्टिभागीकृतस्यैकविंशतिर्भागा अभिजिनक्षत्रस्य क्षेत्रतः सीमाविष्कम्भो भवति, एतावति क्षेत्रे चन्द्रेण सह तस्य योगो व्यपदिश्यत इत्यर्थः,तथा तस्यामेवैकविंशतौ त्रिंशन्महूर्तत्वादहोरात्रस्य त्रिंशता गुणितायां ६३० सप्तषष्टया हृतभागायां यल्लब्धं तत्कालसीमा भवति, चन्द्रेण सह तस्य योगकाल इत्यर्थः, सा च नव मुहूर्ताः सप्तविंशतिश्च सप्तषष्टिभागाः९२१. आह च॥१॥ "अभिइस्स चंदजोगो सत्तहिँ खण्डिए अहोरत्ते। भागाओ एक्कवीसं स होंति अहिगा नव मुहुत्ता ।। इति क्षेत्रतः कालतस्तथा शतभिषग्भरण्याश्लेिषास्वातिज्येष्ठानांत्रयशिंत्सप्तषष्टिभागास्तद्भागार्द्धच क्षेत्रसीमाविष्कम्भो भवति, तस्यामेव सार्द्धत्रयस्त्रिंशतित्रिंशता गुणितायां १००५ सप्तषष्टया हतभागायां यल्लब्धं तदेषां कालसीमा, तच्च पञ्चदश मुहूर्ताः, आह च॥१॥ “सयभिसया भरणीओ अद्दा असेस, साइजेट्ठा य। एए छन्नक्खत्ता पनरसमहत्तसंजोगा।। इति तथोत्तरात्रयः पुनर्वसुरोहिणीविशाखानां सप्तषष्टिभागानां शतं तद्भागार्द्ध च क्षेत्रसीमाविष्कम्भः भवति, तथा तस्मिन्नेव त्रिंशद्गुणिते ३०१५ तथैव हृतभगे यल्लब्धं तदेषां कालसीमा भवति, सा च पञ्चचत्वारिंशन्मुहूर्ता इति, आह च - ॥१॥ "तिन्नेव उत्तराई पुनव्वसूरोहिणी विसाहाय। एए छत्रक्खत्ता, पणयालमुहुत्तसंजोगा। इति शेषाणां पञ्चदशानां नक्षत्राणां सप्तषष्टिरेव सप्तष्टिभागानां क्षेत्रसीमाविष्कम्भो भवति, तस्यांच तथैव गुणितायां २०१० हतभागायांच यल्लब्धतत्कालसीमा, तच्च त्रिंशन्मुहूर्ताः, आह॥१॥ “अवशेषा नक्खत्ता पन्नरसवि हुंति तीसइमुहुत्ता। चंदस्स तेहिं जोगो समासओ एस वक्खामि ॥ एवं चैकस्य षण्णां२ पञ्चदशानां चेत्येवमष्टाविंशतेनक्षत्राणामष्टादश शतानि त्रिंशदधिकानि सप्तषष्टिभागानामेतदेव द्विगुणंषटपञ्चाशतो नक्षत्राणां भवति, तच्च सहस्रत्रयंषट्शतानिषष्टयधिकानि समवायः-६७ समाप्तः Page #101 -------------------------------------------------------------------------- ________________ ९८ समवायाङ्गसूत्रम् - ६८/१४६ समवायः-६८ मू. (१४६) धायइसंडे णं दीवे अडसट्ठि चक्कवट्टिविजया अडसट्ठि रायहाणीओ प उक्कोसपए अडसट्ठि अरहंता समुप्पजिंसु वा ३ एवं चक्कवट्टी बलदेवा वासुदेवा । पुक्खर वरदीवड्ढे णं अडसट्ठि विजया एवं चेव जाव वासुदेवा, विमलस्स णं अरहओ अडसट्ठि समणसाहस्सीओ उक्कोसिया समणसंपया होत्या । बृ. अथाष्टषष्टिस्थानके किञ्चिल्लिख्यते- 'धायइसंडे' इत्यादि, इह यदुक्तम् 'एवं चक्कवट्टी बलदेवा वासुदेव' त्तित्र यद्यपि चक्रवर्त्तिनां वासुदेवानां नैकदा अष्टवष्टिः सम्भवति यतो जघन्यतोऽप्येकैकस्मिन् महाविदेहे चतुर्णां २ तीर्थकरादीनामवश्यं भावः स्थानाङ्गादिष्वभिहितः, चैक क्षेत्रे चक्रवर्ती वासुदेवश्चैकदा भवतोऽतः अष्टषष्टिरेवोत्कर्षतश्चक्रवर्त्तिनां वासुदेवानां चाष्टषष्ट्यां विजयेषु भवति तथापीह सूत्रे एकसमयेनेत्यविशेषणात् कालभेदभाविनां चक्रवत्यार्दीनां विजयभेदेनाष्टषष्टिरविरुद्धा, अभिलप्यन्ते च जम्बूद्वीपप्रज्ञप्त्यां भारतकच्छाद्यभिलापेन चक्रवर्त्तिन इति समवायः-६८ समाप्तः समवायः-६९ मू. (१४७) समयखित्ते णं मंदरवज्जा एगूणसत्तिरिं वासा वासधरपव्वया प० तं० पणतीसं वासा तीसं वासहरा चत्तारि उसुयारा, मंदरस्स पव्वयस्स पञ्चच्छिमिल्लाओ चरमंताओ गोयमद्दीवरस पञ्चच्छिमिल्ले चरमंते एस णं एगूणसत्तरि जोयणसहस्साइं अबाहाए अंतरे प० । मोहणिज्जवज्जाणं सत्तण्हं कम्मपगडीणं एगूणसत्तरिं उत्तरपगडीओ प० । वृ. अथैकोनसप्ततिस्थानके किञ्चिल्लिख्यते- 'समये' त्यादि, मंदरवज्र- मेरुवर्जा वर्षाणि च-भरतादिक्षेत्राणि वर्षधरपर्वताश्च-हिमवदादयस्तत्सीमाकरिणो वर्षधरपर्वताः समुदिता एकोनससति प्रज्ञप्ताः कथं ?, पञ्चसु मेरुषु प्रति बद्धानि सप्त सप्त भरतहैमवतादीनि पञ्चत्रिंशद्वर्षाणि तथा प्रतिमेरु षट् षट् हिमवदादयो वर्षधरास्त्रिंशत्तथा त्वारएवेषुकारा इति सर्वसंख्ययैकोनसप्ततिरिति 7 'मंदरस्ये' त्यादि, लवणसमुद्रं पश्चिमायां दिशि द्वादश योजन सहस्राण्यवगाह्य द्वादशसहमानः सुस्थिताभिधानस्य लचणसमुद्राधिपतेर्भवनेनालङ्कृतो जम्बूद्वीपसम्बन्धिनां द्वादशानामन्तरसम्बन्धिनां द्वादशानामेव द्वीपविष्कम्भसम्बन्धिनां च मीलनादिति । मोहनीयवर्णानां कर्म्मणामेकोनसप्ततिरुत्तरप्रकृतयो भवन्तीति, कथं ?, ज्ञानावरणस्य पञ्च दर्शनावरणस्य नव वेदनीयस्य द्वे आयुषश्चतस्रो नाम्नो द्विचत्वारिंशद्गोत्रस्य द्वे अन्तरायस्य पञ्चेति समवायः - ६९ समाप्तः समवायः-७० मू. (१४८) समणे भगवं महावीरे वासाणं सवीसइराए मासे वइक्कंते सत्तरिएहिं राईदिएहिं सेसेहिं वासावासं पज्रोसवेइ, पासे णं अरहा पुरिसादानीए सत्तरिं वासाइं बहुपडिपुन्नाई सामन्नपरियागं Page #102 -------------------------------------------------------------------------- ________________ समवाय: ७० पाउणित्ता सिद्धे बुद्धे जावप्पहीणे, वासुपुत्रे णं अरहा सत्तरिं धणूइं उड्डुं उच्चत्तेणं होत्था । मोहणिजस्स णं कम्मसस सत्तरिं सागरोवमकोडाकोडीओ अबाहूणिया कम्पट्ठिई कम्पनिसेगे प० । ९९ माहिंदस्स णं देविंदस्स देवरन्नो सत्तरि सामाणियसाहस्सीओ प० । वृ. अथ सप्ततिस्थानके किमपि लिख्यते - 'समणे' इत्यादि, वर्षाणां चतुर्मासप्रमाणस्य वर्षाकालस्य सविंशतिरात्रे - विशतिदिवसाधिके मासे व्यतिक्रान्ते पञ्चाशति दिनेष्वतीतेष्वित्यर्थः सप्तत्यां च रात्रिदिनेषु शेषेषु भाद्रपद शुक्लपञ्चम्यामित्यर्थः, वर्षास्वावासो वर्षावासः वर्षास्थानं 'पज्जोसवेइ' त्ति परिवसति सर्वथा वासं करोति, पञ्चासति प्राक्तनेषु दिवसे, तथाविधवसत्यभावादिकारणे स्थानान्तरमप्याश्रयति भाद्रपदशुक्लपञ्चम्यां तु वृक्षमूलादावपि निवसतीति हृदयमिति 'पुरिसादानीय'त्ति पुरुषाणामादानीयः उपादेयः पुरुषादानीयः 'अबाहूणिया कम्मट्ठिई कम्पनिसेगे पन्नत्ते ' त्ति इह किलात्मा अविशिष्टमेव कर्म्मपुद्गलोपादानं कृत्वा उत्तरकालं ज्ञानावरणीयादिकर्म्मणा खं स्वमबाधाकालं मुक्त्वा ज्ञानावरमीयादिप्रकृतिविभागतया अनाभोगिकेन वीर्येणोदयसहितं तद्दलिकं निषिञ्चति, उदययोग्यं रचयतीत्यर्थः । अतो द्विविधा स्थितिः - कर्म्मत्वापादनमात्ररूपा अनुभवरूपा च यतः स्थिति अवस्थानं तेन भावेनाप्रच्यवनं, तत्र कर्म्मत्वापादनरूपां तामधिकृत्य सप्तति सागरोपमकोटीकोट्यः, अनुभवरूपां त्वधिकृत्य सप्तवर्षसहस्रोनेति, तत्र 'अबाह' त्ति किमुक्तं भवति ? -बन्धावलिकाया आरभ्य यावत्सप्तवर्षसहस्राणि तावत्कर्म न बाधते, नोदयं यातीत्यर्थः, ततोऽनन्तरसमये कर्मदलिकं पूर्वनिषिक्तं उदये प्रवेशयति, निषेको नाम ज्ञानावरणादिकर्म्मदलिकस्यानुभवनार्थं रचना, तच प्रथमसमये बहुकं निषिञ्चिति द्वितीयसमये विशेषहीन तृतीयसमये विशेषहीनमेवं यावदुत्कृष्टस्थिति कर्मदलिकं तावद्विशेषहीनं निषिञ्चति, तथा चोक्तम् - 119 11 "मोत्तूण सगमबाहं पढमाए ठिईए बहुतरं दव्वं । सेसे विसेसहीणं जावुक्कोसन्ति सव्वासिं ॥ इति 'बाध लोडने ' बाधत इति बाधा कर्म्मण उदय इत्यर्थः, न बाधा अबाधा, अन्तरं कर्मोदयस्येत्यर्थः, तया ऊनिका अबाधोनिका कर्मस्थितिः कर्मनिषेधो भवतीत्येवमेके प्राहुः, अन्ये पुनराहुः - अबाधाकालेन वर्षसहस्रसप्तकलक्षणेनोना कर्म्मस्थितिः सप्तसहाधिकसप्ततिसागरोपम कोटा- कोटीलक्षणा, कम्पनिषेको भवति, स च कियान् ?, उच्यते- 'सत्तारं सागरोवमकोडाकोडीओ' त्ति समवायः - ७० समाप्तः मुनिदीपरत्नसागरेण संशोधिता सम्पादिता अभयदेवसूरि विरचिता समवायाङ्गे सप्तति समवायस्य टीका परिसमाप्ता । समवाय:-७१ मू. (१४९) चउत्थस्स णं चंदसंवच्छरस्स हेमंताणं एक्कसत्तरीए राइदिएहिं वीइक्कतेहिं सव्यबाहिराओ मंडलाओ सूरिए आउट्टिं करेइ, वीरियप्पवायरस णं पुव्वस्स एक्कसत्तरिं पाहुडा प० अजिते णं अरहा एक्कसत्तरिं पुव्वसयसहस्साइं अगारमज्झे वसित्ता मुंडे भवित्ता जाव पव्यइए, एवं सगरोवि राया चाउरंतचक्कवट्टी एक्कसत्तरि पुव्व जाव पव्वइएत्ति । Page #103 -------------------------------------------------------------------------- ________________ १०० समवायाङ्गसूत्रम्- ७१ / १४९ वृ. अथैकसप्ततिस्थानके किञ्चित् लिख्यते- 'चउत्थस्से' त्यादि, इह भावार्थोऽयं युगे हि पञ्च संवत्सरा भवन्ति, तत्राद्यौ चन्द्रसंवत्सरौ तृतीयोऽभिवर्द्धितसंवत्सरश्चतुर्थश्चन्द्रसंवत्सर एव, तत्र च एकोनत्रिंशता दिनां द्वात्रिंशता च द्विषष्टिभागैर्दिनस्य चन्द्रमासो भवति, अयं च द्वादशगुणश्चन्द्रसंवत्सरो भवति, त्रयोदशगुणश्चायमेवाभिवर्द्धितो भवति, ततश्चन्द्रचन्द्राभिवर्द्धितलक्षणे संवत्सरत्रये दिनानां सहं द्विनवतिः षट् द्विषष्टिभागा भवन्ति १०९२ । तथा आदित्यसंवत्सरे दिनानां शतत्रयं षटषष्टिश्च भवन्ति, तत्रितये च सहमष्टनवत्यधिकं भवति । इह च किलचन्द्रयुगमादित्ययुगं चाषाढ्यामेकं पूर्यतेऽ परञ्च श्रावणकृष्णप्रतिपदि आरभ्यते, एवं चादित्ययुगसंवत्सरत्रयापेक्षया चन्द्रयुगसंवत्सरत्रयं पञ्चभिर्दिनैः षटपञ्चाशता च दिनद्विषष्टिभागैरूनं भवतीतिकृत्वा आदित्ययुगसंवत्सरत्रयं श्रावणकृष्णपक्षस्य चन्द्रदिनषट्के साधिके पूर्यते युगसंवत्सरत्रयं त्वाषाढ्यां, ततश्च श्रावणकृष्णपक्षसप्तमदिनादारभ्य दक्षिणा यनेनादित्यश्चरन् चन्द्रयुगचतुर्थसंवत्सरस्य चतुर्थमासान्तभूतायामष्टादशोत्तरशततमदिन भूतायां कार्तिक्यां द्वादशोत्तरशततमे स्वकीयमण्डले चरति, ततश्चान्यान्येकसप्ततिर्मण्डलानि तावत्स्वेव दिनेषु मार्गशीर्षादीनां चतुर्णा हैमन्तमा सानां सम्बन्धिषु धरति, ततो द्विसप्ततितमे दिने माघमासे बहुलपक्ष त्रयोदशी लक्षणे सूर्य आवृत्तिं करोति, दक्षिणायनान्निवृत्त्योत्तरायणेन चरतीत्यर्थः, उक्ता च ज्योतिष्करण्डके पञ्चसु युगसंवत्सरेषूत्तरायणतिथयः क्रमेणैवं यदुत"बहुलस्स सत्तमीए १ सूरो सुद्धस्स तो चउत्थीए २ । बहुलरस य पाडिव ३ बहुलस्स य तेरीसिदिवसे ४ ॥ सुद्धस्स य दसमीए ५ पवत्तए पंचमी उ आउट्टी । एआ आउट्टीओ सव्वाओ माघमासंमि ॥ -दक्षिणायनदिनानि चैवं । 119 11 ॥२॥ ॥ १ ॥ ॥२॥ "पढमा बहुलपडिचए १ बीया बहुलस्स तेरीस दिवसे २ । सुद्धस्स य दसमीए ३ बहुलस्स य सत्तमीए ४ उ ॥ सुद्धस्स चउत्थीए पवत्तए पंचमी उ आउट्टी । एया आउट्टीओ सव्वाओ सावणे मासे ॥ 'विरियपुव्वस्स' त्ति तृतीयपूर्वस्य 'पाहुड' त्ति प्राभृतमधिकारविशेषः । 'अजिए' इत्यादि, तस्य हि अष्टादश पूर्वलक्षाणि कुमारत्वं त्रिपञ्चाशच्चैकपूर्वाङ्गाधिका राज्यमित्येकसप्ततिरिह च पूर्वाङ्गमधिकमल्पत्वान्न विवक्षितमिति ५, सगरो द्वितीयश्चक्रवर्ती अजितस्वामिकालीनः । समवायः - ७१ समाप्तः समवाय:-७२ भू. (१५०) बावत्तरिं सुवन्नकुमारावाससयसहस्सा प० । लवणस्स समुद्दस्स बावत्तरिं नागसाहस्सीओ बाहिरियं वेलं धारंति । समणे भगवं महावीरे बाक्त्तरिं वासाइं सव्वाउयं पालइत्ता सिद्धि बुद्धे जावप्पहीणे । धेरे णं अवलमाया बावत्तरिं वासाइं सव्वाउयं पालइत्ता सिद्धे जावप्पहीणे । Page #104 -------------------------------------------------------------------------- ________________ समवायः -७२ १०१ अभितरपुक्खरद्धे णं बावत्तरि चंदा पभासिंसु ३ बावत्तरि सूरिया तविंसु वा ३ । एगमेगस्स णं रनो चाउरंतचक्कवट्टिस्स बावत्तरिपुरवरसाहस्सीओप०। बावत्तरि कलाओप-लेह १ गणियं २ रुवं ३ न ४ गीयं वाइयं ६ सरगयं७ पुक्खरगयं ८ समतालं ९ जूयं १० जणवायं ११ पोक्खच्चं १२ अट्ठावयं १३ दगमट्टियं १४ अन्नविहीं १५ पाणविहीं १६ वत्थविहीं १७ सयणविहीं १८ अजं १९ पहेलियं २० मागहियं २१ गाहं २२ सिलोग २३ गंधजुत्ति २४ मधुसित्थं २५ आभरणविहीं २६ तरुणीपडिकम्मं २७ इत्थीलक्खणं २८ परिसलक्खणं २९ हयलखणं ३० गयलक्खणं३१ गोणलक्खणं ३२ कुक्कुडलक्खणं३३ मिंढयलक्खणं ३४ चक्कलक्खणं ३५ छत्तलक्खणं ३६ दंडलक्खणं ३७ असिलक्खणं ३८ मणिलक्खणं ३९ कागणिलक्खणं ४० चम्मलक्खणं४१ चंदलक्खणं ४२ सूरचरियं४३ राहुचरियं ४४ गहचरियं ४५ सोभागकरं ४६ दोभागकरं ४७ विजागयं ४८ मंतगयं ४९ रहस्सगयं ५० समासं ५१ चारं ५२ पडिचारं ५३ चूहं ५४ पडिवूहं ५५ खंधावारमाणं ५६ नगरमाणं ५७ वत्थूमाणं ५८ खंधावारनिवेसं५९ वत्थुनिवेसं६० नगरनिवेसं६१ ईसत्थं ६२ छरुप्पवायं ६३ आससिक्खं ६४ हस्थिसिक्खं६५ धनुव्वेयं ६६हिरण्णपागंसुवन्न मणिपागंधातुपागं ६७ बाहुजुद्धं दंडजुद्धं मुट्टिजुद्धं अटिजुद्धं जुद्ध निजुद्धं जुद्धाइंजुद्धंसुत्तखेड६८ नालियाखेडं वट्टसेडं धम्मखेडं चम्मखेडं ६९ पत्तछेनं कड़गच्छेनं ७० सजीवं निजीवं ७१ सउणरुयं ७२ समुच्छिमखहयरपंचिंदियतिरिक्खजोणियाणं उक्कोसेणं बावत्तरि वाससहस्साई ठिई प० । वृ.अथ द्विसप्ततिस्थानके किमपि लिख्यते-सुवर्णकुमाराणां द्विसप्ततिर्लक्षाणि भवनानि, कथं?, दक्षिणनिकाये अष्टत्रिंशदुत्तरिनकाये तुचतुस्त्रिंशदिति, 'नागसाहस्सीओ'त्ति नागकुमारदेवसहस्राणि वेलां-षोडशसहस्रप्रमाणामुत्सेधतो विष्कम्भतश्चदशसहस्रमानां लवणजलधिशिखां बाह्यां-घातकीखण्डद्वीपाभिमुखीं। महावीरोद्विसप्ततिवर्षाण्यायुः पालयित्वा सिद्धः, कथं?, त्रिंशद्गृहस्थभावेद्वादशसार्द्धानि पक्षश्च छद्मस्थभावे देशोनानि त्रिंशत्केवलित्वे इति द्विसप्तति । 'अलयभाय'त्ति अचलो महावीरस्य नवमो गणधरः तस्यायुर्द्विसप्ततिवर्षाणि, कथं ? षटचत्वारिंशद्गृहस्थत्वे द्वादश छद्मस्थतायां चतुर्दश केवलित्वे इति। पुष्कराः द्विसप्ततिश्चन्द्राः, तत्रैकस्यां पङ्कतौ षट्त्रिंशदन्यस्यां पङ्कतौ च तावन्त एवेति। 'बावत्तरि कलाओ'त्ति कलाः विज्ञानानीत्यर्थः , ताश्च कलनीयभेदाद्दिवसप्ततिर्भवन्ति, तत्र लेखनं लेखोऽक्षरविन्यासः, तद्विषया कला-विज्ञानं लेख एवोच्यते एवं सर्वत्र, स च लेखो द्विधालिपिविषयभेदात् । तत्र लिपिरष्टादशस्थानकोक्ता अथवा लाटादिदेशभेदतस्तथाविधविचित्रोपाधिभेदतो वाऽनेकविधेति, तथाह-पत्रवल्ककाष्ठदन्तलोहताम्ररजतादयो अक्षराणामधारास्तथा लेखनोत्कीर्णनस्यूतव्यतच्छिन्नभिन्नदग्धसङ्क्रान्तितोऽक्षराणि भवन्तीति, विषयोपेक्षयाप्यनेकधास्वामिभृत्यपितृपुत्रगुरुशिष्यभार्यापतिशत्रुमित्रादीनांलेखविषयाणामप्यनेकत्वात्तथाविधप्रयोजनभेदाच्च, अक्षरदोषाश्चैते -- ॥१॥ “अतिकायमतिस्थौल्यं, वैषम्यं पङ्क्तिवक्रता। अतुल्यानां च सादृश्यमभागोऽवयवेषु च ।। इति १ तथा गणितं-सङ्ख्यानं सङ्कलिताद्यनेकभेदं पाटीप्नसिद्धं २ रूप्यं-लेप्यशिलासुवर्णमणिव Page #105 -------------------------------------------------------------------------- ________________ १०२ समवायाङ्गसूत्रम्-७२/१५० चित्रादिषुरूपनिर्माणं ३ नाट्यकला-भरतमार्गच्छलिकं कास्यविधानमित्यादिभेदाष्टधा नाट्यग्रहणात् नृत्यकलापि गृहीता, साच अभिनयिका अङ्गहारिका व्यायामिका चेति त्रिभेदा, स्वरूपं चात्र भरतशास्त्रादवसेयं ४ तथागीतकला, साच निबन्धमार्गछिकमार्ग भिन्नमार्गभेदात् त्रिधा, तत्र । ॥१॥ सप्त स्वरास्त्रयो ग्रामा, मूर्च्छना एकविंशतिः। ताना एकोनपञ्चाशत्, समाप्तं स्वरमण्डलम् ॥ इयंचविशाखिलशास्त्रादवसेयेति, ५ 'वाइयंति वाद्यकला, साचततविततशुषिरधनवाद्यानां चतुष्पञ्चकप्रकारतया त्रयोदशधा ६इत्यादिकः कलाविभागो लौकिकशास्त्रेभ्योऽवसेयः, इह च द्विसप्ततिरिति कलासंख्योक्ता, बहुतराणि च सूत्रे तन्नामान्युपलभ्यन्ते, तत्रच कासांचित कासुचिदन्तर्भावोऽवगन्तव्य इति । समवायः-७२ समाप्तः (समवायः-७३) मू. (१५१) हरिवासरम्मयवासयाओ णं जीवाओ तेवत्तरि २ जोयणसहस्साई नव य एगुत्तरे जोयणसए सत्तरस य एगूणवीसइभागे जोयणस्स अद्धभागंच आयामेणं प० । विजए णं बलदेवे तेवत्तरि वाससयसहस्साइंसव्वाउयं पालइत्ता सिद्धे जावप्पहीणे। वृ. अथ त्रिसप्ततिस्थानके किमपि लिख्यते, 'हरिवासे'ति अत्र संवादगाथा - ॥१॥ “एगुत्तरा नवसया तेवत्तरिमे जोयणसहस्सा । जीवासत्तरस कला य अद्धकला चेव हरिवासेत्ति"। तथा विजयो-द्वितीयो बलदेवस्तस्येह त्रिसप्ततिवर्षलक्षाण्यायुरुक्तमावश्यके तु पञ्चसप्ततिरितीदमपि मतान्तरमेव। समवायः-७३ समाप्तः (समवायः-७४) मू. (१५२) थेरेणंअग्गिभूई गणहरे चोवत्तरि वासाइंसव्वाउयं पालइत्ता सिद्धे जावप्पहीणे निसहाओ णं वासहरपव्वयाओ तिगिच्छिओ णं दहाओ सीतोयामहानदीओ चोवत्तार जोयणसयाई साहियाइं उत्तराहिमुही पवहिता वइरामयाए जिभियाए चउजोयणायामाए पन्नासजोयणविक्खंभाए वइरतले कुंडे महया घडमुहपवत्तिएणं मुत्तावलियरसंठाणसंठिएणं पवाएणं महया सद्देणं पवडइ, एवं सीतावि दक्खिणाहिमुही भाणियव्वा । चउत्थवज्जासु छसु पुढवीसु चोवत्तरि नरयावाससयसहस्सा प० । वृ. अथ चतुःसप्ततिस्थानके किञ्चित् लिख्यते, तत्राग्निभूतिरिति महावीरस्य द्वितीयो गणधरः-गणनायकः तस्येह चतुःसप्ततिवर्षाण्यायुः, अत्र चायं विभागः-षट्चत्वारिंशद्वर्षाणि गृहस्थपर्यायः द्वादश छद्मस्थपर्यायः षोडश केवलिपर्याय इति । 'निसहाओण मित्यादि अस्य भावार्थ-किल निषधवर्षधरस्य विष्कम्भो योजनानां षोडश सहस्राणि अष्टौ शतानि द्विचत्वारिंशत् कलाद्वयं चेति, तस्य च मध्यभागे तिगिच्छमहाहदः सहस्रद्वयवि- ष्कम्भश्चतुःसहस्रायामः तदेवं पर्वतविषकम्भार्द्धस्य हृदविष्कम्भार्द्धन न्यूनतायां Page #106 -------------------------------------------------------------------------- ________________ समवायः - ७४ १०३ सीतोदाया महानद्याः पर्वतस्योपरि चतुःसप्ततिशतान्येकविंशत्यधिकानि कला चैकेत्येवं प्रवाहो भवति 'वइरामयाए जिब्भियाए' त्ति वज्रमय्या जिह्विकया प्रणालस्थमकरमुखजिह्निकया चतुर्योजनदीर्घया पञ्चाशद्योज- नविष्वाभया 'वइरतले कुण्डे' त्ति निषधपर्वतस्याधोवर्तिनि वज्रभूमिके अशीत्यधिकचतुर्योजन- शतायामविष्कम्भे दशयोजनावगाहे सीतोदादेवीभवनाध्यासितमस्तकेन तद्दीपेनालङ्कृतमध्यभागे सीतोदाप्रपातहदे 'महय'त्ति महाप्रमाणे यत्पुनः 'दुहओ'त्ति क्वचित् दृश्यते तदपपाठ इति मन्यते 'घडमुहपवत्तिएणं' ति घटमुखेनेव-कलशवदनेनेव प्रवर्त्तितः - प्रेरितो घटमुखप्रवर्त्तितस्तेन मुक्ता- वलीनां - मुक्ताफलशरीराणां सम्बन्धी हारस्तस्य यत्संस्थानं तेन संस्थितो यस्तेन प्रपातः पर्वतात्यपत- जलसमूहस्तेन महाशब्देन महाध्वनिना प्रपतति । एवं सीतापि, नवरं नीलवद्वर्षधराद्दक्षिणाभिमुखी प्रपततीति । ‘चउत्थवज्ञ्जे’' त्यादि तत्र प्रथमायां त्रिंशत् द्वितीयायां पञ्चविंशति तृतीयायां पञ्चदश पञ्चम्यां त्रीणि लक्षाणि षष्ठयां पञ्चोनं लक्षं सप्तम्यां पञ्चेत्येतानि मीलितानि चतुःसप्ततिर्भवति । समवायः ७४ समाप्तः समवाय:- ७५ भू. (१५३) सुविहिस्स णं पुप्फदंतस्स अरहओ पन्नत्तरि जिणसया होत्था । सीतलेणं अरहा पन्नत्तरि पुव्वसहस्साइं अगारवासमझे वसित्ता मुंडे भवित्ता जाव पव्वइए संती णं अरहा पत्रत्तरिवाससहस्साइं अगारवासमझे वसित्ता मुंडे भवित्ता अगाराओ अनगारियं पव्वइए। वृ. अथ पञ्चसप्ततिस्थानके किमपि लिख्यते 'सुविधेः' नवमतीर्थकरस्य नामान्तरतः पुष्पदन्तस्येति, तथा शीतलस्य पञ्चसप्तति पूर्वसहस्राणि गृहवासे, कथं ?, पञ्चविंशति कुमारत्व पञ्चाशच्च राज्य इति, तथा शान्ति पञ्चसप्ततिवर्ष सहस्राणि गृहवासमध्युष्य प्रव्रजितः कथं ?, पञ्चविंशति कुमारत्वे पञ्चविंशति माण्डलिकत्वे पञ्चविंशतिश्चक्रवर्त्तित्वे इति । समवायः - ७५ समाप्तः समवाय:-७६ मू. (१५४) छावत्तरिं विज़ुकुमारावाससयसहस्सा प० । वृ. अथ षटसप्ततिस्थानके लिख्यते किञ्चित-तत्र विद्युत्कुमाराणां भवनावासलक्षाणि दक्षिणस्यां चत्वारिंशदुत्तरस्यां तु षट्त्रिंशदिति षट्सप्ततिरिति । पू. (१५५) एवं दीवदिसाउदहीणं विज्जुकुमारिंदथणियमग्गीणं । छण्हंपि जुगलयाणं बावत्तरि सयसहस्साइं ॥ वृ. 'एव' मिति इदमेव भवनमानं शेषाणां द्वीपकुमारादिभवनपतिनिकायानां, इहार्थे गाथा 'दीवे' त्यादि 'युगलाना' मिति- दक्षिणोत्तरनिकायभेदेन युगलं, निकाये निकाये भवतीति । समवायः-७६ समाप्तः समवाय:-७७ मू. (१५६) भरहे राया चाउरंतचक्कवट्टी सत्तहत्तरं पुव्वसयसहस्साइं कुमारवासमज्झे Page #107 -------------------------------------------------------------------------- ________________ १०४ समवायाङ्गसूत्रम्-७७/१५६ वसित्ता महारायाभिसेयं संपत्ते, अङ्गवंसाओ णं सत्तहत्तरि रायाणो मुंडे जाव पब्वइया । गहतोयतुसियाणं देवाणं सत्तहत्तरं देवसहस्सपरिवारा प० । एगमेगे णं मुहुत्ते सत्तहत्तर लवे लवग्गेणं प०। वृ. अथ सप्तसप्ततिस्थानके विवियते किञ्चित्-तत्र भरतचक्रवर्ती ऋषभस्वामिनः षट्सु पूर्वलक्षेष्वतीतेषुजातत्रयशीतितमे च तत्रातीतेभगवतिचप्रबजितेराजा संवृत्तः, ततश्चयशीत्याः षट्सु निष्कर्षितेषु सप्तसप्ततिस्तस्य कुमारवासो भवतीति, अङ्गवंशः-अङ्गराजसन्तानस्तस्य सम्बन्धिनः सप्तसप्तती राजानः प्रव्रजिताः। ___'गद्दतोये त्यादि ब्रह्मलोकस्याधोवर्तिनीष्वष्टासु कृष्णराजिष्वष्टौ सारस्वतादयो लोकान्तिकाभिधाना देवनिकाया भवन्ति, तत्र गर्दतोयानां तुषितानां च देवानामुभयपरिवारसंख्यामीलनेन सप्तसप्ततिर्देवसहस्राणि परिवारः प्रज्ञप्तानीति ।। तथैकेकी मुहूर्तः सप्तसप्ततिर्लवान् लवाग्रेण-लवपरिमाणेन प्रज्ञप्तः, कथं ?, उच्यते । ॥१॥ हवस्स अनवगल्लस्स, निरुवकिट्ठस्स जंतुणो। एगे ऊसासनीसासे, एस पाणुत्ति वुच्चई। ॥२॥ सत्त पाणूणि से थोवे, सत्त थोवाणि से लवे । लवाणं सत्तहत्तरिए, एस मुत्ते वियाहिए। समवायः-७७ समाप्तः (समवायः-७८) मू. (१५७) सक्कस्सणं देविंदस्स देवरन्नो वेसमणे महाराया अट्ठहत्तरीए सुवन्नकुमारदीवकुमारावाससयसहस्साणं आहेवजं पोरेवचं सामित्तंभट्टित्तंमहारायत्तंआणाईसरसेणावच्चंकारेमाणे पालेमाणे विहरइ। धेरे णं अकंपिए अट्टहत्तर वासाइंसव्वाउयं पालइत्ता सिद्धे जावप्पहीणे। उत्तरायणनियट्टे णं सरिए पढमाओ मंडलाओ अगणचत्तालीसइमे मंडले अगृहत्तर एगसहिभाए दिवसखेत्तस्स निघुद्देत्ता रयणिखेत्तस्स अभिनिवुड्ढेत्ता णं चारं चरइ, एवं दक्खिणायणनियट्रेवि। वृ. अथाष्टसप्ततिस्थानके किञ्चित् लिख्यते, ‘सक्कस्से' त्यादि, 'वेसमणे महाराय'त्ति सोमय-मवरुणवैश्रमणाभिधानानां लोकपालानांचतुर्थ उत्तरदिक्पालः, सहि वैश्रमणदेवनिकायिकानां सुपर्णकुमारदेवदेवीनां द्वीपकुमारदेवदेवीनां व्यन्तरव्यन्तरीणांचाधिपत्यं करोति, तदाधिपत्याच्च तन्निवासानामप्याधिपत्यमसौ करोतीत्युच्यते, अटसप्तत्याः सुवर्णकुमारद्वीपकुमारावासशतसहस्राणा'मिति, तत्र सुवर्णकुमाराणा दक्षिणस्यामप्रत्रिंशद्भवनलक्षाणि द्वीपकुमारा णांच चत्वारिंशदित्येवमष्टसप्ततिरिति, द्वीपकुमाराधिपत्यमेतस्य भगवत्यां न दृश्यते, इह तूक्तमिति मतान्तरमिदम्, ‘आहेवच्चं ति आधिपत्यम्-अधिपतिकर्म ‘पोरेवचंति पुरोवर्तित्वं अग्रगामित्वमित्यर्थः, “भट्टित्तं'ति भर्तृत्वं-पोषकत्वं 'सामित्तंति स्वामित्वं-स्वामिभावं 'महारायत्तं'ति महाराजत्वं लोकपालत्वमित्यर्थः, 'आणाईसरसेणावचंति आज्ञाप्रधासेनानायकत्वं कारेमाणे'त्ति अनुनायकैः सेवकानां कारयन् ‘पालेमाणे'त्तिआत्मनापि पालयन् 'विहरइत्ति आस्ते। Page #108 -------------------------------------------------------------------------- ________________ समवाय: - ७८ १०५ अकम्पितः स्थविरो महावीरस्याष्टमो गणधरस्तस्य चाष्टसप्ततिर्वर्षाणि सर्वायुः, कथं ?, गृहस्थपर्याये अष्टचत्वारिंशत् छद्मस्थपर्याये नच केवलिपर्याये चैकविंशतिरिति । 'उत्तरायणनियट्टेणं' ति उत्तरायणाद्-उत्तरदिग्गमनान्निवृत्तः उत्तरायणनिवृत्तः, प्रारब्धदक्षिणायन् इत्यर्थः 'सूरिए' त्ति आदित्यः 'पढमाओ मंडलाओ' त्ति दक्षिणां दिशं गच्छतो रवेर्यत्प्रथमं तस्मात् न तु सर्वाभ्यन्तरसूर्यमार्गात् 'एकूणचत्तालीसइमे' त्ति एकोनचत्वारिंशत्तमे मण्डले दक्षिणायनप्रथममण्डलापेक्षया सर्वाभ्यन्तरमण्डलापेक्षया तु चत्वारिंशे 'अट्टहत्तरिं' ति अष्टसप्तति 'एगसट्टिभाए 'त्ति मुहूर्तस्यैकषष्टिभागान् 'दिवसखेत्तस्स' त्ति दिवसलक्षणस्य क्षेत्रस्य दिवसस्यैवेत्यर्थः, 'निवुत्त' त्ति निवर्ध्य हापयित्वेत्यर्थः, तथा 'रयणिखेत्तस्स' त्ति रजन्या एव 'अभिनिवुत्त' त्ति अभिनिवध्धर्य च वर्द्धयित्वेत्यर्थः, 'चारं चरइ'त्ति भ्राम्यतीत्यर्थः, भावार्थोऽस्यैव चन्द्रप्रज्ञप्तिवाक्यैरुपदश्यते जम्बूद्वीपे यदैती सूर्यौ सर्वाभ्यन्तरमण्डलमुपसंक्रम्य चारं चरतस्तदा नवनवतियोजनसहस्राणि षट्चत्वारिंशदधिकानि योजनशतान्यन्योऽन्यमन्तरं कृत्वा चरतः, एतच्च जम्बूद्वीपेऽशीत्युत्तरं योजनशतं प्रविश्याभ्यन्तरं मण्डलं भवति एतस्मिंश्च द्विगुणे जंबूद्वीप- प्रमाणादपकर्षिते यथोक्तमन्तरं भवतीति । तथा तत्र तोश्चरतोरुत्कृष्टोऽष्टादशमुहूर्ती दिवसो भवति जघन्यका च द्वादशमुहूर्ता रात्रिर्भवति, ततोऽभ्यन्तरमण्डलान्निष्क्रम्य प्रथमेऽहोरात्रेऽभ्यन्तरानन्तरं मण्डलमुपसङ्क्रम्य यदा चारं चरतस्तदा नवनवतिर्योजनसहस्राणि षट्चत्वारिंशदधिकानि योजनशतानि पञ्चत्रिंशच्च एकषष्टिभागा योजनस्यान्तरं कृत्वा चारं चरतः, तदा चाष्टादशमुहूर्ती दिवसो भवति द्वाभ्यां मुहूर्तस्यैकषष्टिभागाभ्यां न्यूनः द्वादशमुहूर्त्ताच रात्रिर्भवति द्वाभ्यां मुहूर्तैकषष्टिभागाभ्यामधिकेति, एवं दक्षिणायनस्य द्वितीयादिषु मण्डलेष्वहोरात्रेषु चान्योऽन्यान्तरप्रमाणस्य पञ्चभिः पञ्चभिर्योजनैः पञ्चत्रिंशता चैकषष्टिभागैर्योजनस्य वृद्धिर्वाच्या, द्वाभ्यां द्वाभ्यां च मुहूर्तैकषष्टिभागाभ्यां दिनहानी रात्रिवृद्धिश्चेति, एवं च एकोनचत्वारिंशत्तमे मण्डले सूर्ययोरन्तरं नवनवति सहाण्यष्टशतानि - सप्तपञ्चाशच्च योजनानां त्रयोविंशतिश्चैकषष्टिभागाः, दिनप्रमाणं चाष्टादशानां मुहूर्त्तानां मध्यादेकषष्टिभागानामष्टसप्तत्यां पातितायां षोडश मुहूर्त्ताश्चतुश्चत्वारिंशच्चैकषष्टिभागा मुहूर्त्तस्य, रात्रेस्त्वष्टसप्तत्यां क्षिप्तायां त्रयोदश मुहूर्त्ताः सप्तदशैकषष्टिभागाश्चेति । एवं 'दक्खिणायणनियट्टे' त्ति यथोत्तरायणनिवृत्त एकोनचत्वारिंशत्तमे मण्डले अष्टसप्ततिमेकषष्टिभागान हापयति वर्द्धयति च, एवं दक्षिणायननिवृत्तोऽपि सूर्यस्तान् हापयति वर्द्धयति च केवलं दक्षिणायने दिनभागान् हापयति रात्रिभागांश्च वर्द्धयति इह तु दिनभागान् वर्द्धयति रात्रिभागाश्च हापयति । समवायः ७८ समाप्तः समवायः - ७९ मू. (१५८) वलयामुहस्स णं पायालस्स हिट्ठिल्लाओ चरमंताओ इमीसे णं रयणप्पभाए पुढवीए हेट्ठिल्ले चरमंते एस णं एगूणासिं जोयणसहस्साइं अवाहाए अंतरे प० । एवं केउस्सवि जूयस्सवि ईसरस्सवि । छट्टीए पुढवीए बहुमज्झदेसभायाओ छट्ठस्स घनोदहिस्स हेडिल्ले चरमंते एस णं एगूणासीति Page #109 -------------------------------------------------------------------------- ________________ १०६ समवायाङ्गसूत्रम्-७९/१५८ जोयणसहस्साइं अबाहाए अन्तरे प० । जम्बुद्दीवरस णं दीवस्स बाररस य बारस्स य एस णं एगूणासीइं जोयणसहस्साई साइरेगाई अबाहाए अंतरे प०। वृ. . अथैकोनाशीतितमे स्थानके किञ्चिल्लिख्यते, तत्र 'वलयामुहस्स' त्ति वडवामुखाभिधानस्य पूर्वदिग्व्यवस्थितस्य 'पायालस्स' त्ति महापातालकलशस्याधस्तनचरमान्ताद्रनप्रभा पृथ्वीचरमान्त एकोनाशीत्या (तौ) सहस्रेषु भवति, कथं ? रत्नप्रभा हि असीतिसहृधिकं योजनानां लक्षं बाहल्यतो भवति, तस्याश्चैकं समुद्रावगाहसहस्रं परिहृत्याधोलक्षप्रमाणावगाहो वलयामुखपातालकलशो भवति, ततस्तच्चरमान्तात् पृथिवीचरमान्तो यथोक्तान्तरमेव भवति, एवमन्येऽपि त्रयो वाच्या इति । 'छट्टीए' इत्यादि, अस्य भावार्थः षष्ठपृथिवी हि बाहल्यतो योजनानां लक्षं षोडंश सहस्राणि च भवति, घनोदधयस्तु यद्यपि सप्तापि प्रत्येकं विंशतिसहस्राणि स्युस्तथाप्येतस्य ग्रन्थस्य मतेन षष्ठयामसावेकविंशतिः संभाव्यते, तदेवं षष्टपृथिवीबाहल्यार्द्धमष्टपञ्चाशत् घनोदधिप्रमाणं चैकविंशतिरित्येवमेकोनाशीतिर्भवति, ग्रन्थान्तरमतेन तु सर्वघनोदधीनां विंशतियोजनसहस्रबाहल्यत्वात्पञ्चमीमाश्रित्येदं सूत्रमवसेयं, यतस्तब्दाहल्यमष्टादशोत्तरं लक्षमुक्तं, यत आह119 11 “पढमासीइ सहस्सा १ बत्तीसा २ अट्ठवीस ३ बीसा य४ । अट्ठार ५ सोल ६ अट्टय ७ सहस्स लक्खोवरिं कुज्जा ॥ इति अथवा षष्ठयाः सहस्राधिकोऽपि मध्यभागो विवक्षितः, एवमर्थसूचकत्वाद्बहुशब्दस्येति । तथा जम्बूद्वीपस्य जगत्याश्चत्वारि द्वाराणि विजयवैजयन्तजयन्तापराजिताभिधानानि चतुश्चतुर्योजनविष्कम्भानि गव्युतपृथुलद्वारशाखानि क्रमेण पूर्वादिषु दिक्षु भवन्ति, तेषां च द्वारस्य च द्वारस्य चान्योऽन्यमित्यर्थः । 'एसणं' ति एतदेकोनाशीतियोजनसहस्राणि सातिरेकाणीत्येवंलक्षणमबाधया-व्यवधानेन व्यवधानरूपमित्यर्थान्तरं प्रज्ञप्तं कथं ?, जम्बूद्वीपपरिधेः ३१६२२७ योजनानि क्रोशाः ३ धनूंषि १२८ अङ्गुलानि १३ सार्द्धानीत्येवंलक्षणस्यापकार्षितद्वारद्वारशाखाविष्कम्भस्य चतुर्विभक्तस्यैवफलत्वादिति । समवायः - ७९ समाप्तः समवायः-८० यू. (१५९) सेजूंस णं अरहा असीइं धणूई उड्डुं उच्चत्तेणं होत्था । तिविट्ठे णं वासुदेवे असीइं धणूइं उड्डुं उच्चत्तेणं होत्था अयले णं बलदेवे असीइं धणूई उड्ड उच्चत्तेणं होत्था, तिविट्टे णं वासुदेवे असीइवाससयसहस्साइं महाराया होत्था । बहु णं कण्डे असीइजोयणसहस्साइं बाहल्लेणं प० । ईसाणस्स देविंदरस देवरन्नो असीइ सामाणियसाहस्सीओ प० । जम्बुद्दीवे णं दीवे असीउत्तर जोयणसयं ओगाहेत्ता सूरिए उत्तरकट्टोवगए पढमं उदयं करेइ । वृ. अथाशीतितमस्थानके किञ्चिल्लिख्यते श्रेयांसः- एकादशो जिनः । त्रिपृष्ठः श्रेयांसजिनकालभावी प्रथमवासुदेवः, अचलः-प्रथमबलदेवः, तथा त्रिपृष्ठवासुदेव-स्य चतुरशीतिवर्षलक्षाणि Page #110 -------------------------------------------------------------------------- ________________ समवायः - ८० १०७ सर्वायुरिति, चत्वारि लक्षाणि कुमारत्वे शेषं तु महाराज्ये इति। 'आउबहु' इत्यादि, किल रलप्रभाया अशीत्यत्तरयोजनलक्षबाहल्यायीणि काण्डानि भवन्ति, तत्र प्रथमं रत्नकाण्डं षोडशविधरलमं षोडशसहस्रबाहल्यं द्वितीयं पङ्ककाण्डं चतुरशीतिसहस्रमानं तृतीयमब्बहुलकाण्डमशीतिर्योजनसहस्राणीति । 'जम्बुद्दीवेण मित्यादि, 'ओगाहित्त'त्ति प्रविश्य 'उत्तरकट्ठोवगय'त्ति उत्तरा काष्ठांदिशमुपगतः उत्तरकाष्ठोपगतः प्रथममुदयं करोति, सर्वाभ्यन्तरमण्डले उदेतीत्यर्थः । समवायः-८० समाप्तः मुनि दीपरत्नसागरेण संशोधिता सम्पादिता अभयदेवसूरि विरचिता समवायाङ्गे अशीतितम समवायस्य टीका परिसमाप्ता। (समवायः-८१) मू. (१६०) नवनवमियाणंभिक्खुपडिमा एक्कासीइराइदिएहिं चउहि य पंचुत्तरेहिं अहासुत्तं जाव आराहिया। कुंथुस्स णं अरहओ एक्कासीतिं मणपञ्जवनाणिसया होत्था। विवाहपन्नत्तीए एकासीतिं महाजुम्मसया प०।. वृ. अथैकाशीतिस्थानके किञ्चदुच्यते-'नवनवमिके'ति नव नवमानि दिनानि यस्यां सा नवनवमिका भवंतिच नवसुनवकेषु नवनवमदिनानि, तस्यांचभिक्षुप्रतिमायामेकाशीती रात्रिंदिनानि भवति, एवं नवानां नवकानामेकाशीतिरूपत्वात्, तथा प्रथमेनवमे प्रतिदिनमेकैका भिक्षा एवमेकोत्तरया वृध्या नवमे नवके नवनवेति सर्वासां पिण्डने चत्वारि पञ्चोत्तराणि भिक्षाशतानि भवन्तीत्यत उक्तं 'चउहि ये' त्यादि, इह च भिक्षाशब्देन दत्तिरभिप्रेता ‘अहासुत्तति यथासूत्रंसूत्रानतिक्रमेण 'जाव'त्तिकरणाद्यथाकल्पं यतामार्ग यथातत्त्वंसम्यक्कायेन स्पृष्टा पालिता शोभिता तीरिता कीर्त्तिता आज्ञयाऽऽराधितेते द्रष्टव्यं । "विवाहपन्नत्तीए'त्ति व्याख्याप्रज्ञप्तयामेकाशीतिर्महायुग्मशतानि प्रज्ञप्तानि, इह च शतशब्देनाध्ययनान्युच्यन्ते, तानि कृतयुग्मादिलक्षणराशिविशेषविचाररूपाणिअत्रान्तराध्ययनस्वभावानि तदवगमावगम्यानीति। समवायः-८१ समाप्तः (समवायः-८२ मू. (१६१) जम्बुद्दीवे दीवे बासीयं मंडलसयं जं सूरिए दुक्खुत्तो संकमित्ता णं चारं चरइ तं० -निरखममाणे य पविसमाणे य। समणे भगवं महावीरे बासीए राइंदिएहिं वीइकतेहिं गब्भाओ गब्भं साहरिए। महाहिमवतस्सणं वासहरपव्वयस्स उवरिल्लाओ चरमंताओ सोगंधियस्स कंडस्स हेडिल्ले चरमंते एस णं बासीइं जोयणसयाइं अबाहाए अंतरेप एवं रुप्पिस्सवि। वृ. अथ द्वयशीतिस्थानके किमपि लिख्यते, अत्र जम्बूद्वीपे द्वयशीत्यधिकं मण्डलशतंसूर्यस्य मार्गशतं तद्भवतीति वाक्यशेषः, किंभूतं ?-यत् सूर्यो द्विकृत्वो-द्वौ वारौ सङ्क्रम्य Page #111 -------------------------------------------------------------------------- ________________ १०८ समवायाङ्गसूत्रम्-८२/१६१ प्रविश्य चारंचरति, तद्यथा-निष्कामंश्चजम्बूद्वीपात् प्रविशंश्चजम्बूद्वीपएवेति, अयमत्रभावार्थ:किल चतुरशीत्यधिकं सूर्यमण्डलशतं भवति, तत्र सर्वाभ्यन्तरे सर्वबाह्ये सकृदेव सङ्क्रमति शेषाणि तु द्वौ वाराविति, इह च द्वयशीतिविवक्षयैवेदं द्वयशीतिस्थानकेऽधीतमिति भावनीय, यद्यपि जम्बूद्वीपेपञ्चषष्टिरेव मण्डलानां भवति तथापिजम्बूद्वीपादिकसूर्यचारविषयत्वाच्छेषाण्यपि जम्बूद्वीपेन विशेषितानीति । _ 'समणे' इत्यादि आषाढस्य शुक्लपक्षषष्ठया आरभ्य वशीत्यां रात्रिन्दिवेष्वतिक्रान्तेषु त्र्यशीतितमेवर्तमानेअश्वयुजः कृष्णत्रयोदशश्यामित्यर्थः,गर्भात-गर्भाशयाद्देवानंदाब्राह्मणीकुक्षित इत्यर्थः गर्भ-त्रिशलाभिधानक्षत्रियाकुक्षिं संहृतो-नीतो देवेन्द्रवचनकारिणा हरिणेगमेष्यभिधानदेवेनेति, इदंच सूत्रं यशीतिरात्रिन्दिवान्यधिकृत्य द्यशीतिस्थानकेऽधीयते त्र्यशीतितमंरात्रिन्दिवमाश्रित्य तुञ्चशीतितमस्थानके इति । महाहिमवंतस्से'त्यादि महाहिमवतोद्वितीयवर्षधरपर्वतस्य योजनशतद्वयोच्छ्रितस्य उवरिल्लाओ'त्ति उपरिमाच्चरमान्तात्सौगन्धिककाण्डस्याधस्तनश्चरमान्तो यशीतिर्योजनशतानि, कथं ? रत्नप्रभापृथिव्यां हि त्रीणि काण्डानि-खरकाण्डंपङ्ककाण्डमबहुलकाण्डं चेति, तत्र प्रथमं काण्डं षोडशविधं, तद्यथा-रत्नकाण्डं १ वज्रकाण्डं २ एवं वैडूर्य ३ लोहिताक्ष४ मसारगल्ल ५ हंसगर्भ६पुलक७ सौगन्धिक ८ ज्योतीरस ९ अञ्जन १० अञ्जनपुलक ११ रजत १२ जातरूप १३ अङ्क १४ स्फटिक १५ रिष्ठकाण्डं चेति १६, एतानि च प्रत्येक सहस्रप्रमाणानि ततश्च सौगन्धिककाण्डस्याष्टमत्वादशीतिशतानि द्वे च शते महाहिमवदुच्छ्रय इत्येवं यशीतिशतानि इति, एवं रुक्मिणोऽपि पञ्चमवर्षधरस्य वाच्यं, महाहिमवत्समानोच्छ्रयत्वात्तस्येति समवायः-८२ समाप्तः (समवायः-८३) मू. (१६२) समणे भगवं महावीरे बासीइराइंदिएहिं वीइकतेहिं तेयासीइमेराइंदिए वट्टमाणे गब्भाओ गन्भं साहरिए, सीयलस्स णं अरहओ तेसीई गणा तेसीई गणहरा होत्था। थेरे णं मंडियपुत्ते तेसीइंवासाइं सव्वाउयं पालइत्ता सिद्धे जावप्पहीणे । उसभेणं अरहा कोसलिए तेसीइं पुव्वसयसहस्साइंअगारमज्झे वसित्ता मुंडे भवित्ताणं जाव पव्वइए। भरहे णं राया चाउरंतचक्कवट्टी तेसीइं पुव्वसयसहस्साई अगारमझे वसित्ता जिणे जाए केवली सब्वन्नू सव्वभावदरिसी। वृ. अथव्यशीतितमस्थानके किमपिलिख्यते-इह शीतलजिनस्यत्र्यशीतिर्गणाःत्र्यशीतिगणधरा उक्ता आवश्यके त्वेकाशीतीरिति मतान्तरमिदमिति। तथा स्थविरो मण्डितपुत्रो-महावीरस्य षष्ठो गणधरः तस्य च त्र्यशीतिवर्षाणि सर्वायुः, कथं ?, त्रिपञ्चाशद्गृहस्थपर्याय चतुर्दश छद्मस्थपर्याये षोडश केवलित्वे इत्येवं त्र्यशीतिरिति। तथा 'कोसलिए'त्ति कोशलदेशेभवः कौशलिकः 'तेसीइंतिविंशति पूर्वलक्षाणि कुमारत्वे त्रिषष्टि राज्ये इत्येवं त्र्यशीति। तथा भरतश्चक्रवर्ती सप्तसप्तति पूर्वलक्षाणि कुमारत्वे षट् चक्रवर्त्तित्वे इत्येवं त्र्यशीति Page #112 -------------------------------------------------------------------------- ________________ समवायः-८३ १०९ मगारवसमध्युष्य जिनो जातः-राज्यावस्थस्यैव रागादिक्षयात्केवली-संपूर्णासहाय विशुद्धज्ञानादित्रययोगात् सर्वज्ञो विशेषवोधात् सर्वभावदर्शी सामान्यबोधात्ततः पूर्वलक्षं प्रव्रज्याग्रहणपूर्वक केवलित्वेन विहृत्य सिद्ध इति । समवायः-८३ समाप्तः (समवायः-८४) मू. (१६३) चउरासीइ निरयावाससयसहस्सा प० । उसभे णं अरहा कोसलिए चउरासीइं पुव्यसयसहस्साइं सव्वाउयं पालइत्ता सिद्धे बुद्ध जावप्पहीणे, एवं भरहो बाहुबली बंभी सुंदरी, सिजंसे णं अरहा चउरासीइं वाससयसहस्साई सव्वाउयं पालइत्ता सिद्धे जावप्पहीणे। तिविढे णं वासुदेवे चउरासीइं वाससयसहस्साइं सव्वाउयं पालइत्ता अप्पइट्ठाणे नरए नेरइयत्ताए उववन्नो। सक्कस्स णं देविंदस्स देवरन्नो चउरासीई सामाणियसाहस्सीओ प०, सव्वेविणं बाहिरया मंदरा चउरासीइं२ जोयणसहस्साइं उखु उच्चत्तेणं प०, सब्वेविणं अंजणगपव्वया चउरासीइं२ जोयणसहस्साई उद्धं उच्चत्तेणं पन्नत्ता। हरिवासरम्पवयासियाणं जीवाणं धनुपिट्ठा चउरासी जोयणसहस्साई सोलस जोयणाई चत्तारिय भागा जोयणस्स परिक्खेवेणं प०1 पंकबहुलस्स णं कण्डस्स उवरिल्लाओ चरमंताओ हेछिल्ले चरमंते एस णं चोरासीइ जोयणसयसहस्साइं अबाहाए अंतरे प० विवाहपन्नत्तीएणं भगवतीए चउरासीइं पयसहस्सा पदग्गेणं प० । चोरासीइनागकुमारावाससयसहस्सा प०, चोरासीइ पइन्नगसहस्साइं प०, चोरासीइ जोणिप्पमुहसयसहस्साप०, पुव्वाइयाणं सीसपहेलियापज्जवसाणाणं सट्ठाणट्टानंतराणं चोरासिए गुणकारे प०। उसभस्स णं अरहओ चउरासीइ समणसाहस्सीओ होत्था । सब्वेवि चउरासीइ विमाणावाससयसहस्सा सत्ताणउइंसहस्सा तेवीसंच विमाणा भवंतीति मक्खायं। दृ. चतुरशीतिस्थानके किमपि लिख्यते, चतुरशीतिर्नरकलक्षणायमुना विभागेन । ॥१॥ तीसा य ३ पन्नवीसा २० पनरस १५ दसेव ९ तिन्नि य ३ हवंति । पञ्चूणसयसहस्सं १ पंचेव ५ अनुत्तरा निरया ।। इति श्रेयांसः-एकादशस्तीर्थकरः एकविंशतिवर्षलक्षाणि कुमारत्वे तावन्त्येव प्रव्रज्यायां द्विचत्वारिंशद्राज्ये इत्येवं चतुरशीतिमायुः पालयित्वा सिद्धः, तथा 'तिविट्ठ'त्ति प्रथमवासुदेवः श्रेयांसजिनकालभावीति अप्रतिष्ठानो नरकः-सप्तमपृथिव्यां पञ्चानां मध्यम इति । तथा 'सामाणिय'त्ति समानर्द्धयः तथा 'वाहिरयं तिजम्बूद्वीपकमेरुव्यतिरिक्ताश्चत्वारो मन्दराश्चतुरशीति सहस्राणि प्रज्ञप्ताः ‘अंजणगपव्वयत्तिजम्बूद्वीपादष्टमे नन्दीश्वराभिधाने द्वीपे चक्रवालविष्कम्भमध्यभागे पूर्वादिषु दिक्षु चत्वारोऽजनरलमया अञ्जकपर्वताः । Page #113 -------------------------------------------------------------------------- ________________ ११० समवायाङ्गसूत्रम्-८४/१६३ 'हरियासे'त्यादि 'चत्तारि य भागा जोयणस्स'त्ति एकोनविंशतिर्भागाः इहार्थे गाथा - 'धनुपिट्ठकलचउक्कं चुलसीइसहस्स सोलसहिय'त्ति तथा पङ्कबहुलं काण्डं द्वितीयं तस्य च बाहल्यं चतुरशीति सहस्राणीति यथोक्तः सूत्रार्थ इति। तथा व्याख्याप्रज्ञप्त्यां-भगवत्यां चतुरशीतिः पदसहस्राणि पदाग्रेण-पदपरिमाणेन, इह च यत्रार्थोपलब्धिस्तत्पदं, मतान्तरेण तुअष्टादशपदसहस्रपरिमाणत्वादाचारस्य एतद्दिवगुणत्वाच्च शेषाङ्गानां व्याख्याप्रज्ञप्तिढे लक्षे अष्टाशीति सहस्राणि पदानां भवन्तीति। तथा चतुरशीतिर्नागकुमारावासलक्षाणि-चतुश्चत्वारिंशतोदक्षिणायां चत्वारिंशतश्चोत्तरायां भावादिति, चतुरशीतिर्योनयो-जीवोत्पत्तिस्थानानि ता एव प्रमुखानि-द्वाराणि योनिप्रमुखानि तेषां शतसहस्राणि-लक्षाणि योनिप्रमुखशतसहस्राणि प्रज्ञप्तानि, कथं ? ॥१॥ "पुढविदगअगणिमारुय एकेके सत्त जोणिलक्खाओ । वण पत्तेय अनंते दस चउदस जोणिलक्खाओ॥ ॥२ ॥ विगलिदिएसु दो दो चउरो चउरोय नारयसुरेसु। तिरिएसु होंति चउरो चोद्दसलक्खा उ मणुएसु ॥ इह चजीवोत्पत्तिस्थानानामसंख्येत्वेऽपिसमानवर्णगन्धरसस्पर्शानांतेषामेकत्वविवक्षणान्न यथोक्तयोनिसंख्याव्यभिचारो मन्तव्य इति, पुवाइयाण मित्यादि,पूर्वमादिर्येषांतानि पूर्वादिकानि तेषां शीर्षप्रहेलिका पर्यवसाने येषां तानि शीर्षप्रहेलिकापर्यवसानानि तेषा स्वस्थानात्पूर्वपूर्वस्थानादुत्तरोत्तरस्य संस्थानस्योत्पत्तिस्थानात् संख्याविशेषलक्षणात् गुणनीयादित्यर्थः 'स्थानान्तराणि' स्थानान्तराण्यपि अनन्तरस्थानान्यव्यहितसङ्खयाविशेषा गुणकारनिष्पन्ना येषु तानि स्वस्थानस्थानान्तराणि क्रमव्यवस्थितसङ्घयानविशेषा इत्यर्थः अथवा स्वस्थानानि चपूर्वस्थानानि स्थानान्तराणि च-अनन्तरस्थानानि स्वस्थानान्तराणिअथवा स्वस्थानात्-प्रथमस्थानात् पूर्वाङ्गलक्ष-णात्स्थानान्तराणि-विवक्षितस्थानानि स्वस्थानस्थानान्तराणितेषां चतुरशीत्या लक्षैरिति शेषः, गुणकारः-अभ्यासरासिः प्रज्ञप्तः। तथाहि-किल चतुरशीत्या वर्षलक्षैः पूर्वाङ्गं भवतीति स्वस्थानं, तदेव चतुरशीत्या लक्षैर्गुणित . पूर्वमुच्यते, तच्च स्थानान्तरमिति, एवं पूर्वं स्वस्थानं तदेव चतुरशीत्या लक्षैर्गुणितमनन्तरस्थानं त्रुटिताङ्गाभिधानं भवतीति, इह सङ्ग्रहगाथा । ॥१॥ 'पुचतुडियाडडाववहुहूय तह उप्पले य पउमे य। नलिणच्छिनिउर अउए नउए पउए य नायव्यो।। . ॥२॥ . चूलियसीसपहेलिय चोइस नामा उ अङ्गसंजुत्ता। अट्ठावीसं ठाणा चउणउयं होइ ठाणसयं॥ अभिलापश्चैषां-पूर्वाङ्गं पूर्वं त्रुटिताङ्गं त्रुटितमित्यादिरिति, 'चउरासिति'मित्यादि, चतुरशीतिसंख्यास्थानकविवरणलेख्यं,इह विभागोऽयं। ॥१॥ बत्तीस अट्ठवीसा बारट्ठ चउर सयसहस्साई। आरेण बंभलोगा विमाणसंखा भवे एसा ॥ ॥२॥ पञ्चास चत्त छच्चेव सहस्सा लंत सुक्क सहसारे । सय चउरोआणयपाणएसु तिण्णारणचुयओ। Page #114 -------------------------------------------------------------------------- ________________ समवायः-८४ १११ ॥३॥ एक्कारसुत्तरं हेहिमेसु सत्तुत्तरं च मज्झिमए। सयमेगं उवरिमए पञ्चेव अनुत्तरविमाणा ॥ इति भवंतीतिमख्खाय'तिएतानि विमानान्येवं भवन्ति इति-हेतोराख्यातानि भगवतासर्वज्ञत्वात् सत्यवादित्वाच्चेति ।। समवायः-८४ समाप्तः (समवायः-८५) यू. (१६४) आयारस्सणं भगवओ सचूलियागस्स पंचासीइ उद्देसणकाला प० । धायइसण्डस्स णं मंदरा पंचासीइजोयणसहस्साइंसव्वग्गेणं प० । रुयएणं मंडलियपव्वए पंचासीइ जोयणसहस्सां सव्वग्गेणं प० । नंदनवनस्स णं हेडिल्लाओ चरमंताओ सोगंधियस्स कंडस्स हेडिल्ले चरमंते एसणं पंचासीइ जोयणसयाई अबाहाए अंतरे प०। वृ. अथपञ्चाशीतिस्थानके किञ्चिल्लिख्यते, तत्राचारस्य-प्रथमाङ्गस्य नवाध्ययनात्मकप्रथमश्रुतस्कन्धरूपस्य ‘सचूलियागस्स' इति द्वितीये हि तस्य श्रुतस्कन्धे पञ्च चूलिकाः तासु च पञ्चमी निशीथाख्येह न गृह्यते भिन्नस्थानरूपत्वात्तस्याः, तासु च प्रथमद्वितीये सप्तसप्ताध्ययनामिके तृतीयचतुर्थावकैकाध्ययनामिके तदेवं सह चूलिकाभिर्वर्त्तत इति सचूलिकाकस्तस्य पञ्चाशीतिरुद्देशनकाला भवन्तीति, प्रत्यध्ययनं उद्देशनकालानामेतावत्संख्यत्वात्, तथाहि-प्रथमश्रुतस्कन्धे नवस्वध्ययनेषुक्रमेण सप्त७ षट् १३ चत्वार १७श्चत्वारः २१ षट् २७ पञ्च ३२ अष्ट ४० चत्वारः ४४ सप्त ५१ चेति, द्वितीयश्रतस्कन्धेत प्रथमचूलिकायां सप्तस्वध्ययनेषु क्रमेण एकादश ६२ त्रय ६५ स्रयः ८ चर्तुषु द्वौ द्वौ ७६ द्वितीयायां सप्तैकसराणि ८३ अध्ययनान्येवं तृतीयैकाध्ययनात्मिका ८४ एवं चतुर्थ्यपीति ८५ सर्वमीलने पञ्चाशीतिरिति। तथघातकीखण्डमन्दरौ सहस्रमवगाढौ चतुरशीतिसहस्राण्युच्छ्रिताविति पञ्चाशीतियोजनसहस्राणि सर्वाग्रेण भवतः, पुष्करार्द्धमन्दरावप्येवं, नवरं सूत्रे नाभिहितौ विचित्रत्वात्सूत्रगतेरिति, तथारुचको-रुचकाभिधानस्त्रयोदशद्वीपान्तर्गतः प्राकाराकृती रुचकद्वीपविभागकारितयास्थितः, अत एव मण्डलिकपर्वतो, मण्डलेन व्यवस्थितत्वात्, स च सहस्रमवगाढश्चतुरशीतिरुच्छ्रित इति पञ्चाशीतिः सहसाणि सर्वाग्रेणेति । तथा 'नन्दनवनस्य' मेरोः पञ्चयोजनशतोच्छ्रितायां प्रथममेखलायां व्यवस्थितस्याधस्त्याच्चरमान्तात् । ___ "सौगन्धिककाण्डस्य" रत्नप्रभापृथिव्याः खरकाण्डाभिधानप्रथमकाण्डस्यावान्तरकाण्डभूतस्याष्टमस्य सौगन्धिकाभिधानरलमयस्य गौगन्धिककाण्डस्याधस्त्यश्चरमान्तः पञ्चाशीतिर्योजनशतान्यन्तरमाश्रित्यभवति, कथम् ?, पञ्चशतानि मेरोः सम्बन्धीनि प्रत्येकंच सहस्रप्रमाणत्वादवान्तरकाण्डानामष्टमकाण्डमंशीतिशतानीति। समवायः-८५ समाप्तः , (समवायः-८६) मू. (१६५) सुविहिस्स णं पुप्फदन्तस्स अरहओ छलसीइ गणा छलसीइ गणहरा होत्था, Page #115 -------------------------------------------------------------------------- ________________ ११२ समवायाङ्गसूत्रम् - ८६/१६५ सुपासरस णं अरहओ छलसीई वाइसया होत्था, दोच्चाए णं पुढवी बहुमज्झदेस भागाओ दोच्चस्स घनोद हिस्स हेठ्ठिल्ले चरमंते एस णं छलसीइ जीयणसहस्साइं अबाहाए अंतरे प०। वृ. अथ षडशीतिस्थानके किमपि लिख्यते, तत्र सुविधेः- नवमजिनस्येह षडशीतिर्गणा गणधराश्चोक्ता आवश्यके तु अष्टाशीतिरिति मतान्तरमिदं । तथा द्वितीया पृथिवी-शर्करप्रभा, सा च बाहल्यतो द्वात्रिंशत्सहस्राधिकलक्षमाना तदर्द्ध षट्षष्टिः सहस्राणि धनोदधिश्च तदधोवर्त्ती द्वितीयापृथिवीसम्बन्धित्वात् द्वितीयो विंशति सहस्राणि बाहयत इति षडशीतिर्यथोक्तमन्तरं भवतीति । समवायः - ८६ समाप्तः समवायः-८७ मू. (१६६) मंदरस्स णं पव्वयस्स पुरच्छिमिल्लाओ चरमंताओ गोधुमस्स आवासपव्वयस्स पच्चमिच्छमिल्ले चरमंते एस णं सत्तासीइं जोयणसहस्साइं अबाहाए अंतरे प०, मंदरस्स णं पव्वयस्स दुक्खिणिल्लाओ चरमंताओ दगभासस्स आवासपव्वयस्स उत्तरिल्ले चरमंते एस णं सत्तासीई जोयण हस्साई अबाहाए अंतरे प, एवं मंदरस्स पच्चच्छिमिल्लाओ चरमंताओ संखस्सावा पुरच्छिमिल्ले चरमंते, एवं चेव मंदरस्स उत्तरिल्लाओ चरमंताओ दगसीमस्स आवासपव्वयस्स दाहिणिल्ले चरमंते एस णं सत्तासीई जोयणसहस्साइं अबाहाए अंतरे प० । छण्हं कम्पपगडीणं आइमउवरिल्लवज्जाणं सत्तासीई उत्तरपगडीओ प० । महाहिमवंतकूडस्सणं उवरिमंताओ सोगन्धियस्स कंडस्स हेट्टिले चरमंते एस णं सत्तासीइ जोयणसयाई अबाहाए अंतरे प०, एवं रुप्पिकूडस्सवि । वृ. अथ सप्ताशीतिस्थानके किञ्चिल्लिख्यते, 'मन्दरे' त्यादि, मेरोः पारौस्त्यान्तात् जम्बूद्वीपान्तः पञ्चचत्वारिंशत्सहस्राणि द्विचत्वारिंशच्च सहस्राणि लवणजलधिमवगाह्य गोस्तुभो वेलन्धरनागराजावासपर्वतः प्राच्यां दिशि भवति, एवं सूत्रोक्तमन्तरं भवतीति, एवमन्येषां त्रयाणामन्तरमवसेयमिति । तथा षण्णां कर्म्मप्रकृतीनामादिमोपरिमवर्णानां ज्ञानावरणान्तरायरहितानां दर्शनावरणवेदनीयमोहनीयायुष्कनामगोत्रसंज्ञितानामित्यर्थः सप्ताशीतिरुत्तरप्रकृतयः प्रज्ञप्ताः, कथं ?, दर्शनावरणादीनां षण्णां क्रमेण नव द्वे अष्टाविंशति चतस्रो द्विचत्वारिंशद्द्वे चेत्यतस्तासां मीलने सूत्रोक्तसंख्या स्यादिति । 'महाहिमवन्ते' त्यादि, महाहिमवति द्वितीयवर्षदरपर्वते अष्टौ सिद्धायतनकूटमहाहिमवत्कटादीनि कूटानि भवन्ति, तानि पञ्चशतोच्छ्रितानि, तत्र महाहिमवत्कूटस्य पञ्च शतानि द्वे शते महाहिमवद्वर्षधरोच्छ्रयस्य अशीतिश्च शतानि प्रत्येकं सहस्रमानानामष्टानां सौगन्धिककाण्डावसानानां रत्नप्रभाखरकाण्डावान्तरकाण्डानामित्येवं मीलिते सप्ताशीतिरन्तरं भवतीति । एवं 'रुप्पिकूडरसवि' त्ति रुक्मिणि पञ्चमवर्षधरे यद्द्वितीयं रुक्मिकूटामिधानं कूट तस्याप्यन्तरं महाहिमवत्कूटस्येव वाच्यं समानप्रमाणत्वाद्द्द्वयोरपीति । समवायः-८७ समाप्तः Page #116 -------------------------------------------------------------------------- ________________ समवायः - ८८ समवायः-८८ मू. (१६७) एगमेगस्स णं चंदिमसूरियस्स अट्ठासीइ अट्ठासीइ महग्गहा परिवारो प० । दिट्टिवायरसणं अट्ठासीइ सुत्ताइं प०, तं० उज्जुसुयं परिणयापरिणयं एवं अट्ठासिइ सुत्ताणि भाणियव्वाणि जहा नंदीए। मंदरस्स णं पव्वयस्स पुरच्छिमिल्लाओ चरमंताओ गोथुभस्स आवासपव्वयस्स पुरच्छिमिल्ले चरमंते एस णं अट्टासीइं जोयणसहस्साइं अबाहाए अंतरे प, एवं चउसुवि दिसासु नेयव्वं । बाहिराओ उत्तराओ णं कट्टाओ सूरिए पढमं छम्मासं अयमाणे चोयालीसइमे मंडलगते अट्टासीति इगसद्विभागे महत्तस्स दिवसखेत्तस्स निवुड्डेत्ता रयणिखेत्तस्स अभिनिवुढेत्ता सूरिए चारं चरइ, दक्खिणकट्ठाओ णं सूरिए दोच्चं छम्मासं अयमाणे चोयालीसतिमे मंडलगते अट्ठासीई इगसट्टिभागे मुहुत्तस्स रयणिखेत्तस्स निवुद्देत्ता दिवसखेत्तस्स अभिनिवुद्दित्ता गं सूरिए चारं चरइ वृ. अष्टाशीतिस्थानके किञ्चिद्विव्रियते, एकैकस्यासंख्यातानामपि प्रत्येकमित्यर्थः, चन्द्रमाश्च सूर्यश्च चन्द्रमः सूर्यं तस्य, चन्द्रसूर्ययुगलस्य इत्यर्थः, अष्टाशीतिर्महाग्रहाः, एते च यद्यपि चन्द्रस्यैव परिवारोऽन्यत्र श्रूयते तथापि सूर्यस्यापीन्द्रत्वादेत एव परिवारतयाऽवसेया इति । ११३ 'दिट्ठिवाए 'त्यादि, दृष्टिवादस्य द्वादशाङ्गस्य परिकर्म्मसूत्रपूर्वगतप्रथमानुयोगचूलिकाभेदेन पञ्चप्रकारस्य 'सुत्ताई' ति द्वितीयप्रकारभूतानि अष्टाशीर्तिभवन्ति 'जहा नंदीए त्ति अतिदेशतः सूत्राणि दर्शितानि तानि चाग्रे व्याख्यास्यामः । 'मंदरस्से' त्यादि, मेरोः पूर्वान्तात् जम्बूद्वीपस्य पञ्चचत्वारिंशद्योजनसहस्रमानात् जम्बूद्वीप:ताच्च द्विचत्वारिंशद्योजन सहस्रेषु गोस्तुभस्य व्यवस्थितत्वात् तस्य च सहस्रविष्कम्भत्वाद् यथोक्तः सूत्रार्थो भवतीति, अनेनैव क्रमेण दक्षिणादिदिग्व्यवस्थितान् दकावभासशंख- दकसीमाख्यान् वेलन्धरनागराजनिवा सपर्वतानाश्रित्य वाच्यमत एवाह एवं चउसुवि दिसासु नेयव्व' मिति । 'बाहिराओ ण' मित्यादि, बाह्यायाः सर्वाभ्यन्तरमण्डलरूपाया उत्तरस्याः काष्ठायाः क्वचित् 'बाहिराओ' त्ति न दृश्यते सूर्य प्रथमं षण्मासं दक्षिणायनलक्षणं दक्षिणायनादित्वात् संवत्सरस्य 'अयमाणे 'त्ति आयान्- आगच्छन् चतुश्चत्वारिंशत्तममण्डलगतोऽष्टाशीतिमेकषष्टिभागान्, 'दिवसखेत्तस्स' त्ति दिवसस्यैव 'निवुड्डेत्त' त्ति निवर्ध्य हापयित्वा 'रयणिखेत्तस्स' त्ति रजन्यास्तु अभिवर्ध्य 'सूरिए चारं चरइत्ति भ्राम्यतीति, इह च भावनैवं प्रतिमण्डलं दिनस्य मुहूर्तैकषष्टिभागद्वयहानेर्दक्षिणायनापेक्षया चतुश्चत्वारिंशत्तमे अष्टाशीतिर्भागा हीयन्ते, रात्रेस्तु त एव वर्द्धन्त्र इति द्विः सूर्यग्रहणं चेह दिनरात्र्याश्रितवाक्याद्वयभेदकल्पनया ततो न पुनरुक्तमवसेयं, इदं च सूत्रमष्टसप्ततिस्थानकसूत्रवद्भावनीयमिति, 'दक्खिणकट्टाओ' इति आदिसूत्रं पूर्वसूत्रवदवगन्तव्यं नवरमिह दिनवृद्धि रात्रिहानिश्च भावनीयेति । समवायः-८८ समाप्तः समवायः-८९ मू. (१६८) उसमे णं अरहा कोसलिए इमीसे ओसप्पिणीए ततियाए सुसमदूसमाए पच्छिमे भागे एगूणउए अद्धमासेहिं सेसेहिं कालगए जाव सव्वदुक्खप्पहीणे । 48 Page #117 -------------------------------------------------------------------------- ________________ समवायाङ्गसूत्रम्-८९/१६८ समणे भगवं महावीरे इमीसे ओसप्पिणीए चउत्थाए दूसमसुसमाए समाए पच्छिमे भागे एगूणनउइए अद्धमासेहिं सेसेहिं कालगए जाव सव्वदुक्खप्पहीणे । ११४ हरिसेणे णं राया चाउरंतचक्कवट्टी एगूणनउई वाससयाई महाराया होत्था, संतिस्स णं अरहओ एगूणनउई अज्जासाहस्सीओ उक्कोसिया अज्जियासंपया होत्था । वृ. अथैकोननवत्तिस्थानके किश्चिद्विचार्यते- 'तईयाए समाए'त्ति सुषमदुष्षमाभिधानाया एकोननवत्यामर्द्धमासेषुत्रिषु वर्षेषु अर्द्धनवसु च मासेषु सत्स्विति गम्यते, 'जाव' त्ति करणात् 'अन्तगडे सिद्धे बुद्धे मुत्ते' त्ति दृश्यं । हरिषेणचक्रवर्ती दशमस्तस्य च दश वर्षसहस्राणि सर्वायुस्तत्र च शतोनानि नव सहस्राणि राज्यं शेषाण्येकादश शतानि कुमारत्वमाण्डलिकत्वानगारत्वेषु अवसेयानि । इह शान्तिजिनस्यैकोननवतिरायिकासहस्राण्युक्तान्यावश्यके त्वेकषष्टि सहस्राणि शतानि च षडभिधीयन्त इति मतान्तरमेतदिति । समवायः-८९ समाप्तः समवायः-९० मू. (१६९) सीयले णं अरहा नउई धणूई उडुं उच्चत्तेणं होत्था, अजियस्स णं अरहओ नउई गणा नउई गहरा होत्था, एवं संतिस्सवि, सयंभुसणं वासुदेवस्स नउइवासाइं विजए होत्था, सव्वेसि णं वट्टवेयड्ढपव्वयाणं उवरिल्लाओ सिहरतलाओ सोगंधियकण्डस्स हेट्ठिल्ले चरमंते एस णं नउइजोयणसयाइं अबाहाए अंतरे प० । बृ. अथ नवतिस्थानके किञ्चिद् व्याख्यायते, तत्राजितनाथस्य शान्तिनाथस्य चेह नवतिर्गणा गणधराश्चोक्ताः आवश्यकेतुपञ्चनवतिरजितस्य षटत्रिंशत्तु शान्तेरुक्तास्तदिदमपि मतान्तरमिति तथा स्वयम्भूः तृतीयवासुदेवस्तस्य नवतिवर्षाणि विजयः पृथिवीसाधनव्यापारः । 'सव्वेसि ण'मित्यादि, सर्वेषा विंशतेरपि वर्तुलचैताढ्यानां शब्दापातिप्रभृतीनां योजनसहस्रोच्छ्रितत्वात् सौगन्धिककाण्डचरमान्तस्य चाष्टसु सहस्रेषु व्यवस्थितत्वात् नवसु सहस्रेषु नवतेः शतानां भावात् सूत्रोक्तमन्तरमनवद्यमिति । समवायः ९० समाप्तः मुनि दीपरत्नसागरेण संशोधिता सम्पादिता अभयदेवसूरि विरचिता समवायाङ्गे नवति समवायस्य टीका परिसमाप्ता । समवायः-९१ मू. (१७०) एकानउई परवेयावच्चकम्मपडिमाओ प०, कालोए णं समुद्दे एकानउई जोयणसयसहस्साइं सहियाइं परिक्खेवेणं प० । कुंथुस्स णं अरहओ एकानउई आहोहियसया होत्था । आउयगोयवज्जाणं छण्हं कम्मपगडीणं एकानउई उत्तरपगडीओ प० । वृ- अथैकनवतिस्थानके किञ्चिद्वितन्यते, तत्र परेषां - आत्मव्यतिरिक्तानां वैयावृत्यकम्र्माणि Page #118 -------------------------------------------------------------------------- ________________ समवायः - ९१ . ११५ भक्तपानादिभिरुपष्टम्भक्रियास्तद्विषयाः प्रतिमाः-अभिग्रहविशेषाः परवैयावृत्त्यकर्मप्रतिमाः, एतानि च प्रतिमात्वेनाभिहितानि क्वचिदपि नोपलब्धानि, केवलं विनयवैयावृत्त्यभेदाएते सन्ति, तथाहि-दर्शनगुणाधिकेषु सत्कारादिर्दशधा विनयः, आह च - ॥१॥ “सक्कार १ ड्भुट्ठाणे २ सम्माणे ३ आसणग्गहो ४ तहय । आसणअणुप्पयाणं ५ किइकम्मं ६ अञ्जलिगहो य७॥ ॥२॥ इंतस्सगुणच्छणया ८ ठियस्स तह पञ्जुवासणा भणिया ९। ___गच्छंताणुव्वयणं १० एसो सुस्सूसणाविणओ' ।। तत्र सत्कारो-वन्दनस्तवनादि १ अभ्युत्थानं-आसनत्यागः २ सन्मानो-वस्त्रादिपूजनं ३ आसनाभिग्रहः तिष्ठत एवासनानयनपूर्वकमुपविशतात्रेति भणनमिति ४ आसानुप्रदानं-आसनस्य स्थानात् स्थानान्तरसञ्चारणं ४ कृतिकमादीनि प्रकटानि, तथा तीर्थङ्करादीनां पञ्चदशानां पदानामनाशातनादिपदचतुष्टयगुणितत्वे षष्टिविधोऽनाशातनाविनयो भवति, तथाहि । ॥१॥तित्थयर १ धम्म २ आयरिय ३ वायग ४ थेरे ५ कुल ६ गणे ७ सङ्घ ८ । सम्भो इय ९ किरियाए १० मइनाणाई १५ य तहेव ॥ अत्र भावना-तीर्थकराणामनाशातना तीर्थकराशातना, तीर्थङ्करप्रज्ञप्तस्य धर्मस्य अनाशातनाविनयः, एवं सर्वत्र भावना कर्तव्या । ॥१॥ . “अणसायणा य भत्ती बहुमाणो तहय वण्णवाओ य। अरहंतमाइयाणं केवलनाणावसाणाणं ।। तथौपचारिकविनयः सप्तधा यदाह। ॥१॥ “अब्भासासण १ छंदाणुक्त्तणं २ कयपडिकिई तहय ३ । कारियनिमित्तकरणं ४ दुक्खत्तगवेसणा तहय॥ ॥२॥ तह देसकालजाणण सव्वत्थे तहय अणुमई भणिया ७। -उवयारिओ उविणओ एसो भणिओ समासेणं ॥ इति अभ्यासासनं-उपचरणीयस्यान्तिकेऽवस्थानं छन्दोऽनुवर्तनं-अभिप्रायानुवृत्तिः कृतप्रतिकृतिर्नाम-प्रसन्नाआचार्या सूत्रादि दास्यन्तिन नामनिऑरतिमन्यमानस्याहारदिदानं कारितनिमित्तकरणं-सम्यकशास्त्रपदमध्यापितस्य विशेषेण विनये वर्तनं तदर्थानुष्ठानं च, शेषाणि प्रसिद्धानि, तथा वैयावृत्यं दशधा, यदाह - ॥१॥ "आयरिय उवज्झाए थेरतवस्सी गिलाणसेहाणं। .. साहम्मिय कुलगणसंघयसङ्गयं तमिह कायव्वं ॥ तत्रप्रव्राजना १ दिगु२ द्देश ३ समुद्देश४ वाचना ५ चार्यविनयोभवति, तथौपचारिकविनयोऽभ्यासवृत्तादिसप्तधा, तथा वैयावृत्त्यं दशभेदादाचार्यस्यचपञ्चविधत्वात्तदेवं चतुर्दशधेत्येकनवतिर्विनयभेदा एते एव अभिग्रहविषयीभूताः प्रतिमा उच्यन्त इति । दर्श० १० अना०६० औप० ७ वैया०.१४॥ तथा 'कालोएण'तिकालोदः समुद्रः, सचैकनकतिर्लक्षाणिसाधिकानिपरिक्षेपेण, आधिक्यं च सप्तत्या सहैः षडभि शतैः पञ्चोत्तरैः सप्तदशभिधुनुःशतैः पञ्चदशोत्तरैः सप्ताशीत्या चाङ्गुलैः साधिकैरिति आहोहिय'त्ति नियतक्षेत्रविषयावधयः । Page #119 -------------------------------------------------------------------------- ________________ ११६ समवायाङ्गसूत्रम्-९१/१७० आयुर्गोत्रवजानां षण्णा'मिति ज्ञानावरणदर्शनावरणवेदनीयमोहनीयनामान्तरायाणां क्रमेण पञ्चनवद्यष्यविंशतिर्द्विचत्वारिंशत्पञ्चभेदानामिति । समवायः-९१ समाप्तः (समवायः-९२) मू. (१७१) बाणउई पडिमाओ पं०। थेरे णं इंदभूती बाणउइ वासाइंसव्वाउयं पालइत्ता सिद्धे बुद्धे । मंदरस्सणंपव्ययस्स बहुमज्झदेसभागाओगोथुभस्स आवासपव्वयस्सपञ्चच्छिमिल्लेचरमंते एस णं बाणउई जोयणसहस्साइंअबाहाए अंतरे प० एवं चउण्हपि आवासपव्ययाणं। वृ. अथ द्विनवतिस्थानके किमप्यभिधीयते, द्विनवति प्रतिमाः-अभिग्रहविशेषाः, ताश्च दशाश्रुतस्कन्धनिर्युक्तनुसारेण दर्श्यन्ते, तत्र किल पञ्च प्रतिमा उक्ताः, तद्यथा-समाधिप्रतिमा द्विविधा १ उपधानप्रतिमा २ विवेकप्रतिमा ३ प्रतिसंलीनताप्रतिमा ४ एकविहारप्रतिमा चेति ५ तत्र समाधिप्रतिमा द्विविधा श्रुतसमाधिप्रतिमा चारित्रसमाधिप्रतिमा च, दर्शनं ज्ञानान्तर्गतमिति न भिन्ना दर्शनप्रतिमा विवक्षिता, तत्र श्रुतसमाधिप्रतिमा द्विषष्टिभेदा, कथं ?, आचारे प्रथमे श्रुतस्कन्धे पञ्च द्वितीये सप्तत्रिंशत् स्थानाङ्गे षोडश व्यवहारे चतम्रइत्येता द्विषष्टिः, एताश्च चारित्रस्वभावा अपि विशिष्टश्रुतवतां भवन्तीति श्रुतप्रधानतया श्रुतसमाधिप्रतिमात्वेनोपदिष्टा इति सम्भावयामः, पञ्च सामायिकच्छेदोपस्थापनीयाधाश्चारित्रसमाधिप्रतिमाः, उपधानप्रतिमा द्विविधा भिक्षुश्रावकभेदात्, तत्र भिक्षुप्रतिमा मासाइसत्तंता' इत्यादिनाऽभिहितस्वरूपा द्वादशउपासकप्रतिमास्तु दंसणवय' इत्यादिनाऽभिहितस्वरूपाएकादशेति सर्वायोविंशतिर्विवेकप्रतिमा त्वेका क्रोधादेराभ्यन्तरस्य गणशरीरोपधिभक्तपानादेर्बाह्यस्य च विवेचनीयस्थानेकत्वेऽप्येकत्वविवक्षणादिति, प्रतिसंलीनताप्रतिमाऽप्येकैव इन्द्रियस्वरूपस्य पञ्चविधस्य नोइन्द्रियस्वभावस्य च योगकषायविविक्तशयनासनभेदतस्त्रिविधस्य प्रतिसंलीनताविषयस्य भेदेनाविवक्षणादिति, पञ्चम्येकविहारप्रतिमैकैव,नचेहसाभेदेन विवक्षिता, भिक्षुप्रतिमास्वन्त वितत्वादित्येवं द्विषष्टि पञ्च त्रयोविंशतिरेका एका च द्विनवतिस्ता भवन्तीति। स्थविर इन्द्रभूतिर्महावीरस्य प्रथमगणनायकः, सच गृहस्थपर्याये पञ्चाशतं वर्षाणि त्रिंशतं छद्मस्थपर्यायं द्वादश च केवलित्वं पालयित्वा सिद्ध इति सर्वाणि द्विनवतिरिति । _ 'मंदरस्से' त्यादि, भावार्थः, मेरुमध्यभागात् जम्बूद्वीपस्य पञ्चाशत्सहस्राणि ततो द्विचत्वारिंशत् सहनाण्यतिक्रम्य गोस्तुभपर्वत इति सूत्रोक्तमन्तरं भवतीति, एवं शेषाणामपि । समवायः-९२ समाप्तः (समवायः-९३) मू. (१७२) चंदप्पहस्सणं अरहओ तेणउई गणा तेणउई गणहरा होत्था, संतिस्स णं अरहओ तेणउई चउद्दसपुब्बिसया होत्था । तेणउईमंडलगते णं सूरिए अतिवट्टाणे निवट्टमाणे वा समं अहोरत्तं विसमं करेइ । वृ. अथ त्रिनवतिस्थानके किमपि वितन्यते, 'तेणउईमंडले'त्यादि, तत्र.अतिवर्तमानो Page #120 -------------------------------------------------------------------------- ________________ समवायः-९३ ११७ वा-सर्वबाह्यात् सर्वाभ्यन्तरं प्रति गच्छन् निवर्तमानो वा-सर्वाभ्यन्तरात् सर्वबाह्यं प्रति गच्छन् व्यत्ययो वा व्याख्येयः, सममहोरात्रं विषमं करोतीत्यर्थः, अहश्च रात्रिश्च अहोरात्रं तयोः समता तदा भवति यदा पञ्चदश पञ्चदश मुहूर्ता उभयोरपि भवन्ति, तत्र सर्वाभ्यन्तरमण्डले अष्टादशमुहूर्तमहर्भवति रात्रिश्च द्वादशमुहूर्ता, सर्वबाह्ये तु व्यत्ययः, तथा त्र्यशीत्यधिकमण्डलशते द्वौ द्वावेकषष्टिभागौ वर्द्धते हीयेतेच, यदा च दिनवृद्धिस्तदा रात्रिहानि रात्रिवृद्धौ च हिनहानिरिति, तत्र द्विनवतितमे मण्डले प्रतिमण्डलं मुहूर्तेकषष्टिभागद्वयवृध्या त्रयो मुहूर्ता एकेनैकषष्टिभागेनाधिकाः वर्द्धन्ते वा हीयन्तेवा, तेषुचद्वादशमुहूर्तेषु मध्ये क्षिप्तेषुअष्टादशभ्योऽपसारितेषु वा पञ्चदश मुहूर्त्ता उभयत्रैकेनैकषष्टिभागेनाधिका हीना वा भवन्तो द्विनवतितममण्डलस्याः समाहोरात्रता तस्यैव चान्ते विषमाहोरात्रता भवति, द्विनवतितमं मण्डलं चादित आरभ्य त्रिनवतितमं तत्र च मण्डले यथोक्तः सूत्रार्थ इति । समवायः-९३ समाप्तः (समवायः-९४) मू. (१७३) निसहनीलवंतियाओ णं जीवाओ चउनउइ जोयणसहस्साई एक्कं छप्पन्नं जोयणसयं दोन्नि य एगूणवीसइभागे जोयणस्स आयामेणं प० । अजियस्सणं अरहओ चउनउइ ओहिनाणिसया होत्था । वृ. अथ चतुर्नवतिस्थानके किश्चिद्विविच्यते, 'निसहे'त्यादि, इह पादोना संवादगाथा 'चउणउइसहस्साइंछप्पणहियं सयं कला दोय । जीवा निसहस्सेस" समवायः-९४ समाप्तः (समवायः-९५) मू. (१७४) सुपासस्स णं अरहओ पंचानउइ गणा पंचानउइ गणहरा होत्था। जम्बुद्दीवस्स णं दीवस्स चरमंताओ चउद्दिसिं लवणसमुदं पंचानउइ पंचानउइ जोयणसहस्साइं ओगाहित्ता चत्तारि महापायालकलसा प० तं०-वलयामुहे केऊए जूयए ईसरे लवणसमुद्दस्स उभओपासंपि पंचानउयं पंचानउयं पदेसाओ उव्वेहुस्सेहपरिहाणीए प० कुंथू णं अरहा पंचानउइ वाससहस्साई परमाउयं पालइत्ता सिद्धे बुद्धे जाव पहीणे। थेरे णं मोरियपुत्ते पंचानउइवासाइं सव्वाउयं पालइत्ता सिद्धे बुद्धे जावप्पहीणे । वृ. अथ पञ्चनवतिस्थानके किञ्चिल्लिख्यते, लवणसमुद्रस्योभयपार्श्वतोऽपि पञ्चनवति प्रदेशा उद्वेधोत्सेधपरिहान्या विषयेप्रज्ञप्ताः, अयमत्र भावार्थः-लवणसमुद्रमध्ये दशसाहनिकक्षेत्रस्य समधरणीतलापेक्षया सहमुद्वेधः उण्डत्वमित्यर्थः, तदनन्तरं पञ्चनवतिं प्रदेशानतिक्रम्योद्वेधस्य प्रदेशो हीयते, ततोऽपि पञ्चनवतिं प्रदेशान् गत्वा उद्वेधस्य प्रदेशः परिहीयते, एवं पञ्चनवतिर प्रदेशातिक्रमे प्रदेशमात्रस्य प्रदेशमात्रस्योद्वेधस्य हान्यापञ्चनवत्यां योजनसहेष्वतिक्रान्तेषसमुद्रतटप्रदेशेषुउद्वेधसहस्यापरि परिहानिर्भवतीत्यर्थः,समभूतलत्वं भवतीति, तथा समुद्रमध्यभागापेक्षया तत्तटस्य साहसिक उत्सेधो भवति, उत्सेधश्चोच्चत्वं,तत्र समधरणीतलरूपात्तत्तटात्पञ्चनवतिं प्रदेशानतिक्रम्य एकप्रदेशिकाउत्सेधस्य परिहानिर्भवति, ततोऽपि पञ्चनवतिं प्रदेशान् गत्वा Page #121 -------------------------------------------------------------------------- ________________ ११८ समवायाङ्गसूत्रम्-९५/१७४ प्रादेशिक्येवोत्सेधहानिर्भवति, एवं पञ्चनवतिपञ्चनवतिप्रदेशातिक्रमेण प्रादेशिक्यां प्रादेशिक्यां उत्सेधहान्यांपञ्चनवत्यांयोजनसहेष्वतिक्रान्तेषु सहमुद्रमध्यभागेसहनमपि उत्सेधस्य परिहीयते, एवं साहकिोत्सेधपरिहानौ साहकिोद्वेधता भवति 'लवणस्से'ति, अथवोद्वेधार्त योत्सेधपरिहानिस्तस्यांच पञ्चनवतिप्रदेशाः-प्रज्ञप्तास्तेष्वतिलचितेषु उत्सेधतःप्रदेशपरिहान्यामुद्वेधः प्रादेशिको भवतीति तथा कुन्थुनाथस्व-सप्तदशतीर्थकरस्य कुमारत्वमाण्डलिकत्वाचक्रवर्तित्वनगारत्वेषु प्रत्येकंत्रयोविंशतेवर्षसहस्राणामष्टिमवर्षशतानां च भावात्सर्वायुः पञ्चनवतिर्वर्षसहस्राणि भवन्तीति तथा मौर्यपुत्रो-महावीरस्य सप्तमगणधरस्तस्य पञ्चनवतिर्वर्षाणि सर्वायुः, कथं ?, गृहस्थत्वछद्मस्थत्वकेवलित्वेषु क्रमेण पञ्चषष्टिचतुर्दशषोडशानां वर्षाणां भावादिति । समवायः-९५ समाप्तः (समवायः-९६) मू. (१७५) एगमेगस्सणं रन्नो चाउरंतचक्कवट्टिस्स छन्नउई छनउई गामकोडीओ होत्था वायुकुमाराणं छन्नउइ भवणावाससयसहस्सा प०। ववहारिए णं दंडे छन्नउइ अङ्गुलाई अंगुलमाणेणं। __ एवं धणू नालिया जुगे अक्खे मुसलेवि हु। अभितरओ आइमुहुत्ते छन्नउइअंगुलछाए प० । वृ. अथ षन्नवतिस्थानके किमपि व्याख्यायते, वायुकुमाराणां षण्णवतिर्भवनलक्षाणि दक्षिणस्यां पञ्चाशत उत्तरस्यां च षट्चत्वारिंशतो भावादिति ‘ववहारिए'त्ति व्यावहारिको येन गव्यूतादि प्रमाणं चिन्त्यते, अव्यवाहारिकस्तु लघुः दी? वा भवत्युक्तप्रमाणात् दण्डो हि चतुः कर उक्त करश्चतुर्विशत्यङ्गुलः एवं चतुर्विशतौ चतुर्गुणितायां षण्णवति स्यादेवेति । ___ 'अब्भंतराओ' इत्यादिअभ्यन्तराद्, अभ्यन्तरमण्डलमाश्रित्येत्यर्थः, आदिमुहूत्तःषण्णवत्यकुलच्छायः प्रज्ञप्तः, अयमत्र भावार्थः-सर्वाभ्यन्तरमण्डले यत्र दिने सूर्यश्चरति तस्य दिनस्य प्रथमो मुहूर्तों द्वादशाङ्गुलमानंशङ्कुमाश्रित्य षण्णवत्यङ्गुलच्छायो भवति, तथाहि-तद्दिनमष्टादशमुहूर्तप्रमाणं भवतीति मुहूर्तोऽष्टादशभागो दिनस्य भवति, ततश्च छायागणितप्रक्रियया छेदेनाथदशलक्षणेन द्वादशाङ्गुलः शङ्कुर्गुण्यत इति, ततो द्वे शते षोडशोत्तरे भवतः २१६, तयोरीकृतयोरप्टोत्तरंशतं भवति १०८, ततश्च शकुप्रमाणे १२ ऽपनीतेषण्णवतिरडुलानलभ्यन्तेइति । समवायः-९६ समाप्तः (समवायः-९७) मू. (१७६) मंदरस्स णं पव्वयस्स पञ्चच्छिमिल्लाओ चरमंताओ गोधुभस्स णं आवासपब्बयस्सपञ्चच्छिमिल्ले चरमंते एसणं सत्ताणउइजोयणसहस्साइंअबाहाएअंतरेप एवं चउदिसिंपि अट्ठण्हं कम्पगडीणं सत्ताणउइ उत्तरपगडीओ प०। हरिसेणे णं राया चाउरंतचक्कवट्टी देसूणाई सत्ताणउइ वाससयाई अगारमझे वसित्ता मुंडे भवित्ता णं जाय पव्वइए। Page #122 -------------------------------------------------------------------------- ________________ समवायः - ९७ ११९ वृ.अथ सप्तनवतिस्थानकेकिञ्चिदभिधियते, 'मंदरे त्यादि, भावार्थोऽयं-मेरोः पश्चिमान्तात् जम्बूद्वीपान्तः पञ्चपञ्चाशत् सहस्राणि ततो द्विचत्वारिंशतो गोस्तुभ इति यथोक्तमेवान्तरमिति । हरिषेणो दशमचक्रवर्ती देशोनानि सप्तनवतिवर्षशतानि गृहमध्युषितस्त्रीणि चाधिकानि प्रव्रज्यां पालितवान दशवर्षसहनत्वात्तदायष्कस्येति । समवायः-९७ समाप्तः (समवायः-९८) मू. (१७७) नंदनवनस्सणं उवरिलाओ चरमंता पंडुयवनस्स हेडिल्ले चरते एसणंअट्ठानउइ जोयणसहस्साई अबाहाए अंतरे प० । मंदरस्सणं पव्वयस्स पच्चच्छिमिल्लाओ चरमंताओ गोथुमस्स आवासपव्वयस्सपुरच्छिमिल्ले चरमंते एसणं अट्ठानउइ जोयणसहस्साइंअबाहाए अतरे प० एवं चउदिसिंपि, दाहिणभरहस्स णं धनुप्पिटे अहानउइ जोयणसयाइं किंचूणाई आयामेणं प० । उत्तराओ कट्ठाओ सूरिए पढमंछम्मासं अयमाणे एगूणपन्नासतिमे मण्डलगते अट्ठानउइ एकसट्ठिभागे मुहुत्तस्स दिवसखेत्तस्स निवुड्ढेत्ता रयणिखेत्तस्स अभिनिवुडित्ता णं सूरिए चारं चरइ, दक्खिणाओणं कठ्ठाओ सूरिए दोघं छम्मासं अयमाणे एगणपन्नासइमे मंडलगते अट्ठाणउइ एकसट्ठिभाए मुहत्तस्स रयणिखित्तस्स निवुढेत्ता णं कठ्ठाओ सूरिए दोच्चं छम्मासं अयमाणे एगूणपन्नाइसमे मंडलगते अट्ठानउइ एकसहिभाए मुहत्तस्स रयणिखित्तस्स निवुद्देत्ता दिवसखेत्तस्स अभिनवुवित्ताणं सूरिए चारं चरइ । रेवईपढमजेडापज्जवसाणाणं एगूणवीसाए नक्खत्ताणं अट्ठानउइ ताराओतारग्गेणं प० । वृ.अथाष्टनवतिस्थानके किञ्चिदभिधीयते-'नंदनवणे'त्यादि, भावार्थोऽयं-नन्दनवनं मेरोः पञ्चयोजनशतोच्छ्रितप्रथममेखलाभावि पञ्चयोजनशतोच्छ्रितंतद्गतपञ्चयोजनशतोच्छ्रितकूटाष्टकस्य तद्ग्रहणेन ग्रहणात् तथा पण्डकवनंचमेरुशिखरव्यवस्थितं अतोनवनवत्यामेरोरुच्चैस्त्वस्य आये सहस्रे अपकृष्टे यथोक्तमन्तरं भवतीति । गोस्तुभसूत्रभूवार्थः पूर्ववन्नवरं गोस्तुभविष्कम्भसहस्रे क्षिप्ते यथोक्तमन्तरं भवतीति । 'वेयड्डस्सण'मित्यादियः केषुचित्पुस्तकेषु दृश्यते सोऽपपाठः, सम्यकपाठश्चायं-'दाहिणभरहड्डस्स गंधणुपिढे अट्ठानउइंजोयणसयाई किंचूणाई आयाणेणं पन्नत्ते' इति, यतोऽन्यत्रोक्तं । "नव चेव सहस्साई छावट्ठाई सयाई सत्त भवे । सविसेसे कला चेगा दाहिणभरहे धणुप्पिटुं ।। -वैताढ्यधनुःपृष्ठं त्वेवमुक्तमन्यत्र - ॥१॥ "दस चेव सहस्साइंसत्तेव सया हवंति तेयाला। धणुपिटुं वेयड्ढे कला य पन्नारस हवंति ।। 'उत्तराओण मित्यादि, भावार्थः पूर्वोक्तभावनानुसारेणावसेयः,नवरमिह 'एकतालीसइमे' इति केषुचित्पुस्तकेषुदृश्यते सोऽपपाठः, 'एगूणपञ्चासइमे'त्ति एकोनपञ्चाशतोद्विगुणत्वे अष्टनवतिर्भवति, द्वयगुणनं च प्रतिमण्डलं मुहूर्तेकषष्टिभागद्वयवृद्धेर्दिनस्य रात्रेर्वेति । 'रेवई त्यादि, रेवतिः प्रथमा येषां तानि रेवतिप्रथमानि तथा ज्येष्ठा पर्यवसाने येषां तानि Page #123 -------------------------------------------------------------------------- ________________ १२० ज्येष्ठापर्यवसानानि तानि च तानि चेति कर्म्मधारयः तेषामेकोनविंशतेर्नक्षत्राणामष्टनवतिस्तारास्तारापरिमाणेन प्रज्ञप्ताः, तथाहि - रेवतिनक्षत्रं द्वात्रिंशत्तारं ३२ अश्विनि त्रितारं ३५ भरणी ३८ कृत्तिका षट्तारं ४४ रोहिणी पञ्चतारं ४९ मृगशिरस्त्रितारं ५२ आर्द्रा एकतारं ५३ पुनर्वसुः पञ्चतारं ५८ पुष्यस्त्रितारं ६१ अश्लेषा षट्तारं ६७ मघा सप्ततारं ७४ पूर्वाफाल्गुनी द्वितारं ७६ उत्तरााल्गुनी द्वितारं ७८ हस्तः पञ्चतारं ८३ चित्रा एकतारं ८४ स्वातिरेकतारं ८५ विशाखा पञ्चतारं ९० अनुराधा चतुस्तारं ९४ ज्येष्ठा त्रितारमित्येवं ७९ सर्वतारामीलने यथोक्तं ताराग्रमेकोनं ग्रन्थान्ताराभिप्रायेण भवति, अधिकृतग्रन्थाभिप्रायेण त्वेषामेकतरस्य एकताराधिकत्वं सम्भाव्यते ततो यथोक्ता तत्संख्या भवतीति । समवाय: - ९८ समाप्तः समवाय: ९९ मू. (१७८) मंदरे णं पव्वए नवनउर्इ जोयणसहस्साइं उड्डुं उच्चत्तेणं प०, नंदनवनस्स णं पुरच्छिमिल्लाओ चरमंताओ पञ्चच्छिमिल्ले चरमंते एस णं नवनउइ जोयणसयाई अबाहाए अंतरे प०, एवं दक्खिणिल्लाओ चरमंताओ उत्तरिल्ले चरमंते एस णं नवनउइ जोयणसयाई अबाहाए अंतरे प० । समवायाङ्गसूत्रम्-९८/१७७ उत्तरे पढमे सूरियमंडले नवनउइजोयणसहस्साई साइरेगाई आयामविक्खंभेणं प०, दोघे सूरिंडले नवनउइ जोयणसहस्साइं साहियाइं आयामविक्खंभेणं प०, तइए सूरियमंडले नवनउड् जोयणसहस्साई साहियाई आयामविक्खंभेणं प० । इसे रणप्पा पुढवीए अंजणस्स कंडस्स हेडिल्लाओ चरमंताओ वाणमंतरभोजविहाराणं उवरिमंते एस णं नवनउइ जोयणसयाई अबाहाए अंतरे प० । वृ. अथ नवनवतिस्थानके किमपि लिख्यते- 'नंदनवणे' त्यादि, अस्य भावार्थः - मेरुविष्कम्भो मूले दश सहस्राणि, नन्दनवनस्थाने तु नवनवतिर्योजनशतानि चतुःपञ्चाशच्च योजनानि षट् योजनै-कादशभागा बाह्यो गिरिविष्कम्भो नन्दनवनाभ्यन्तरस्तु मेरुविष्कम्भ एकोननवति शतानि चतुःपञ्चाशदधिकानि षट् चैकादशभागास्तथा पञ्च शतानि नन्दनवनविष्कम्भः, तदेवमभ्यन्तरगिरिविष्कम्भो द्विगुणनन्दनवनविष्कम्भश्च मिलितो यथोक्तमन्तरं प्रायो भवति । 'पढमसूरियमंडले 'त्ति, इह जम्बूद्वीपप्रमाणस्याशीत्युत्तरशते द्विगुणिते अपहृते यो राशि स प्रथममण्डलस्यायामविष्कम्भः, स च नवनवति सहस्राणि षट् च शतानि चत्वारिंशदधिकानि, द्वितीयं तु नवनवति सहस्राणि षट् शतानि पञ्चचत्वारिंशच्च योजनानि योजनस्य च पञ्चत्रिंशदेकषष्टिभागाः, कथं ?, मण्डलस्य मण्डलस्य चान्तरं द्वे द्वे योजने, सूर्यविमानविष्कम्भश्चाष्टचत्वारिंशदेकषष्टिभागाः, एतदद्विगुणितं पञ्च योजनानि पञ्चत्रिंशदेकषष्टिभागाश्चेति जातमेतच्च पूर्वमण्डलविष्कम्भे क्षिप्तं जातमुक्तप्रमाणमिति, तृतीयमण्डलविष्कम्भोऽप्येवमेवावसेयः, स च नवनवति सहस्राणि षट् शतानि एकपञ्चाशत् योजनानि नवैकषष्टिभागाश्चेति । 'इमीसे ण' मित्यादि, भावार्थोऽयं अञ्जनकाण्डं दशमं तत्र च रत्नप्रभोपरिमान्ताच्छतं शतानां भवति, प्रथमकाण्डे प्रथमशते च व्यन्तरनगराणि सन्तीति तस्मिन्नपसारिते नवनवतिशतान्यन्तरं सूत्रोक्तं भवतीति । समवायः - ९९ समाप्तः Page #124 -------------------------------------------------------------------------- ________________ समवायः - १०० समवाय:- १०० मू. (१७९) दसदसमिया णं भिक्खुपडिमा एगेणं राइंदियसतेणं अद्धछट्टेहिं भिक्खासतेहिं अहासुतं जाव आराहियावि भवइ । सयभसया नक्खत्ते एक्कसयतारे प० । सुविही पुप्फदंते णं अरहो एगं धणूसयं उहुं उच्चत्तेणं होत्था, पासे णं अरहा पुरिसादानीए एक्कं वाससयं सव्वाउयं पालइत्ता सिद्धे जावप्पहीणे, एवं थेरेवि अजसुहम्मे । १२१ सव्वेविणं दीहवेयढपव्वया एगमेगं गाउयसयं उङ्कं उच्चत्तेणं प०, सव्वेविणं चुल्लिहिमवंतसिहरीवासहरपव्वया एगमेगं जोयणसयं उड्डुं उच्चत्तेणं प०, एगमेगं गाउयसयं उब्वेहेणं प०, सव्वेऽवि णं कंचणगपव्वया एगमेगे जोयणसयं उड्डुं उच्चत्तेणं प०, एगमेवं गाउयसयं उव्वेहेणं प०, एगमेगं जोयणसयं मूले विक्खंभेणं प० । वृ. अथ शतास्थानके किश्चिल्लिख्यते, तत्र दश दशमानि दिशानि यस्यां सा दशदशमिका, या हि दिनानां दश दशकानि भवन्ति, दश दशमदिनानि शतंच दिनानामत उच्यते एकेन रात्रिदिवस ० शतेनेति, यस्यां च प्रथमे दशके प्रतिदिनमेकैका भिक्षा द्वितीये द्वे द्वे एवं यावद्दशमे दश दशेत्येवं सर्वभिक्षासङ्कलने सूत्रोक्तसंख्या भवत्येव इति । पार्श्वनाथस्त्रिंशद्वर्षाणि कुमारत्वं सप्ततिं चानगारत्वमित्येवं शतमायुः पालयित्वा सिद्धः, एवं 'थेरेवि अज्जसुहमे 'त्ति आर्यसुधम्र्म्मो महावीरस्य पञ्चमो गणधरः सोऽपि वर्षशतं सर्वायुः पालयित्वा सिद्धस्तथा च तस्यागारवासः पञ्चाशद्वर्षाणि छद्मरथपर्यायो द्विचत्वारिंशत्केवलिपयायोऽष्टौ भवति चैतद्राशित्रयमीलने वर्षशतमिति । वैताढ्यादिषूच्चत्वचतुर्थांशः उद्वेधः काञ्चनका उत्तरकुरुषु देवकुरुषु क्रमव्यवस्थितानां पञ्चानां महाह्रदानामुभयतो दश दश व्यवस्थितास्ते च जम्बूद्वीपे शतद्वयसंख्याः समवसेया इति समवाय: १०० समाप्त मुनिदीपरत्नसागरेण संशोधिता सम्पादित । अभयदेवसूरि विरचिता समवायाङ्गे शत समवायस्य टीका परिसमाप्ता । प्रकिर्णकाः समवायाः मू. (१८०) चंदप्पभे णं अरहा दिवडुं धणुसयं उडं उच्चत्तेणं होत्था, आरणे कप्पे दिवई विमाणावाससय प०, एवं अच्चुएवि १५० । वृ. अथैकोत्तरस्थानवृध्या सूत्ररचनां परित्यज्य पञ्चाशच्छतादिवध्या तां कुर्व्वन्नाह'चंदप्पहे 'त्यादि । मू. (१८१) सुपासे णं अरहा दो धणुसया उडुं उच्चत्तेणं होत्था । सव्वेविं णं महाहिमवंत रुप्पीवासहरपव्वया दोदो जोयणसयाई उड्डुं उच्चत्तेणं प०, दो दो गाउयसयाइं उब्वेहेणं प० । जम्बुद्दीवे णं दीवे दो कंचणपव्वयसया प० । वृ. सुगमं सर्वमाद्वादशाङ्गगणिपिटकसूत्रात् । मू. (१८२) पउमप्पभे णं अरहा अड्डाइज्जाई धणुसवाई उड्डुं उच्चत्तेणं होत्था । Page #125 -------------------------------------------------------------------------- ________________ १२२ समवायाङ्गसूत्रम्-१८२ असुरकुमाराणं देवाणं पासायवडिंसगा अड्डाइजाई जोयणसयाइं उठें उच्चत्तेणं प० । त. नवरं 'पासायवडिंसय'त्ति अक्तंसकाः-शेखरकाः कर्णपूराणि वा अवतंसका इव अवतंसकाः प्रधाना इत्यर्थः प्रासादाश्च ते अवतंसकाः प्रसादानांवामध्ये अवतंसकाः प्रासादावतंसका। मू. (१८३) सुमई णं अरहा तिन्नि धणुसयाई उद्धं उच्चत्तेणं होत्था, अरिहनेमीणं अरहा तिन्नि वाससयाई कुमारवासमझे वसित्ता मुंडे भवित्ता जाव पव्वइए, वेमाणियाणं देवाणं विमाणपागारा तिन्नि तिन्नि जोयणसयाई उडे उच्चत्तेणं प०, समणस्स भगवओ महावीरस्स तिनिसयाणिचोद्दसपुब्बीणं होत्था, पंचधणुसइयस्सणं अंतिमसारीरियस्ससिद्धिगयस्ससातिरेगाणि तिन्नि धणुसयाणि जीवप्पदेसोगाहणा प०। मू. (१८४) पासस्स णं अरहओ पुरिसादानीयस्स अद्भुट्ठसयाइं चोद्दसपुवीणं संपया होत्था, अभिनंदणे णं अरहा अधुट्ठाइं धनुसयाइं उर्ल्ड उच्चत्तेणं होत्या। वृ. तथा 'पंचधणुस्सइयस्स ण'मित्यादि, पञ्चधनुःशतप्रमाणस्य ‘अंतिसारीरियस्स'त्ति चरमशरीरसय सिद्धिगतस्य सातिरेकाणि त्रीणि शतानि धनुषां जीवप्रदेशावगाहना प्रज्ञप्ता, यतोऽसौ शैलेशीकरणसमये शरीररन्ध्रपूरणेन देहत्रिभागं विमुच्य धनप्रदेशो भूत्वा देहत्रिभागद्वयावगाहनः सिद्धिमुपगच्छति, सातिरेकत्वं चैवं। . ॥१॥ “तिनि सया तेत्तीसा धणुत्तिभागो यहोइ बोद्धव्यो । एसा खलु सिद्धाणं उक्कोसोगाहणा भणिय॥त्ति मू. (१८५) संभवे णं अरहा चत्तारि धणुसयाइं उडं उच्चत्तेणं होत्था । सव्वेवि णं निसढनीलवंता वासहरपव्वया चत्तारि चत्तारि जोयमसयाई उद्धं उच्चत्तेणं चत्तारि चत्तारि गाउयसयाइं उब्वेहेणं प०, सव्वेविणंवक्खारपव्ययानिसढनीलवंतवासहरपब्वयए णं चत्तारि चत्तारि जोयणसयाई उद्धं उच्चत्तेणं चत्तारि चत्तारि गाउयसयाई उव्वेहेणं य० । आणयपाणएसु दोसु कप्पेसु चत्तारि विमाणसया प० । समणस्स णं भगवओ महावीरस्स चत्तारि सया वाईणं सदेवमणुयासुरंभि लोगमि वाए अपराजियाणं उक्कोसिया वाइसंपया होत्था । वृ. 'सव्वेऽविणं वक्खारपव्वए'त्यादि, वक्षस्कारपर्वता एकक्षेत्रप्रतिबद्धा विंशतिस्तेच वर्षधराः तेच चतुः चतुः शतोच्चाः । __ मू. (१८६) अजिते णं अरहा अद्धपंचमाइंधणुसयाई उद्धं उच्चत्तेणं होत्था, सगरे णं राया चाउरंतचक्कवट्टी अद्धपंचमाइंधणुसयाई उद्धं उच्चत्तेणं होत्था। मू. (१८७) सव्वेविणं वक्खारपव्वया सीआ सीओआओ महानईओ मंदरपव्वयंतेणं पंच पंच जोयणसयाइं उड़े उच्चत्तेणं पंच पंच गाउयसयाइंउव्वेहेणं प०, सव्वेविणं वासहरकूडा पंच पंच जोयणसयाइं उद्धं उच्चत्तेणं होता मूले पंच पंच जोयणसयाई विक्खंभेणं प० । उसभेणं अरहा कोसलिए पंचधणुसयाइंउटुंउच्चत्तेणं होत्था, भरहेणंराया चाउरंतचक्कवट्टी पंचधणुसयाइं उड्ढे उच्चत्तेणं होत्था। सोमनसगंधमादणविजुप्पभमालवंताणं वक्खारपव्ययाणं मंदरपव्वयंतेणं पंच २ जोयणसयाई उद्धं उच्चत्तेणं पंच पंच गाउयसयाइं उव्वेहेणं प०, सव्वेवि णं वस्खारपव्वयकूडा Page #126 -------------------------------------------------------------------------- ________________ समवायः - प्रकीर्णकाः १२३ हरिहरिसहकूडवजापंच पंचजोयणसयाइंउदउच्चत्तेणं मूले पंचपंच जोयणसयाइंआयामविक्खंभेणं प०, सव्वेविणं नंदनकूडाबलकूडवजा पंच पंच जोयणसयाइंउडे उच्चत्तेणं मूले पंच पंच जोयणसयाई आयाममविक्खंभेणं प०। सोहम्मीसाणेसु कप्पेसु विमाणा पंच २ जोयणसयाइं उद्धं उच्चत्तेणं प० । वृ. सव्वेविणं वक्खारेत्यादि शीतादिनदीप्रत्यासत्तौ मेरुप्रत्यासत्तौ च पञ्चशतोचा इति, तथा 'सब्वेविणं वासे'त्यादि, तत्र वर्षधरकूटानि शतद्वयमशीत्यधिकं, कथं ? | ॥१॥ “लहुहिमवं हिमवं निसढे एक्कारस अट्ट नव य कूडाइं। नीलाइसु तिसुनवगं अडेक्कारस जहासंखं ॥ एतेषां च पञ्चगुणत्वात, वक्षस्कारकूटानि त्वशीत्यधिकचतुःशतीसंख्यानि कथं ? । ॥१॥ “विजुपहमालवंते नव नव सेसेसु सत्त सत्तेव । सोलस वक्खारेसुंचउरो चउरो य कूडाई"॥ एतेषांपञ्चगुणत्वात्, पञ्चगुणत्वंचजम्बूद्वीपादिमेरूपलक्षितक्षेत्राणांपञ्चत्वात्, सर्वाण्येतानि पञ्चशतोच्छ्रितानि, एवं मानुषोत्तरादिष्वपि, वैताढ्यकूटानि तु सक्रोशषडयोजनोच्छ्रयाणि, वर्षकूटानि तु ऋषभकूटादीन्यष्टयोजनोच्छ्रितानीति, हरिकूटहरिसहकूटवर्जनं त्विह तयोः सहोच्छ्रयत्वाद, आह च॥१॥ “विज्जुप्पभहरिकूडो हरिस्सहो मालवंतवक्खारे। नंदनवनबलकूडो उव्विद्धा जोयणसहस्सं"। मू. (१८८) सणंकुमारमाहिदेसु कप्पेसु विमाणा छजोयणसयाइं उड़े उच्चत्तेणं प० । चुल्लहिमवंतकूडस्सउवरिल्लाओचरमंताओ चुल्लहिमवंतस्सवासहरपब्वयस्ससमधरणितले एस णं छ जोयणसयाइं अबाहाए अंतरे प०, एवं सिहरीकूडस्सवि। पासस्स णं आहओ छ सया वाईणं सदेवमणुयासुरे लोए वाए अपराजियाणं उक्कोसिया वाईसंपया होत्था। अभिचंदे णं कुलगरे छ धणुसयाई उई उच्चत्तेणं होत्था। वासुपुज्जे णं अरहा छहिं पुरिससएहिं सद्धिं मुंडे भवित्ता अगाराओ अनगारियं पव्वइए। वृ-'चुल्लहिमवंतकूडस्से'त्यादि, इह भावार्थोहिमवान् योजनशतोच्छ्रितस्ततकूटंच पञ्चशतोच्छ्रितं इति सूत्रोक्तमन्तरं भवतीति, 'अभिचंदे णं कुलकरे'त्ति अभिचन्द्रः कुलकरोऽस्यामवसर्पिण्यां सप्तानां कुलकराणां चतुर्थः, तस्योच्छ्रयः षट् धनुःशतानि पञ्चाशदधिकानि । मू. (१८९) बंभलंतएसु कप्पेसु विमाणा सत्त सत्त जोयणसयाई उद्धं उच्चत्तेणं प० । समणस्सणं भगवओ महावीरस्स सत्त जिणसया होत्था, समणस्स भगवओ महावीरस्स सत्त वेउब्वियसया होत्था, अरिट्टनेमीणं रहा सत्त वाससयाइंदेसूणाई केवलपरियागंपाउणित्ता सिद्धे बुद्धे जावप्पहीणे। महाहिमचंतकूडस्स णं उवरिल्लाओ चरमंताओ महाहिमवंतस्स वासहरपव्वयस्स समधरणितले एस णं सत्त जोयणसयाई अबाहाए अंतरे प०, एवं रुप्पिकूडस्सवि। वृ. श्रमणस्य भगवतो महावीरस्य सप्त जिनशतानि केवलिशतानीत्यर्थः, तथा श्रमणस्य भगवतो महावीरस्य सप्त वैक्रियशतानि वैक्रियलब्धिमत्साधुशतानीत्यर्थः, 'अरिडे' त्यादि, Page #127 -------------------------------------------------------------------------- ________________ १२४ समवायाङ्गसूत्रम्-१८९ 'देसूणाईति चतुःपञ्चाशतोदिनानामूनानि, तप्रमाणत्वात्छद्मस्थकालस्येति, महाहिमवंते त्यादौ भावार्थोऽयं-महाहिमवान् योजनशतद्वयोच्छ्रितस्तत्कूटं च पञ्चशतोच्छ्रितमिति सूत्रोक्तमन्तरं भवतीति। मू. (१९०) महासुक्कसहस्सारेसुदोसु कप्पेसु विमाणा अट्ट जोयणसयाइंउटुंउच्चत्तेणं प० इमीसे करयणप्पभाए पुढवीए पढमे कंडे अहसुजोयणसएसुवाणमंतरभोजविहाराप० समणस्स णं भगवओ महावीरस्स अट्टसया अनुत्तरोववाइयाणं देवाणं गइकल्लाणाणं ठिइकल्लाणाणं आगमेसिभदाणं उक्कोसिया अनुत्तरोववाइयसंपया होत्था। इमीसे णं रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ अट्ठहिं जोयणसएहिं सूरिए चारं चरति। अरहओ णं अरिहनेमिस्स अट्ठ सयाइं वाईणं सदेवमणुयासुरंभि लोगंमि वाए अपराजियाणं उक्कोसिया वाइसंपया होत्था । वृ. 'इमीसे ण मित्यादि, प्रथमं काण्डं खरकाण्ड खरकाण्डस्य षोडशविभागस्य प्रथमविभागरूपं रत्नकाण्ड, तत्र योजनसहनप्रमाणे अध उपरि च योजनशतद्वयं विमुच्यान्येष्वष्टसु योजनशतेष वनेषु भवा वानास्तेच ते व्यन्तराश्च तेषां सम्बन्धिनः भूमिविकारत्वादभौमेयकास्ते च ते विहरन्ति-क्रिडन्ति तेष्विति विहाराश्च-नगराणि वानव्यन्तरभौमेयकविहारा इति । _ 'अट्ठ सय'त्ति अष्ट शतानि, केषामित्याह-'अनुत्तरोववाइयाणं देवाणंति देवेषूत्पत्स्यमानत्वात् देवा द्रव्यदेवा इत्यर्थः तेषां गति-देवगतिलक्षणा कल्याणं येषां ते गतिकल्याणास्तेषामेवं स्थिति-त्रयशिंत्सागरोपमलक्षका कल्याणं येषां ते तथा तेषां, तथा ततश्चयुतानामागमिष्यद्आगामि भद्र-कल्याणं निर्वाणगमनलक्षणं येषां ते आगमिष्यद्भद्राः तेषां, किमित्याह'उक्कोसिए'त्यादि। मू. (१९१) आणयपाणयआरणअचुएसु कप्पेसु विमाणा नव नव जोयणसयाइं उड़े उच्चत्तेणं प०/ निसढकूडस्स णं उवरिल्लाओ सिहरतलाओ निसढस्स वासहरपव्वयस्स समे धरणितले एसणं नव जोयणसयाई अबाहाए अंतरेप०, एवं नीलवंतकुडस्सवि। विमलवाहणे णं कुलगरे णं नव धणुसयाइं उडं उच्चत्तेणं होत्था । इमीसेणं रयणप्पभाए बहुसमरमणिजाओ भूमिभागाओ नवहिं जोयणसएहिं सब्बुवरिमे तारारूवेचारंचरइ, निसढस्स गंवासहरपव्वयस्स उवरिल्लाओसिहरतलाओइमीसे करयणप्पभाए पुढवीए पढमस्स कंडस्स बहुमज्झदेसभाए एस णं नव जोयणसयाई अबाहाए अंतरे प०, एवं नीलवंतस्सवि। वृ. 'निसहकूडस्स ण'मित्यादि, इहायं भावः-निषधकूटं पञ्चशतोच्छ्रितं निषधश्च चतुःशतोच्छ्रित इति यथोक्तमन्तरं भवतीति । मू. (१९२) सव्वेविणं गेवेचविमाणे दस दस जोयणसयाइं उड़े उच्चत्तेणं प० । सब्वेविणं जमगपव्वया दस दस जोयणसयाइं उखु उच्चत्तेणं प० दस दस गाउयसयाई उब्वेहेणंप० मूले दस दस जोयणसयाइंआयामविक्खंभेणंप०, एवं वित्तविचित्तकूडाविभाणियव्वा, सव्वेविणं वट्टवेयपव्वया दस दस जोयणसयाइंउडंउच्चत्तेणंप० दस दस गाउयसयाई उव्वेहेणं Page #128 -------------------------------------------------------------------------- ________________ समवायः - प्रकीर्णकाः १२५ प० मूले दस दस जोयणसयाई विक्खंमेणं प०, सब्वस्थ समा पल्लगसंठाणसंठियाप०, सब्वेवि णहरिहरिस्सहकूडा वक्खारकूडवजा दस दसजोयणसयाइंउड्डंउच्चत्तेणं प०, मूले दसजोयणसयाई विक्खंभेणं, एवं बलकूडावि नंदनकूडवजा । अरहाविअरिहनेमी दस वाससयाइंसवाउयंपालइत्ता सिद्धे बुद्धे जावसव्वदुक्खप्पहीणे, पासस्सणं अरहओ दस सयाइंजिणाणं होत्था, पासस्सणं अरहओ दस अन्तेवासीसयाई कालगयाइं जाव सब्बदुक्खप्पहीणाई। पउमद्दहपुंडरीयद्दहा य दस दस जोयणसयाइं आयामेणं प० । वृ. 'सव्वेविणं जमगे'त्यादि, उत्तरकुरुषु नीलवद्वर्षधरस्य-उत्तरतः शीताया महानद्या उभयोः कूलयोद्वौं यमकाभिधानौ पर्वतौ स्तः, ते च पञ्चस्वप्युत्तरकुरुषु द्वयोर्द्वयोर्भावाद्दश, एवं 'चित्तविचित्तकूडावित्तिपञ्चसु देवकुरुषु यमकवत्तत्सद्भावात्पञ्चचित्रकूटाः पञ्च विचित्रकूटा इति, सब्वेविण' मित्यादि, सर्वेऽपिवृत्ता वैतात्या विंशतिशब्दापात्यादयः, 'सब्वेविणंहरी'त्यादि, हरिकूटं विद्युत्प्रभाभिधाने गजदन्ताकारवक्षस्कारपर्वते हरिसहकूटं तु माल्यवद्वक्षस्कारे, तानि च पञ्चस्वपि मन्दरेषु भावात् पञ्च पञ्च भवन्ति सहोच्छ्रितानि च, 'चक्खारकूडवञ्ज'त्ति शेषवक्षस्कारकूटेष्वेवमुच्चत्वं नास्त्येतेष्वेवास्तीत्यर्थः, एवं 'बलकूडावित्तिपञ्चसुमन्दरेषु पञ्च नन्दनवनानि तेषु प्रत्येकमैशान्या दिशि बलकूटाभिधानं कूटमस्ति, ततः पञ्च, तानि सहोच्छ्रितानि च, 'नन्दनकूडवज्जत्तिशेषाणि नन्दनवनेषुप्रत्येक पूर्वादिदिगविदिग्व्यवस्थितानि चत्वारिंशत्संख्यानि नन्दनकूटानि वर्जयित्वा, तानि साहनिकाणि न भवन्तीत्यर्थः । 'अरहते'त्यादि, कुमारत्वे त्रीणि वर्षशतान्यनगारत्वे सप्तेत्येवं दश शतानि, 'पउमदहपुंडरीयद्दह'त्ति पद्महदः श्रीदेवीनिवासो हिमवद्वर्षधरपर्वतोपरिवर्ती पुण्डरीकहदो लक्ष्मीदेवीनिवासः शिखरिवर्षधरोपरिवर्तीति। मू. (१९३) अनुत्तरोववाइयां देवाणं विमाणा एक्कारस जोयणसयाई उद्धं उच्चत्तेणं प० । पासस्स णं अरहओ इक्कारस सयाई वेउब्बियाणं होत्था। मू. (१९४) महापउममहापुंडरीयदहाणं दोदो जोयणसहस्साइं आयामेणं प० । वृ. तथा महापद्ममहापुण्डरीकह्रदौ महाहिमवद्रुक्मिवर्षधरयोरुपरिवर्तिनौ ह्रीबुद्धिदेव्योर्निवासभूताविति। मू. (१९५) इमीसे णं रयणप्पभाए पुढवीए वइरकंडस्स उवरिल्लाओ चरमंताओ लोहियक्खकंडस्स हेछिल्लै चरमंते एसणं तिन्नि जोणसहस्साइं अबाहाए अंतरे प० । वृ. इमीसेणं रयणे त्यादि, अयमिह भावार्थः-रत्नप्रभापृथिव्याः प्रथमस्य षोडशविभागस्य खरकाण्डाभिधानकाण्डस्य प्रथम रत्नकाण्डं वज्रकाण्डं नाम काण्डं द्वितीयं वैडूर्यकाण्डं तृतीयं लोहिताक्षकाण्डं चतुर्थं तानि च प्रत्येकं साहसिकाणीति त्रयाणां यथोक्तमन्तरं भवतीति । मू. (१९६) तिगिच्छिकेसरिदहाणं चत्तारि चत्तारि जोयणसहस्साई आयामेणं प० । वृ. तिगिच्छिकेसरिह्रदौनिषधनीलवद्वर्षधरोपरिस्थितौ धृतिकीर्तिदेवीनिवसाविति । मू. (१९७) धरणितले मंदरस्स णं पब्वयस्स बहुमज्झदेसभाए रुयगनाभीओ चउदिसि पञ्च २ जोयणसहस्साई अबाहाए अंतरे मंदरपव्वए प० । वृ. 'धरणितले' इत्यादि, धरणितले-धरण्यां समे भूभाग इत्यर्थ, 'रुयगनाभीओ'त्ति । Page #129 -------------------------------------------------------------------------- ________________ १२६ समवायाङ्गसूत्रम्-१९७ 119 11 'अपएसो रुयगो तिरियं लोगस्स मज्झयारंमि । एसप्पभवो दिसाणं एसेव भवे अणुदिसाणं ।। रुचक एव नाभिचक्रस्य तुम्बभिवेति रुचकनाभि, ततश्चतसृष्वपि दिक्षु पञ्च पञ्च सहस्राणि मेरुस्तस्य दशसहस्रविष्कम्भत्वादिति । मू. (१९८) सहस्सारे णं कप्पे छ विमाणावाससहस्साप० । मू. (१९९) इमीसे णं रयणप्पभाए पुढवीए रयणस्स कंडस्स उवरिल्लाओ चरमंताओ पुलगस्स कंडस्स डिल्लै चरमंते एस णं सत्त जोयणसहस्साइं अबाहाए अंतरे प० । वृ. 'इमी से ण 'मित्यादि, रत्नकाण्डं प्रथमं पुलककाण्डं सप्तममिति सप्तसहस्राणि । मू. (२००) हरिवासरम्मयाणं वासा अट्ठ जोयणसहस्साई साइरेगाई वित्थरेणं प० । वृ. 'हरिवासे' त्यादि, इहार्थे गाथार्द्ध- 'हरिवासे इगवीसा चुलसी य सया कला य एक्का य'त्ति । मू. (२०१) दाहिणड्डूभरहस्स णं जीवा पाईणपडीणायया दुहओ समुद्दं पुट्ठा नव जोयणसहस्साइं आयामेणं प० । वृ. 'दाहिणेत्यादि दक्षिणो भागो भरतस्येति दक्षिणार्द्धभरतं तस्य जीवेव जीवा ऋज्वी सीमा प्राचीनं - पूर्वतः प्रतीचीनं-पश्चिमतः आयता- दीर्घा प्राचीनप्रतीचीनायता 'दुहओ' त्ति उभयतः पूर्वापरपाश्वर्योरित्यर्थः, समुद्रं लवणसमुद्रं स्पृष्टाः छुप्तवती नव सहस्राण्यायामत इहोक्ता, स्थानान्तरे तु तद्विशेषोऽयं 'नव सहस्राणि सप्त शतान्यष्टचत्वारिंशदधिकानि द्वादश च कला' इति । मू. (२०२) मंदरे णं पव्वए धरणितले दस जोयणसहस्साइं विक्खंभेणं प० । मू. (२०३) जम्बूदीवेणं दीवे एगं जोयणसयसहस्सं आयामविक्कंभेणं प० । मू. (२०४) लवणे णं समुद्दे दो जोयणसयसहस्साइं चक्कवालविक्खंभेणं प । मू. (२०५) पासस्स णं अरहओ तिन्नि सयसाहस्सीओ सत्तावीसं च सहस्साइं उक्कोसिया सावियासंपया होत्था । मू. (२०६) धायइखंडे णं दीवे चत्तारि जोयणसयसहस्साइं चक्कवालविक्खंभेणं प० । भू. (२०७) लवणस्स णं समुद्दस्स पुरच्छिमिल्लाओ चरमंताओ पच्चच्छिमिल्ले चरमंते एस णं पंच जोयणसयसहस्साइं अबाहाए अंतरे प० । वृ. 'लवणे' त्यादि, तत्र जम्बूद्वीपस्य लक्षं चत्वारि च लवणस्येति पञ्च । मू. (२०८) भरहे णं राया चाउरंतचक्कवट्टी छ पुव्वसयसहस्साई रायमज्झे वसित्ता मुंडे भवित्ता अगाराओ अनगारियं पव्वइए । मू. (२०९) जम्बूदीवरस णं दीवस्स पुरच्छिमिल्लाओ वेइयंताओ धायइखंडचक्कवालस्स पच्चच्छिमिल्ले चरमंते सत्त जोयणसयसहस्साइं अबाहाए अंतरे प० । वृ. 'जम्बूदीवस्से' त्यादि, तत्र लक्षं जम्बूद्वीपस्य द्वे लवणस्य चत्वारि धातकीखण्डस्येति सप्तलक्षाण्यन्तरं सूत्रोक्तं भवतीति । मू. (२१०) माहिंदे णं कप्पे अट्ठ विमाणावाससयसहस्साइं प० । मू. (२११) अजियस्स णं अरहओ साइरेगाइं नव ओहिनाणिसहस्साई होत्था । वृ. अजितस्यार्हतः सातिरेकाणि नवावधिज्ञानिसहस्राणि, अतिरेक श्ञ्चत्वारि शतानि, इदं Page #130 -------------------------------------------------------------------------- ________________ समवायः - प्रकीर्णकाः १२७ च सहस्थानकमपि लक्षस्थानकाधिकारे यदधीतं तत् सहस्रशब्दासाधाद्विवचित्रत्वाद्वा सूत्रगर्तेलेखकदोषाद्वेति। मू. (२१२) पुरिससीहे णं वासुदेवे दस वाससयसहस्साइं सव्वाउयं पालइत्ता पञ्चमाए पुढवीए नेरइएसुनेरइयत्ताए उववन्ने । . वृ. पुरुषसिंहः पञ्चमवासुदेवः। मू. (२१३) समणे भगवं महावीरे तित्थगरभवग्गहणाओ छढे पोट्टिलभवग्गहणे एगं वासकोडिं सामन्त्रपरियागं पाउणित्ता सहस्सारे कप्पे सव्वट्ठविमाणे देवत्ताए उववने। वृ. 'समणे'त्यादि, यतो भगवान् पोट्टिलाभिधानराजपुत्रो बभूव, तत्र वर्षकोटिं प्रव्रज्यां पालितवानित्येको भवः, ततो देवोऽभूदिति द्वितीयः, ततो नन्दनाभिधानो राजसूनुः छत्रागनगाँ जज्ञे इति तृतीयः, तत्र वर्षलक्षं सर्वदा मासक्षपणेन तपस्तप्त्वा दशमदेवलोके पुष्पोत्तरवरविजयपुण्डरीकाभिधाने विमाने देवोऽभवदिति चतुर्थस्ततो ब्राह्मणकुण्डग्रामे ऋषभदत्तब्राह्मणस्य भार्याया देवानन्दाभिधानायाः कुक्षावुत्पन्न इति पञ्चमस्ततस्त्रयशीतितमे दिवसे क्षत्रियकुण्डग्रामे नगरे सिद्धार्थमहाराजस्य त्रिशलाभिधानभार्यायाः कुक्षाविन्द्रवचनकारिणा हरिनैगमेषिनाम्ना देवेन संहतस्तीर्थकरतया च जात इति षष्ठः, उक्तभवग्रहणं हि विना नान्यद्भवग्रहणं षष्ठं श्रूयते भगवत इत्येतदेवषष्ठभवग्रहणतया व्याख्यातं, यस्माच्च भवग्रहणादिदंषष्ठंतदप्येतस्मात् षष्ठमेवेते सुष्ठूच्यते तीर्थकरभवग्रहणात्षष्ठे पोट्टिलभवग्रहणे इति। मू. (२१४) उसभसिरिस्स भगवओ चरिमस्स य महावीरवद्धमाणस्स एगा सागरोवमकोडाकोडी अबाहाए अंतरे प०। वृ. 'उसभे'त्यादि, 'उसभसिरिस्स'त्ति प्राकृतत्वेन श्रीऋषभइति वाच्ये व्यत्ययेन निर्देशः कृतः, एका सागरोपमकोटाकोटी द्विचत्वारिंशता वर्षसहनैः किञ्चित्साधिकैरूनाऽप्यल्पत्वाद्विशेषस्याविशेषितोक्तेति। इह य एतेअनन्तरं संख्याक्रमसम्बन्धमात्रेण सम्बद्धा विविधा वस्तुविशेषा उक्तास्त एव विशिष्टतरसम्बन्धसम्बद्धा द्वादशाङ्गे प्ररूप्यन्त इति द्वादशाङ्गस्यैव स्वरूपमभिधित्सुराह मू. (२१५)दुवालसंगे गणिपिडगेप० त० -आयारे सूयगडे ठाणे समवाए विवाहपन्नत्ती नायाधम्मकहाओ उवासगदसाओ अंतगडदसाओ अनुत्तरोववाइयदसाओ पाहावागरणाई विवागसुए दिडिवाए। से किंतं आयारे?, आयारेणं समणाणं निग्गंथाणं आयारगोयरविणयवेणइयट्ठाणगमणचंकमणपाणजोगजुंजणभासासमितिगुत्तीसेजोवहिभत्तपाणउग्गमउप्पायणएसणाविसोहिसुद्धाद्धग्गहणवयणियमतवोवहाणसुप्पसत्थमाहिजइ,सेसमासओ पञ्चविहे प०, तं०-नाणायारे दंसणायारे चरित्तायारे तवायारे विरियायारे, आयारस्सणं परित्ता वायणा संखेज्जा अनुओगदारा संखेजाओ पडिवत्तीओ संखेज्जा वेढा संखेजा सिलोगा संखेज्जाओ निजुत्तीओ। से गं अंगठ्ठयाए पढमे अंगे दो सुयक्खंधा पणवीसं अज्झयणा पंचासीइं उद्देसणकाला पंचासीइं समुद्देसणकाला अट्ठारस पदसहस्साई पदग्गेणं संखेजा अक्खरा अनंता गमा अनंता पजवा परित्ता तसा अनंताधावरा सासयाकडानिबद्धा निकाइया जिनपन्नत्ता भावाआघविजंति पण्णविनंति परूविजंति दंसिर्जति निदंसिर्जति उवदंसिर्जति। Page #131 -------------------------------------------------------------------------- ________________ १२८ समवायाङ्गसूत्रम्-२१५ सेएवंनायाएवं विण्णायाएवंचरणकरणपरूवणयाआधविनंति पण्णविजंति परूविनंति दंसिर्जति निदंसिर्जति उवदंसिजेति । सेत्तं आयारे । वृ. “दुवालसंगे' इत्यादि, अथवोत्तरोत्तरसंख्याक्रमसंबद्धार्थप्ररूपणमनन्तरमकारि, साम्प्रतं संख्यामात्रसंबद्धपदार्थप्ररूपणायोपक्रम्यते-'दुवालसंगे' इत्यादि, तत्र श्रुतपरमपुरुषस्याङ्गानीवाङ्गानि, द्वादशाङ्गानि-आचारादीनियस्मिंतवादशाङ्ग,गुणानांगणोऽस्यास्तीति गणीआचार्यस्तस्य पिटकमिव पिटक-सर्वस्वभाजनं गणिपिटकं, अथवा गणिशब्दः परिच्छेदवचनः, तथा चोक्तम् ॥१॥ "आयारंमि अहीए जनाओ होइ समणधम्मो उ । तम्हा आयारधरो भण्णइ पढमं गणिहाणं ॥ परिच्छेदस्थानमित्यर्थः, ततश्च परिच्छेदसमूहो गणिपिटकं, अत्र चैवंपदघटना-यदेतद्गणिपि टकं तत् द्वादशाङ्गं प्रज्ञप्तं, तद्यथा-आचारः सूत्रकृत इत्यादि। ‘से किंत'मित्यादि, अथ किं तदाचारवस्तु? यद्वा अथ कोऽयमाचारः?, आचर्यत इति वा आचारः साध्वाचरितो ज्ञानाधासेवनविधिरितिभावार्थः, एतत्प्रतिपादको ग्रन्थोऽप्याचार एवोच्यते, 'आयारे णं'तिअनेनाचारेण करणभूतेन श्रमणानामाचारो व्याख्यायत इति योगः, अथवाआचारेऽधिकरणभूतेणमिति वाक्यालङ्कारे श्रमणानां तपःश्रीसमालिङ्गितानां निर्ग्रन्थानां' सबाह्याभ्यन्तरग्रन्थरहितानां, आह-श्रमणा निर्ग्रन्था एव भवन्तीति विशेषणं किमर्थमिति ?, उच्यते, शाक्यादिव्यवच्छेदार्थम, उक्तं च-"निग्गंथसक्क तावसगेरुयआजीव पंचहा समणत्ति तत्राचारो-ज्ञानाद्यनेकभेदभिन्नः गोचरो-भिक्षाग्रहणविधिलक्षणोविनयो-ज्ञानादिविनयः वैनयिक-तत्फलं कर्मक्षयादिस्थान-कायोत्सर्गोपवेशनशयनभेदात् त्रिरूपंगमनं-विहारभूम्यादिषु गतिश्चङ्गमणं-उपाश्रयान्तरे शरीरश्रमव्यपोहार्थितस्ततः सञ्चरणंप्रमाणं-भक्तपानाभ्यवहारोपध्यादेर्मानं योगयोजन-स्वाध्यायप्रत्युपेक्षणादिव्यापारेषु परेषां नियोजनं भाषाः-संयतस्य भाषाः सत्यासत्यामृषारूपाः समितयः-ईर्यासमित्याद्याः पञ्च गुप्तयो-मनोगुप्त्यादयस्तिनः तथा शय्या च-वसतिरुपधिश्च-वस्त्रादिकोभक्तंच-अशनादिपानंच-उष्णोदकादीति द्वन्द्वः, तथा उद्गमोत्पादनैषणालक्षणानांदोषाणां विशुद्धिः-अभाव उद्गमोत्पादनैषणाविशुद्धिस्ततः शय्यादीनामुद्गमादिविशुध्या शुद्धानां तथाविधकारणेऽशुद्धानां च ग्रहणं शय्यादिग्रहणं। तथा व्रतानि-मूलगुणा नियमाः-उत्तरगुणास्तपउपधानं-द्वादशविधं तपः, तत आचारश्च गोचरश्चेत्यादि यावद्गुप्तयश्च शय्यादिग्रहणं च व्रतानि च नियमाश्च तपउपधानं चेति समाहारद्वन्द्वस्ततस्तच्च तत्सुप्रशस्तंचेतिकर्मधारयः, एतत्सर्वमाख्यायते-अभिधीयते, एतेषुआचारदिपदेषु यत्र क्वचिदन्यतरोपादाने अन्यतरस्य गतार्थस्याभिधानं तत्सर्वं तत्प्राधान्यख्यापनार्थमेवेत्यवसेयमिति से समासओ' इत्यादि, सःआचारो यमधिकृत्य ग्रन्थस्याचार इति संज्ञाप्रवर्तते ‘समासतः' संक्षेपतः पञ्चविधः प्रज्ञप्तः, तद्यथा-ज्ञानाचारइत्यादि, तत्रज्ञानाचार:-श्रुतज्ञानविषयः कालाध्ययनविनयाध्ययनादिरूपोव्यवहारोऽटधा 'दर्शनाचारः' सम्यक्त्ववतांव्यवहारो निशङ्कितादिरूपोऽष्टधा 'चारित्राचारः' चारित्रिणा समित्यादिपालनात्मको व्यवहारः 'तपआचारो' द्वादशविधपतपोविशेषानुष्ठितिः 'वीर्याचारो' ज्ञानादिप्रयोजनेषु वीर्यस्यागोपनमिति । Page #132 -------------------------------------------------------------------------- ________________ समवायः - प्रकीर्णकाः 'आयार'त्ति आचारग्रन्थस्य णमित्यलङ्कारे 'परित्ता संख्येया आद्यन्तोपलब्धेर्नानन्ता भवन्तीत्यर्थः, काः ?-वाचनाः-सूत्रार्थप्रदानलक्षणाः, अवसर्पिण्युत्सर्पिणीकालं वा प्रतीत्य, 'परीते 'ति संख्येयान्यनुयोगद्वाराणि उपक्र मादीनि, अध्ययनानामेव संख्येयत्वात् प्रज्ञापकवचनगोचरत्वाच्च 'संखेज्जा वेढ' त्ति वेष्टकाः छन्दोविशेषाः, एकार्थप्रतिबद्धवचनसङ्कलिकेत्यन्ये, 'संखेज्जा सिलोग' त्ति श्लोकाः- अनुष्टुप छन्दांसि 'संख्याताः निर्युक्तयः' निर्युक्तानां सूत्रेऽभिधेयतया व्यवस्थापितानामर्थानां युक्तिः-घटना विशिष्टा योजना निर्युक्तयुक्ति, एतस्मिंश्च वाक्ये युक्त शब्दलोपानियुक्तिरित्युच्यते, एताश्च निक्षेपनिर्युक्त्याद्याः संख्येया इति । 'से ण' मित्यादि स आचारो णमित्यलङ्कारे 'अङ्गार्थतया' अङ्गलक्षणवस्तुत्वेन प्रथममङ्गं स्थापनामधिकृत्य, रचनापेक्षया तु द्वादशमङ्गं, प्रथमं पूर्वं तस्य सर्वप्रवचनात् पूर्वं क्रि यमाणत्वादिति, द्वौ श्रुतस्कन्धी अध्ययनसमुदायलक्षणी, पञ्चविंशतिरध्ययनानि, तद्यथा" सत्थपरिण्णा १ लोगविजओ २ सीओसणिज ३ संमत्तं ४ | आवंति ५ धुय ६ विमोहो ७ महापरिण्णो ८ वहाणसुयं ९ ॥ - इति प्रथमः श्रुतस्कन्धः - 119 11 — ॥ २ ॥ “पिंडेसण १ सेजि २ रिया ३ भासज्जाया य ४ वत्थ ५ पाएसा ६ । उग्गहपडिमा ७ सत्तसत्तिक्कया १४ भावण १५ विमुत्ती १६ ॥ - इति द्वितीयः श्रुतस्कन्धः - एवमेतानि निशीथवर्जीनि पञ्चविंशतिरध्ययनानि, तथा पञ्चाशीतिरुद्देशनकालाः, कथं ?, उच्यते, अङ्गस्य श्रुतस्कन्धस्याध्ययनस्योद्देशकस्य चैतेषां चतुर्णामप्येक एवोद्देशनकालः, एवं शस्त्रपरिज्ञादिषु पञ्चविंशतावध्ययनेषु क्रमेण सप्त १ षट् २ चतु ३ चतुः ४ षट् ५ पञ्च ६ अष्ट ७ सप्त ८ चतु ९ रेकादश १० त्रि ११ त्रि १२ द्वि १३ द्वि १४ द्वि १५ १६ संख्या उद्देशनकालाः षोडशस्वध्ययनेषु शेषेषु नवसु नवैवेति, इह सङ्ग्रहगाथा । 11 9 11 “सत्त य छ चउ चउरो छ पञ्च अट्टेव सत चउरो य । एक्कारा ति ति दो दो दो दो सत्तेक्क एक्कोय ॥ एवं समुद्देशनकाला अपि भणितव्याः, अष्टादश पदसहस्राणि पदाग्रेण प्रज्ञप्तः, इह यत्रार्थोपलब्धिस्तत्पदं, ननु यदि द्वौ श्रुतस्कन्धौ पञ्चविंशतिरध्ययनान्यष्टादश पदसहानणि पदाग्रेण भवन्ति ततो यद्भणितं "नवबंभचेरमइओ अट्ठारसपदसहस्सिओ वेउ"त्ति तत्कथं न विरुध्यते ?, उच्यते यत् द्वौ श्रुतस्कन्धावित्यादि तदाचारस्य प्रमाणं भणितं यत्पुनरष्टादश पदसहस्राणि तन्त्रवब्रह्मचर्य्याध्ययनात्मकस्य प्रथमश्रुतस्कन्धस्य प्रमाणं । विचित्रार्थबद्धानि च सूत्राणि, गुरुपदेशतस्तेषामर्थोऽवसेय इति, संख्येयानि अक्षराणि, वेष्टकादीनां संख्येयत्वात्, अनन्ता गमाः, इह गमाः - अर्थगमा गृह्यन्ते अर्थपरिच्छेदा इत्यर्थः, ते चानन्ताः, एकस्मादेव सूत्रात्तत्तद्धर्मविशिष्टानन्तधर्म्मात्मकवस्तुप्रतिपत्तेः अन्ये तु व्याचक्षतेअभिधानाभिधेयवशतो गमा भवन्ति, ते चानन्ताः, मनन्ताः पर्यायाः स्वपरभेदभिन्ना अक्षरार्थपर्याया इत्यर्थः, परित्तनासा आख्यायन्त इति योगः । त्रसन्तीति त्रसाः - द्वीन्द्रियादयस्ते च परीत्ता नानन्ताः, एवंरूपत्वादेव तेषां, अनन्ताः स्थावरा 49 १२९ Page #133 -------------------------------------------------------------------------- ________________ १३० समवायाङ्गसूत्रम्-२१५ वनस्पतिकायसहिताः, किंभूताएते? -'सासा कडा निबद्धा निकाइय'त्तिशाश्वताः द्रव्यार्थतया अविच्छेदेनप्रवृत्तेः कृताः पर्यायार्थता प्रतिसमयमन्यथात्वावाप्तेर्निबद्धाः-सूत्र एवग्रथिता निकाचितानियुक्तिमहणिहेतुदाहरणादिभि प्रतिष्ठिता जिनैः प्रज्ञप्ता भावाः-पदार्था अन्येऽप्यजीवादयः 'आधविजंति'त्ति प्राकृतशैल्या आख्यायन्ते-सामान्यविशेषाभ्यां कथ्यन्त इत्यर्थः, प्रज्ञाप्यन्ते नामादिभेदाभिधानेन, प्ररूप्यन्तेनामादिस्वरूपकथनेन, यथा 'पजायाणभिधेय'मित्यादि, दय॑न्ते उपमामात्रतः 'यथा गौर्गक्यस्तथा' इत्यादि, निदर्श्यन्ते हेतुष्टान्तोपन्यासेन उपदर्श्यन्ते उपनयनिगनाभ्यां सकलनयाभिप्रायतो वेति, साम्प्रतमाचाराङ्गग्रहणफलप्रतिपादनायाह - सेएवं मित्यादि, सइत्याचाराङ्गग्राहको गृह्यते, ‘एवंआय'त्तिअस्मिन् भावतः सम्यगधीते सत्येवमात्मा भवति, तदुक्तक्रियापरिणामाव्यतिरेकात् स एव भवतीत्यर्थः, इदं च सूत्रं पुस्तकेषु नष्टनन्यांतु:श्यते इतीह व्याख्यातमिति, एवं क्रियासारमेव ज्ञानमिति ख्यापनार्थं क्रियापरिणाममभिधायाधुना ज्ञानामधिकृत्य आह “एवं नाय'त्ति इदमधीत्य एवं ज्ञात भवति यथैवेहोक्तमिति, ‘एवं विनाय'त्ति विविधो विशिष्टो वा ज्ञाता विज्ञाता एवं विज्ञाता भवति-तन्त्रान्तरीयज्ञाता भवति, तन्त्रान्तरीयज्ञातृभ्यः प्रधानतर इत्यर्थः, एव'मित्यादि निगमनवाक्यं, एवं अनेन प्रकारेमाचारगोचरविनयाघभिधानरूपेण 'चरणकरणप्ररूपणता आख्यायत' इति चरणं व्रतश्रमणधर्मसंयमाधनेकविदधं करणंपिण्डविशुद्धिसमित्याद्यनेकविधं तयोः प्ररूपणता-प्ररूपणैव आख्यायते इत्यादि पूर्ववदिति । 'सेत्तंआयारे'त्ति तदिदमाचारवस्तु अथवा सोऽवमाचारो यः पूर्वं इष्ट इति।। मू. (२१६) से किं तं सूअगडे ?, सुअगडे णं ससमया सूइजंति परसमया सूइज्जति ससमयपरसमया सूइज्जति जीवा सूइज्जति अजीवा सूइजंति जीवाजीवा सूइजति लोगो सूइजति अलोगो सूइज्जति लोगालोगो सुइजति, सूअगडे णं जीवाजीवपुण्णपावासवसंवरनिजरणबंधमोक्खावसाणा पयत्या सुइङ्गति, समणाणं अचिरकालपव्वइयाणं कुसमयमोहमोहमइमोहियाणं संदेहजायसहजबुद्धिपरिणामसंसइयाणं पावकरमलिनमइगणविसोहणत्थं असीअस्स किरियावाइयसयस्स चउरासीए अकिरियवाईणंसत्तट्ठीए अण्णाणियवाईणं बत्तीसाए वेणइयवाईणंतिण्हं तेवट्ठीणं अन्नदिट्ठियसयाणं वूहं किच्चा ससमए ठाविञ्जति नाणदिटुंतवयणनिस्सारं सुटु दरिसयंता विविहवित्थरानुगमपरमसब्भावगुणविसिट्ठामोक्खपोयारगा उदाहार अन्नाणत-मंधकारदुग्गेसु दीवभूआ सोवाणा चेव सिद्धिसुगइगिहुत्तमस्स निक्खोभनिप्पकंपा सुत्तत्था। सुयगडस्स णं परित्ता वायणा संखेजा अनुओगदारा संखेजाओ पडिवत्तीओ संखेज्जा वेढा संखेजा सिलोगा संखेजाओ निञ्जुत्तीओ। सेणं अगवायाए दोच्चे अंगे दोसुयखंधा तेवीसं अज्झयणा तेत्तीसं उद्देसणकाला तेत्तीस समद्देसणकाला छत्तीसं पदसहस्साइंपयग्गेणं प० संखेजा अक्खरा अनंतागमा अनंता पञ्जवा परित्ता तसा अनंता थावरा सासया कडा निबद्धा निकाइया जिनपन्नत्ता भावा आपविजंति पन्नविजंति परुविनंति निदंसिर्जति उवदंसिर्जति। से एवं आया एवंनाया एवं विन्नायाएवंचरणकरणपरूवणया आधविनंति पन्नविनंति परूविजंति निदंसिर्जति उवदंसिजंति ।। सेतं सूअगडे २ । वृ. ‘से किंतं सूयगडे' 'सूच सूचायां' सूचनात्सूत्रसूत्रेण कृतं सूत्रकृतमिति रूढ्योच्यते, Page #134 -------------------------------------------------------------------------- ________________ समवायः - प्रकीर्णकाः १३१ 'सूयगडेणं' ति सूत्रकृतेन सूत्रकृते वा स्वसमयाः सूच्यन्ते इत्यादि कण्ठ्यं, तथा सूत्रकृतेन जीवाजीवपुण्यपापाश्र्वसंवरनिर्जराबन्धमोक्षावसानाः पदार्था सूच्यन्ते, तथा 'समणाण' मित्यादि, अत्र श्रमणानां मतिगुणविशोधनार्थं स्वसमयः स्थाप्यत इति वाक्यार्थः, तत्र श्रमणानां किंभूतानां ? - अचिरकालप्रव्रजितानां, चिरकालप्रव्रजिता हि निर्मलमतयो भवन्ति, अहर्निशं शास्त्रपरिचयाहुश्रुतसंपर्काच्चेति, पुनः किंभूतानां ? - 'कुसमयमोहमोहमइमोहियाणं 'ति कुत्सितः समयःसिद्धान्तो येषां ते कुसमयाः कुतीर्थकास्तेषां मोहः-पदार्थेष्वयथावबोधः कुसमयमोहस्तस्माद्यो मोहः श्रोतृमनोमूढता तेन मतिर्मोहिता- मूढतां नीता येषां ते कुसमयमोहमतिमोहिताः, अथवा कुसमयाः- कुसिद्धान्तास्तेषां अधः-संधो मकारस्तु प्राकृतत्वात् तस्माद्यो मोहः-श्रोतृमनोमूढता तेन मतिर्मोहिता येषां ते कुसुमयौधमोहमतिमोहिताः, अथवा कुसमयानां कुतीर्थिकानां मोहो मोधो वा-शुभफलापेक्षया निष्फलो यो मोहस्तेन मतिर्मोहिता येषां ते कुसमयमोहमोहमतिमोहिताः कुसमयमोधमोहमतिमोहिता वा तेषां तथा संदेहाः वस्तुतत्त्वं प्रति संशयाः कुसमयमोहमति - मोहितानामिति विशेषणसान्निध्यात् कुसमयेभ्यः सकाशात् जाता येषां ते सन्देहजाताः । तथा सहजात्-स्वभावसम्पन्नात् न कुसमयश्रवणसम्पन्नाद्बुद्धिपरिणामात्-मतिस्वभावात् संशयो जातो येषां ते सहजबुद्धिपरिणामसंशयिताः सन्देहजातास्च सहजबुद्धिपरिणामसंशयिताश्च येते तथा तेषां श्रमणानामिति प्रक्रमः, किमत आह- 'पापकरो' विपर्ययसंशयात्मकत्वेन कुत्सितवृत्ति निबन्धनत्वादशुभकम्महेतुरत एव च मलिनः स्वरूपाच्छादनादनिर्म्मलो यो मतिगुणोबुद्धिपर्यायस्तस्य विशोधनाय - निर्मलत्वाधानाय पापकरमलिनमतिगुणविशोधनार्थं । 'असीयस्स किरियावाइयसयस्स'त्ति अशीत्यधिकस्य क्रियायादिशतस्य व्यूहं कृत्वा समयः स्थाप्यत इति योगः, एवं शेषेष्वपि पदेषु क्रिया योजनीयेति, तत्र न कर्त्तारं विना क्रिया संभवतीति तामात्मसमवायिनीं वदन्ति ये तच्छीलाश्च ते क्रियावादिनः, ते पुनरात्माद्यस्तिवप्रतिपत्तिलक्षण अमुनोपायेनाशीत्यधिकशतासंख्या विज्ञेयाः जीवाजीवाश्रवबन्धसम्वरलेर्जरापुण्यापुण्यमोक्षाख्यान्त्रव पदार्थान् विरचय्य परिपाट्या जीवपदार्थस्याधः स्वपरभेदावुपयसनीयौ, तयोरधो नित्या-नित्यभेदौ, तयोरप्यधः कालेश्वरात्मनियतिस्वभावभेदाः पञ्च न्यसनीयाः, पुनरित्थं विकल्पाः कर्त्तव्याः- अस्ति जीवः स्वतो नित्यः कालत इत्येको विकल्पो, विकल्पार्थश्चायं विद्यते खल्वात्मा स्वेन रूपेण नित्यश्च कालवादिनः, उक्तेनैवाभिलापेन द्वितीयो विकल्प ईश्वरकारणिकस्य, तृतीयः आत्मवादिनश्चतुर्थो नियतिवादिनः पञ्चमः स्वभाववादिनः, एवं स्वत इत्यपरित्यजता लब्धाः पञ्च विकल्पाः, परत इत्यनेनापि पञ्च लभ्यन्ते, नित्यत्वापरित्यागेन चैते दश विकल्पाः, एवमनित्यत्वेनापि दशैव, एवं विंशतिर्जीवपदार्थेन लब्धाः । अजीवादिष्वप्यष्टास्वेवमेव प्रतिपदं विंशतिर्विकल्पानामतो विंशतिर्नवगुणा शतमशीत्युत्तरं क्रियावादिनामिति, 'चउरासीए अकिरियवाईणं' ति एतेषां च स्वरूपं यथा नन्द्यादिषु तथा वाच्यं, नवरमे तद्व्याख्याने पुण्यापुण्यवर्जा सप्त पदार्था स्थाप्यन्ते, तदधः स्वतः परतश्चेति पदद्वयं दधः कालादीनां षष्ठी यद्दच्छा न्यस्यते, ततश्च नास्ति जीवः स्वतः कालत इत्येको विकल्पः, रखमेते चतुरशीतिर्भवन्ति । 'सत्तट्टीए अन्नाणियवाईणं' ति एतेऽपि तथैव, नवरंजीवादीत्रव पदार्थानुत्पत्तिदशमानुपरि व्यवस्थाप्याधः सप्त सदादयः स्थाप्याः, तद्यथा-सत्त्वमसत्त्वं सदसत्त्वमवाच्यत्वं सदवाच्यत्वमसद Page #135 -------------------------------------------------------------------------- ________________ १३२ समवायाङ्गसूत्रम्-२१६ वाच्यत्वं सदसदवाच्यत्वमिति, तत्र को जानाति जीवस्य सत्त्वमित्येको विकल्पः, एवमसत्त्व मित्यादि, तत एते सप्त नवकास्त्रिषष्टि, उत्पत्तेस्त्वाचा एव चत्वारो वाच्याः, इत्येवंसप्तषष्टिरिति तथा 'बत्तीसाए वेणइयवाईणं'ति, एते चैवं-सुरनृपतिज्ञातियतिस्थविराधममातृपितृणां प्रत्येक कायवाङ्मनोदानैचुर्द्धा विनयः कार्य इत्यभ्युपगमवन्तो द्वात्रिंशदिति। एवं चैतेषांचतुर्णा वादिप्रकाराणांमीलनेत्रीणि त्रिषष्ट्यधिकानि अन्यदृष्टिशतानि भवन्त्यत उच्यते-'तिण्ह'मित्यादि, 'वूहं किच्च'त्ति प्रतिक्षेपं कृत्वा 'स्वसमयो' जैनसिद्धान्तः स्थाप्यते, यत्त एवं सूत्रकृतेन विधीयते अतस्तत्सूत्रार्थयोः स्वरूपमाह -- नाणे त्यादि, नाना-अनेकविधाः बहुभिप्रकारैरित्यर्थः, दिलृवयणनिस्सारं तिस्याद्वादिनन पूर्वपक्षीकृतानां प्रवादिनां स्वपक्षस्थापनाय यानि दृष्टान्तवचनान्युपलक्षणत्वाद्धेतुवचनानि च तदपेक्षया निस्सारं-सारताशून्यं परेषां मतमिति गम्यते, सुष्टु-पुनरप्रतिक्षेणीयत्वेन दर्शयन्ती प्रकटयन्तौ तथाविधश्चासौ सत्पदप्ररूपणाधकेनायुगोद्वाराश्रितत्वेन विस्तारानुगमश्च-अनुगम नीयानेकजीवादितत्त्वानां विस्तरप्रतिपादनं विविधविस्तारानुगमः तया परमसद्भावः-अत्यन्त सत्यता वस्तूनामैदम्पर्यमित्यर्थस्तावेव गुणौ ताभ्यां विशिष्टौ विविधविस्तारानु-गमपरसद्भावगुणविशिष्टौ 'मोक्खपहोयारगत्तिमोक्षपथावतारकौ, सम्यगदर्शनादिषुप्राणिनां प्रवर्तकावित्यर्थः, 'उदार त्ति उदाराः सकलसूत्रार्थदोषरहितत्वेन निखिलतद्गुणसहितत्वेन च, तथाऽज्ञानमेव तमः अन्धकारमात्यन्तिकान्धकारमधवाप्रकृष्टमज्ञानमज्ञानतमं तदेवान्धकारम-ज्ञानतमोऽन्धकारमज्ञानतमोऽन्धकारमज्ञानतमान्धकारं वा तेन ये दुर्गा-दुरधिगमास्ते तथा तेषु तत्त्वमार्गेष्विति गम्यते 'दीवभूय'त्तिप्रकाशकारित्वाद्दीपोपमी 'सोवाणाचेव'त्ति सोपानानीव-उन्नतारोहणमार्गविशेष इव सिद्धिसुगतिगृहोत्तमस्य-सिद्धिलक्षणा सुगति सिद्धिसुगतिरथवा सिद्धिश्च सुगतिश्चसुदेवत्वसुमानुषत्व लक्षणा सिद्धिसुगती तल्लक्षणं यद्गृहाणामुत्तमं गृहोत्तम-वरप्रासादस्तस्य सिद्धिसुगतिगृहोत्तमस्यारोहण इति गम्यते 'निक्खोभनिप्पकंपत्ति निक्षोभौ वादिना क्षोभयितुं चालयितुमशक्यत्वात् निष्प्रकम्पौ स्वरूपतोऽपीषदव्यभिचारलक्षणकम्पाभावात्, कावित्पाह! _ 'सूत्रार्थी' सूत्रंचार्थश्च-नियुक्तिभाष्यसङ्गहणिवृत्तिचूर्णिपञ्जिकादिरूप इति सूत्राओं, शेर कण्ठ्यं यावत् 'सेत्तं सूयगडे'त्ति, नवरं त्रयस्त्रिंशदुद्देशनकालाः। ॥१॥ 'चउ ४ तिय ३ चउरो ४ दो २ दो २ एक्कारस चेव हुंति एक्कसरा। सत्तेव मज्झयणा एगसरा बीयसुयखंधे ।। इत्यतो गाथातोऽवसेया इति॥ मू. (२१७) से किंतं ठाणे?, ठाणेणं ससमया ठाविञ्जन्ति परसमया टाविजंति ससमय परसमया ठाविजंति जीवा ठाविनंति अजीवा ठाविनंति जीवाजीवा० लोगा० अलोगा लोगालोगा ठाविनंति, ठाणेणं दव्वगुणखेत्तकालपज्जव पयत्थाणं। वृ. ‘से किं तं ठाणे' इत्यादि, अथ किं तत् स्थानं?, तिष्ठन्त्यस्मिन् प्रतिपाद्यतया जीवादा इति स्थानं, तथा चाह 'ठाणेण मित्यादि, स्थानेन स्थाने वा जीवाः स्थाप्यन्ते यथावस्थितस्व रूपप्रतिपादनायेति हृदयं, शेषं प्रायो निगदसिद्धमेव, नवरं ठाणेण इत्य पुनरुच्चारणं सामान्येने पूर्वोक्तस्यैवस्थापनीयविशेषप्रतिपादनाय वाक्यान्तरमिदमितिज्ञापनार्थं, तत्र ‘दव्यगुणखेत्तकाल पज्जवत्तिप्रथमाबहुवचनलोपाइव्यगुणक्षेत्रकालपर्यवाः पदार्थाना-जीवादीना स्थानेन स्थायर Page #136 -------------------------------------------------------------------------- ________________ समवायः प्रकीर्णकाः इति प्रक्रमः, तत्र द्रव्यं द्रव्यार्थता यथा जीवास्तिकायोऽनन्तानि द्रव्याणि गुणः स्वभावो यथोपयोगस्वभावो जीवः क्षेत्रं-यथा असंख्येयप्रदेशावगाहनोऽसौ, कालो यथा अनाद्यपर्यवसितः, पर्यवाःकालकृता अवस्था यथा नारकत्वादयो बालत्वादयो वेति, 'सेला' इत्यादि गाधाविशेषः - मू. (२१८) सेला सलिला य समुद्दा सूरभवणविमाण आगर नदीओ । निहिओ पुरिसज्जाया सरा य गोत्ता य जोइसंचाला || वृ. तत्र शैला - हिमवदादिपर्वताः स्थाप्यन्ते स्थानेनेति योगः सर्वत्र, सलिलाश्च गङ्गाद्या रहानद्यः समुद्राः - लवणादयः सूराः - आदित्या भवनानि - असुरादीनां विमानानि चन्द्रादीनां आकरा:सुवर्णाद्युत्पत्तिभूमयो नद्यः- सामान्या महीकोसीप्रभृतयो निधयः-चक्रवर्त्तिसम्बन्धिनो नैसर्पादयो नव 'पुरिस- जाय'त्ति पुरुषप्रकारा उन्नतप्रणतादिभेदाः पाठान्तरेण 'पुस्सजोय'त्ति उपलक्षण्वात् पुष्यादिनक्षत्राणां चन्द्रेण सह पश्चिमाग्रिमोभयप्रमर्द्दकादियोगाः स्वराश्च षडजादयः सप्त गोत्राणि च-काश्यपादीनि एकोनपञ्चाशत्, 'जोइसंचालय'त्ति ज्योतिषः - तारकरूपस्य सञ्चलनानि 'तिहिं ठाणेहिं तारारूवे चलेज्जा' इत्यादिना सूत्रेण स्थाप्यन्ते स्थानेनेति प्रक्रमः स्थाप्यत इति योगः, मू. (२१९) एक्वेक्रविहवत्तव्वयं दुविह जाव दसविहवत्तव्वयं जीवाण पोग्गलाण य लोगट्ठाई च णं परूवणया आघविज्जंति, ठाणस्स णं परित्ता वायणा संखेज्जा अनुओगदारा संखेज्जाओ पडिवत्तीओ संखेजा वेढा संखेजा सिलोगा संखेज्जाओ संगहणीओ। १३३ से गं अंगडयाए तइए अंगे एगे सुयक्खंधे दस अज्झयणा एक्कवीसं उद्देसणकाला बावत्तरिं पयसहस्साइं पयग्गेणं प०, संखेज्जा अक्खरा अनंता पजवा परित्ता तसा अनंता थावरा सासया कडा निबद्धा निकाइया जिणपन्नत्ता भावा आघविज्जति पन्नविज्रंति परूविनंति निदंसिजति उवदंसिज्जति । से एवं आया एवं नाया एवं विन्नाया एवं चरणकरणपरूवणया आघविज्जति । सेत्तं ठाणे ३ । वृ. तथा एकविधं च तद्वक्तव्यं च तदभिधेयमित्येक विधवक्तव्यं प्रथमे अध्ययने । ↑ एवं द्विविधवक्तव्यकं द्वितीयेऽध्ययने एवं तृतीयादिषु यावद्दशिधवक्तव्यकं दशमेऽध्ययने, तथा जीवानां पुद्गलानां च प्ररूपणताऽऽख्यायत इति योगः, तथा 'लोगट्ठाई च णं' ति लोकस्थायिनां चधर्म्मा धम्र्मास्तिकायादीनां प्ररूपणता प्रज्ञपना, शेषमाचारसूत्र व्याख्यानवदवसेयं, नवरमेकविंश तिरुद्देशन कालाः, कथं ?, द्वितीयतृतीयचतुर्थेष्वध्ययनेषु चत्वारश्चत्वार उद्देशकाः पञ्चमे त्रय इत्येते पञ्चदश, शेषास्तु षट्, षण्णामध्ययनानां षडुद्देशनकालत्वादिति 'बावत्तरिं पदसहस्साइं ति अष्टादशपदसहस्रमादादाचारद्विवगुणत्वात् सूत्रकृतस्य ततोऽपि द्विगुणत्वात् स्थानस्येति । मू. (२२०) से किं तं समवाए ?, समवाएणं ससमया सूइज्जति परसमया सूइज्जति ससमयपरसमया सूइचंति जाव लोगालोगा सूइजंति, सवाएणं एकाइयाणं एगट्ठाणं एगत्तुरियपरिवुड्डिए दुवालसंगस्स य गणिपिडगस्स पल्लवग्गे समजुगाइजइ ठाणगसयस्स बारसवि वित्थरस्स सुयनाणस्स जगजीवहियस्स भगवओ समासेणं समोयारे आहिज्जति, तत्थ य नानाविहप्पगारा जीवाजीवा य वण्णिया वित्थरेण अवरेवि अ बहुविहा विसेसा नरगतिरियमणु असुरगणाणं आहारुस्सासले साआवाससंख आययप्पमाणउववायचवणउग्गहणोवहिवेयणविहाणउवओगजोगइंदियकसाय विविहा य जीवजोणी विक्खभुस्सेहपरिरयप्पमाणं विहिविसेसाय मंदरादीणं महीधराणं कुलगरतित्थगरगणहराणं सम्मत्तभरहाहियाण चक्कीणं चेव चक्कहरहलहराण य वासाण Page #137 -------------------------------------------------------------------------- ________________ समवायाङ्गसूत्रम् - २२० १३४ य निगमा य समाए एए अन्ने य एवमाइ एत्थ वित्थरेणं अत्था समाहिज्जति । समवायरस णं परित्ता वायणा जाव से णं अङ्गट्टयाए । 1 चउत्थे अंगे एगे सुयक्खंध एगे अज्झयणे एगे उद्देसणकाले एगे चउवाले पदसहस्से varhi प०, संखेज्जाणि अक्खराणि जाव चरणकरणपरुवणया आघविनंति । सेत्तं समवाए ४ वृ. 'से किंत' मित्यादि, अथ कोडसौ समवायः ?, सूत्रेषु प्राकृतत्वेन वकारलोपात् समाये इत्युक्तं, समवायनं समवायः सम्यक् परिच्छेद इत्यर्थः, तद्धेतुश्च ग्रन्थोऽपि समवायः, तथा चाहसमवायेन समवाये वा स्वसमयाः सूच्यन्ते इत्यादि कण्ठयं, तथा समवायेन समवाये वा 'एगाइयाणं' - ति एकद्वित्रिचतुरादीनां शतान्तानां कोटाकोटयन्तानां वा 'एगत्थाणं' ति एके च ते अर्थाश्चेत्येकार्थास्तेषां अयमर्थ एकेषां केषाञ्चित् न सर्वेषां निखिलानां वक्तुमशक्यत्वादर्थानांजीवादीनां ' एगुत्तरिय'त्ति एक उत्तरो यस्यां सा एकोत्तरा सैव एकोत्तरिका, इह प्राकृतत्वात् ह्रस्वत्वं, 'परि- वुड्डिय' त परिवृद्धिश्चेति समनुगीयते समवायेनेति योगः, तत्रं च परिवर्द्धन संख्यायाः समवसेयं, चशब्दस्य चान्यत्र सम्बन्धादेकोत्तरिका अनेकोत्तरिका च, तत्र शतं यावदेकोत्तरिका परतोऽनेकोत्तरिकेति, तथा द्वादशाङ्गस्य च गणिपिटकस्य 'पल्लवग्गे' त्ति पर्यवपरिमाणं अभिध`यादितद्धर्मसंख्यानं यथा 'परित्ता तसा' इत्यादि पर्यवशब्दस्य च 'पल्लव' त्ति निर्देशः प्राकृतत्वात् पर्यङ्कः पल्यङ्कइत्यादिवदिति, अथवा पल्लवा इव पल्लवाः-अवयवास्तत्परिमाणं 'समणुगाइज्जति 'त्तिसमनुगीयते प्रतिपाद्यते, पूर्वोक्तमेवार्थं प्रपञ्चयन्नाह - 'ठाणगसयस्स' त्ति स्थानकशतस्यैकादीनां शतान्तानां संख्यास्थानानां तद्विशेषात्मादिपदार्थानामित्यर्थः, तथा द्वादशविधो विस्तरो यस्थाचारादिभेदेन तत् द्वादशविधविस्तरं तस्य श्रुतज्ञानस्य - जिनप्रवचनस्य किंभूतस्य ? - जगज्जीवहितस्य, 'भगवतः ' श्रुतातिशययुक्तस्य 'समासेन' संक्षेपेण समाचारः - प्रतिस्थानं प्रत्यङ्गं च विविधाभिधायकत्वलक्षणो व्यवहारः ‘आहिज्जइ' त्ति आख्यायते, अथ समाचाराभिधानानन्तरं यदुक्तं तदभिधातुमाह'तत्थ ये' त्यादि, 'तत्थ य'त्ति तत्रैव समवाये इति योगः नानाविधः प्रकारो येषां ते नानाविधप्रकाराः तथाहि-एकेन्द्रियादिभेदेन पञ्पप्रकारा जीवाः पुनरेकैकः प्रकारः पर्याप्ता पर्याप्तादिभेदेन नानाविधः, ‘जीवाजीवा य'त्ति जीवा अजीवाश्च वर्णिता 'विस्तरेण' महता वचनसन्दर्भेण, अपरेऽपि च बहुविधा 'विशेषा' जीवाजीवधर्म्मा वर्णिता इति योगः, तानेव लेशत आह- 'नरये' त्यादि, 'नरय'त्ति निवासनिवासिनामभेदोपचारान्नारकाः, ततश्च नारकतिर्यग्मनुजसुरगणानां सम्बन्धिन आहारादयः, तत्र आहारः - ओज आहारादिराभोगिकानाभोगकस्वरूपोऽनेकधा उच्छ्वासोऽनुसमयादिकालभेदेनानेकधा लेश्या कृष्णादिका षोढा आवाससंख्या यथा नरकावासानां चतुरशीतिलक्षाणीत्यादिका आयतप्राणमावासानामेव संख्यातासंख्यातयोजनायामता उपलक्षणत्वादस्य विष्कम्भबाहल्यपरिधिमानान्यप्यत्र द्रष्टव्यानि, उपपात एकसमयेनैतावतामेतावता वा कालव्यवधानेनोत्पत्ति च्यवनमेकसमयेनैतावतामियता वा कालव्यवधानेन मरणं । अवगाहना - शरीरप्रमाणमङ्गुलासंख्येयभागादि अवधि- अङ्गुलासंख्येयभागक्षेत्रविषयादि वेदना - शुभाशुभस्वभावा विधानानि भेदा यथा सप्तविधा नारका इत्यादि उपयोगः - आभिनिबोधिकादिर्द्वादशविधः योगः-पञ्चदशविधः इन्द्रियाणि पञ्च द्रव्यादिभेदाद् विंशतिर्वाश्रोत्रादिच्छिद्रापेक्षयाऽष्टौ वा कषायाः क्रोधादयः आहारश्चेोच्छ्वासश्चेत्यादिर्द्वन्द्वस्ततः कषायशब्दा Page #138 -------------------------------------------------------------------------- ________________ समवायः - प्रकीर्णकाः १३५ प्रथमाबहुवचनलोपो द्रष्टव्यः तथा विविधा च जीवयोनि-क्रोधादयः आहारश्चोच्छासश्चेत्यादिद्वन्द्वस्ततः कषायशब्दात्प्रथमाबहुवचनलोपो द्रष्टव्यः तथा विविधा च जीवयोनि-सचित्तादिकं जीवानामुत्पत्तिस्थानं, तथा विष्कम्भोत्सेधपरिरयप्रमाणं विधिविशेषाश्चमन्दरादीनां महीधराणामिति, तत्र विष्कम्भो-विस्तार उत्सेधः-उच्चत्वं परिरयः-परिधिः विधिविशेषा इति विधयो-भेदा यथा मन्दराजम्बूद्वीपीयधातकीखण्डीयपौष्करार्द्धिकभेदात्रिधा तद्विशेषस्तुजम्बूद्वीपको लक्षोच्चः शेषास्तु पञ्चाशीतिसहोच्छ्रिता इति, एक्मन्येष्वपि भावनीयं । तथा कुलकरतीर्थकरगणधराणां तथा समस्तभरताधिपानां चक्रिणां चैव तथा चक्रधरहलधराणां च विधिविशेषाः समाश्रीयन्त इति योगः, तथा वर्षाणां च-भरतादिक्षेत्राणां निर्गमाः-पूर्वेभ्यः उत्तरेषामाधिक्यानि 'समाएत्ति समवाये चतुर्थे अङ्गे वर्णिता इति प्रक्रमः, अथैतनिगमयन्नाह-एतेचोक्ताः पदार्थाअन्येचधनतनुवातादयः पदार्था, एवमादयः-एवंप्रकाराः अत्रसमवाये विस्तरेणार्थाः समाश्रीयन्ते, अविपरीतस्वरूपगुणभूषिता बुध्याऽङ्गीक्रियन्त इत्यर्थः, अथवा समस्यन्ते-कुप्ररूपणाभ्यः सम्यकप्ररूपणायां क्षिप्यन्ते। शेष निगदसिद्धमानिगमनादिति। मू. (२२१) से किं तं वियाहे ?, वियाहेणं ससमया विआहिजंति परसमया विआहिज्जंति ससमयपरसमया विआहिज्जति जीवा विआहिजंति अजीवा विआहिजंतिजीवाजीवाविआहिजेति लोगे विआहिज्जइ अलोए वियाहिजइ लोगालोगे विआहिजइ, वियाहेणं नानाविहसुरनरिंदरायरिसिविविहसंसइअपुच्छियाणं जिणेणं वित्थरेण भासियाणं दव्वगुणखेत्तकालपञ्जवपदेसपरिणामजहच्छिडियभावअनुगमनिक्खेवणयप्पमाणसुनिउणोवक्कमविविहप्पकारपगडपयासियाणं लोगालोगपयासियाणं संसारसमुद्दरुदउत्तरणसमत्थाणं सुरवइसंपूजियाणं भवियजणपयहिययाभिनंदियाणं तमरयविद्धंसणाणं सुदिट्टदीवभूयईहामतिबुद्धिवद्धणाणं छत्तीससहस्समणूणयाणं. वागारणाणं दंसणाओ सुयस्थबहुविहप्पगारा सीसहियत्था य गुणमहत्था । वियाहस्सणं परित्ता वायणा संखेजा अनुओगदारा संखेजाओ पडिवत्तीओ संखेजा वेढा संखेजा सिलोगा संखेजाओ निजुत्तीओ। सेणंअंगठ्ठायाए पञ्चमेअंगे एगे सुयक्खंधेएगे साइरेगेअज्झयणसतेदसउद्देसगसहस्साई दस समुद्देसगसहस्साई छत्तीसं वागरणसहस्साइं चउरासीई पयसहस्सां पयग्गेणं पन्नत्ता। संखेजाइं अक्खराइंअनंतागमा अनंता पजवा परित्ता तसा अनंता थावरा सासया कडा निबद्धानिकाइया जिणपन्नत्ताभावाआघविजतंपन्नविजंति परूविजंति निदंसिअंतिउवदंसिर्जति से एवं आया से एवं नाया एवं विन्नाया एवं चरणकरणपरूवणया आघविनंति। सेत्तं वियाहे ५/ वृ. 'से किंतवियाहे' इत्यादि, अथकेयं व्याख्या?, व्याख्यायन्ते अर्था यस्यांसाव्याख्या, वियाहे इति च पुंल्लिङ्गनिर्देशः प्राकृतत्वात्, 'वियाहेणं ति व्याख्यया व्याख्यायां वा ससमया इत्यादीनि नव पदानि सूत्रकृतवर्णके व्याख्यातत्वादिह कण्ठ्यानि, 'वियाहेण मित्यादि, नानाविधैः सूरैः नरेन्द्रैः राजर्षिभिश्च विविहसंसइय'त्ति विविधसंशयितैः-विविधसंशयवद्भिः पृष्टानि यानि तानितथा तेषांनानाविधसुरनरेन्द्राजक्र षिविवधिसंशयितपृष्टानां व्याकराणानांषट्त्रिंशतसहस्राणां दर्शनात् श्रुतार्था व्याख्यायन् इति पूर्वापरेण वाक्यासंबन्धः, पुनः किंभूतानां व्याकराणानां ? - E Page #139 -------------------------------------------------------------------------- ________________ १३६ समवायाङ्गसूत्रम्-२२१ 'जिनेनेति भगवता महावीरेण वित्थरेण भासियाणं विस्तरेण भणितानामित्यर्थ,: पुनः किंभूतानां? 'दव्ये' त्यादि, द्रव्यगुणक्षेत्रकालपर्यवनदेशपरिणामावस्थायथास्तिभावाऽनुगमनिक्षेपनयप्रमाणसुनिपुणोपक्रमैर्विविधप्रकारैः प्रकटः प्रदर्शितो यैव्याकरणैस्तानि तथा तेषां, तत्र द्रव्याणि-धर्मास्तिकायादीनि गुणाःज्ञानावर्णादयःक्षेत्रं-आकाशं कालः- समयादि पर्यवाः-स्वपरभेदभिन्ना धाः अथवा कालकृता अवस्थानवपुराणादयः पर्यवाः प्रदेशा-निरंशावयवाः परिणामाःअवस्थातोऽवस्थातरगमनानियथा-येनप्रकारेणास्तिभावः अस्तित्वं-सत्ता यथाऽस्तिभावं अनुगमःसंहितादिव्याख्यानप्रकाररूपः उद्देशनिर्देशनिर्गमादिद्वारकलापात्मको वा निक्षेपो-नामस्थापनाद्रव्यभावैर्वस्तुनो न्यासः 'नयप्रमाणं' नया-नैगमादयः सप्त द्रव्यास्तिकपर्यायास्तिकभेदात ज्ञाननयक्रियानयभेदानिश्चयव्यवहारभेदाद्वा द्वौते एव तावेव वाप्रमाणं-वस्तुतत्परिच्छेदनं नयप्रमाणं तथा सुनिपुणः-सुसूक्ष्मः सुनिपुणो वा सुष्टु निश्चितगुण उपक्रमः-अनुपूर्वादिः, विविधप्रकारता चैषां भेदभणनत एवोपदर्शितेति, पुनः किंभूतानां व्याकरणानां? लोकालोकौ प्रकाशितौ येषु तानि तथा तेषां तथा 'संसारसमुद्दरुंदउत्तरणसमत्थाणं'ति संसारसमुद्रस्यरुंदस्य-विस्तीर्णस्य उत्तरणे-तारणेसमर्थानामित्यर्थः अत एव सुरपतिसंपूजितानांप्रच्छकनिर्णायकपूजनात् सूक्तत्वेन श्लाधितत्वाद्वातथा 'भवियजणपयहिययाभिणंदियाणं'ति भव्यजनानां भव्यप्राणिनां प्रजा-लोको भव्यजप्रजा भव्यजनपदो वा तस्यास्तस्य वा हृदयैःचित्तैरभिनन्दितानां-अनुमोदितानामिति विग्रहः, तथा तमोरजसी-अज्ञानपातके विध्वंसयतिनाशयति यत्तत्तमोरजोविध्वंसंतच्च तद् ज्ञानंच तमोरजोविध्वंसज्ञानं तेन सुष्ठु दृष्टानि-निर्णीतानि यानि तानि तथा अत एव तानि चतानि दीपभूतानिचेति, अथ एव तानिईहामतिबुद्धिवर्द्धनानि चेति, तेषां तमोरजोविध्वंसज्ञानुदृष्टदीपभूतेहामतिबुद्धिवर्द्धनानां, तत्रईहा-वितर्को मति-अवायो निश्चय इत्यर्थ : वुद्धिः-औत्पत्तिक्यादिचतुर्विधेति, अथवा तमोरजोविध्वंसनानामिति पृथगेव पदं पाठान्तरेणसुदृष्टदीपभूतानामितिच, तथा छत्तीससहस्समणूणयाण तिअन्यूनकानिषट्त्रिंशत् सहस्राणि येषां तानि तथा, इह मकारोऽन्यथा पदनिपातश्च प्राकृतत्वादनवद्य इति। 'वागरणाणं'ति व्याक्रियन्ते-प्रश्नानन्तरमुत्तरतयाऽभिधीयन्ते निर्णायकेन यानि तानि व्याकरणानि तेषां दर्शनात्-प्रकाशनादुपनिबन्धनादित्यर्थः, अथवा तेषादर्शना-उपदर्शकाइत्यर्थः, क इत्याह-सुतत्थबहुविहप्पयारे'त्ति श्रुतविषया-अर्थाः श्रुतार्था अभिलाप्यार्थविशेषा इत्यर्थः श्रुता वा आकर्णिता जिनसकाशे गणधरे ये अर्थास्ते श्रुतार्थाः, अथवा श्रुतमिति सूत्रं अर्थानिर्युक्यादय इति श्रुतार्थास्तेच तेबहुविधप्रकाराश्चेतिविग्रहः श्रुतार्थानां वा बहवो विधाः-प्रकारा इति विग्रहः, किमर्थं ते व्याख्यायन्त इत्याह-शिष्यहितार्थाय शिष्याणां हितंअनर्थप्रतिघातार्थप्राप्तिरूपंतदेवार्थः प्रार्थ्यमानत्वात्तस्य तस्मैइति, किंभूतास्ते अत आह-गुणहस्ता-गुण एवार्थप्राप्तयादिलक्षणो हस्त इव हस्तः प्रधानावयवो येषां ते तथा। ___ “वियाहस्से'त्यादि तु निगमनान्तं सूत्रसिद्धं, नवरं शतमिहाध्ययनस्य संज्ञा, चतुरशीति पदसहस्राणि पदाग्रेणेति समवायापेक्षया द्विगुणताया इहानाश्रयणादन्यथा तद्विगुणत्वे द्वे लक्षे अष्टाशीति सहम्नाणि च भवन्तीति। मू. (२२२) से किंतं नायाधम्मकहाओ?, नायाधम्मकहासुणं नायाणं नगराई उजाणाइ चेइआई वनखंडा रायाणो ५ अम्मापियरो समोसरणाई धम्मायरिया धम्मकहाओ इहलोइय Page #140 -------------------------------------------------------------------------- ________________ १३७ समवायः - प्रकीर्णकाः परलोइअइडीविसेसा १० भोगपरिचाया पव्वजाओ सुयपरिग्गहातवोवहाणाई परियागा १५ संलेहणाओ भत्तपञ्चक्खाणाइंपाओवगमणाईदेवलोगगमणाइंसुकुलपञ्चायायाइं२० पुणबोहिलाभा अंतकिरियाओ २२ य आघविजंति जाव नायाधम्मकहासु णं पव्वइयाणं विणयकरणजिणसामिसासणवरे संजमपइण्णपालणधिइमइववसायब्बलाणं तवनियमतवोवहाणरण-दुद्धरभरमग्गयणिस्सहयनिसिट्टाणं २ घोरपरीसहपराजियाणं सहपारद्धरुद्धसिद्धालयमग्गनिग्गयाणं ३ विसयसुहतुच्छआसावसदोसमुच्छियाणं४ विराहियचरित्तनाणदंसणजइगुणविविहपयारनिस्सारसुन्नयाणे ५ संसारअपारदुक्खदुग्गइभवविहपरंपरापवंचा ६धीराणय जियपरिसहकसायसेण्णधिइधणियसंजमउच्छाहनिच्छियाणं७ आराहियनाणदंसणचरित्तजोगनिस्सल्लसुद्धसिद्धालयमग्गमभिमुहाणं सुरभवणविमाणसुक्खाई अणोवमाइं भुत्तूण चिरं च भोगोभोगाणि ताणि दिव्याणि महरिहाणि ततो य कालक्कमचुयाणं जह य पुणो लद्धसिद्धिमग्गाणं अंतकिरिया चलियाण य सदेवमाणुस्सधीरकरणकारणाणि बोधणअनुसासणाणि गुणदोसदरिस- णाणि दिटुंते पच्चये य सोऊणलोगमुणिणो जहट्टियसासणम्मिजरमरणनासणकरे आराहिअसंजमाय सुरलोगपडिनियत्ता ओवेन्ति जह सासयं सिवं सव्वदुक्खमोक्खं । एए अन्ने य एवमाइअत्था वित्थरेण य, नायाधम्मकहासु णं परित्ता वायणा संखेना अनुओगदारा जाव संखेजाओ संगहणीओ। से णं अंगठ्ठयाए छठे अंगे दो सुअखंधना एगूणचीसं अज्झयणा, ते समासओ दुविहा पन्नत्ता, तंजहा-चरिता य कप्पिया य, दसधम्मकहाणं वग्गा, तत्थ णं एगमेगाए धम्मकहाए पंच पंच अक्खाइयासयाइंएगमेगाए अक्खाइयाएपंच पंच उवक्खाइयासयाइंएगमेगाए उवक्खाइयाए पंचपंच अक्खाइयउवक्खाइयासयाइएवमेव सपुवावरेणं अट्ठाओ अक्खाइयाकोडीओभवंतीति मक्खायाओ। एगूणतीसं उद्देसणकाला एगूणतीसं समुद्देसणकाला संखेजां पयसहस्साइंपयग्गेणं पनत्ता संखेज्जा अक्खरा जाव चरणकरणपरूवणया आधविनंति ।। सेत्तं नायाधम्मकहाओ६। वृ. 'से किं तमित्यादि, अथ कास्ता ज्ञाताधर्मकथा? -ज्ञातानि-उदाहरणानि तप्रधाना धर्मकथा ज्ञाताधर्मकथा दीर्घत्वं संज्ञात्वाद् अथवा प्रथमश्रुतस्कन्धो ज्ञाताभिधायकत्वात् ज्ञातानि द्वितीयस्तु तथैव धर्मकथाः, ततश्च ज्ञातानि च धर्मकथाश्च ज्ञाताधर्कथाः, तत्र प्रथम व्युत्पत्त्यर्थं सूत्रकारो दर्शयन्नाह-'नायाधम्मकहासुणमित्यादि, ज्ञाताना-उदाहरणभूतानां मेघकुमारादीनां नगरादीन्याख्यायन्ते, नगरादीनि द्वाविंशतिः पदानि कण्ठयानि च, नवरमुद्यानं-पत्रपुष्पफलच्छायोगपगतवृक्षोपशोभितं विविधवेषोन्नतमानश्च बहुजनो यत्र भोजनार्थं यातीति, चैत्यंव्यन्तरायतनं, वनखण्डोऽनेकजातीयैरुत्तमैर्वृक्षरुपशोभित इति, 'आघविजंति' इह यावत्करणादन्यानि पंच पदानि दृश्यानि यावदयं सूत्रावयवो यथा 'नायाधम्मे त्यादि। तत्र ज्ञाताधर्मकथासुणमित्यलङ्कारे प्रव्रजितानां, क्व ? -"विनयकरणजिनस्वामिशासनवरे' कर्मविनयकरे जिननाथसम्बन्धिनि शेषप्रवचनापेक्षया प्रधाने प्रवचनेइत्यर्थः, पाठान्तरेण 'समणापविणयकरणजिणसासणंमिपवरे' किंभूतानां? -संयमप्रतिज्ञा-संयमाभ्युपगमः सैव दुरधिगम्यत्वात् कातरनरक्षोभकत्वाद्गम्भीरत्वाच्च पातालमिव पातालं तत्रधृतमतिव्यवस्यादुर्लभा येषांते तथा, पाठान्तरेण संयमप्रतिज्ञापालने ये धृतिमतिव्यवसायास्तेषु दुर्बला ये ते तथा तेषां, तत्र धृतिः Page #141 -------------------------------------------------------------------------- ________________ १३८ समवायाङ्गसूत्रम्-२२२ चित्तस्वास्थ्यं मति-बुद्धिर्व्यवसाय: - अनुष्ठानोत्साह इति तथा तपसि नियमः अवश्यकरणं तपोनियमो नियन्त्रितं तपः स च तप उपधानं चानियन्त्रितं तप एव श्रुतोपचारः तपोनियमतउपपधाने ते एव रणश्च कातरजनक्षोभकत्वात् सङ्ग्रामो 'दुद्धरभर 'त्ति श्रमकारणत्वाद्दुर्द्धरभरश्च दुर्वहलोहादिभारस्ताभ्यां भग्ना इति (एव) - भग्नका:- परामुखीभूतास्तथा 'निस्सहगनिसद्वाणं' ति निसहा नितरामशक्तास्त एव सिहका निसृष्टाश्च निसृष्टाङ्गा मुक्ताङ्गा ये ते तपोनियमतपउपधानरणदुर्धरभरभग्नकनिसहकनिसृष्टाः, पाठान्तरेण निसहकनिविष्टास्तेषा, इह च प्राकृतत्वेन ककारलोपसन्धिकरणाभ्या भग्ना इत्यादौ दीर्घत्वमवसेयं, तथा घोरपरीषहैः पराजिताश्चासहाश्च - असमर्था सन्तः पारब्धाश्च - परीषहैरेव वशीकर्तु रुद्धाश्च मोक्षमार्गमने ये ते घोरपरीषहपराजितासहप्रारब्धरुद्धाः अत एव सिद्धालयमार्गात् ज्ञानादेर्निर्गताःप्रतिपतिता येते तथा तेच ते चेति तेषां घोरपरीषहपराजितासहप्रारब्धरुद्धसिद्धालयमार्गनिर्गतानां, पाठान्तरेण घोरपरीषहपराजितानां तथा सहयुगपदेव परीषहैर्विशिष्टगुणश्रेणिमारोहन्तः प्ररुद्धरुद्धाः-अतिरुद्धाः सिद्धालयमार्गनिर्गताश्च ये ते तथा तेषां सहप्ररुद्धसिद्धालयमार्गनिर्गतानां - तथा विषयसुखेषु तुच्छेषु स्वरूपतः आशावशदोषेण - मनोरथपारतन्त्र्यवैगुण्येन मूर्च्छिताअध्युपपन्ना ये ते तथा तेषां विषयसुखतुच्छाशावशदोषमूर्छितानां पाठान्तरेण विषयसुखे या महेच्छा कस्यचिदवस्थायां या चावस्थान्तरे तुच्छाशा तयोर्वशः पारतन्त्र्यं तल्लक्षणेन दोषेण मूर्च्छिता ये ते तथा तेषां विषयसुखमहेच्छतुच्छाशावशदोषमूर्च्छितानां, तथा विराधितानि चारित्रज्ञानदर्शनानि यस्ते तथा, तथा यतिगुणेषु विविधप्रकारेषु मूलगुणोत्तरगुणरूपेषु निःसाराः सारवर्जिताः पलञ्जिप्रायगुणधान्या इत्यर्थः, तथा तैरेव यतिगुणैः शून्यकाः सर्वथा अभावाद्ये ते तथेति, पदत्रयस्य च कर्म्मधारयोऽतस्तेषां विराधितचारित्रज्ञानदर्शनयतिगुणविविधप्रकारनिःसारशून्यकानां, किमत आह-संसारे संसृतौ अपारदुःखा - अनन्तक्लेशा ये दुर्गतिषुनारकतिर्यक्कुमानुषकुदेवत्वरूपासु भवा भवग्रहणानि तेषां ये विविधाः परम्पराः पारम्पर्याणि तासां ये प्रपञ्चास्ते संसारापारदुर्गतिभवविविधपरम्परा प्रपञ्चाः । आख्यायते इति पूर्वेण योगः, तथा धीराणां च महासत्त्वानां, किंभूतानां ? -जितं परीषहकषायसैन्यं यैस्ते तथा, धृतेः- मनःस्वास्थ्यस्य धनिकाः-स्वामिनो धृतिधनिकाः तथा संयमे उत्साहोवीर्यं निश्चितः अवश्यंभावी येषां संयमोत्साहनिश्चितास्ततः पदत्रयस्य कर्मधारयोऽतस्तेषां जितपरीषहकषाय सैन्यधृतिधनिकसंयमोत्साहनिश्चितानां, तथा आराधिता ज्ञानदर्शनचारित्रयोगा यैस्ये तथा निशल्यो- मिथ्यादर्शनादिशल्यरहितः शुद्धश्च अतीचारविमुक्तो यः सिद्धालयस्यसिद्धेर्यो मार्गस्तस्याभिमुखा ये ते तथा ततः पदद्वयस्य कर्म्मधारयः अतस्तेषामाराधितज्ञानदर्शनचारित्रयोगनिशल्यशुद्धसिद्धालयमार्गाभिमुखानां । किमत आह- सुरभवने - देवतयोत्पादे यानि विमानसौख्यानि तानि सुरभवनविभानसौख्यानि अनुपमानि ज्ञाताधर्मकथास्वाख्यायन्त इति प्रक्रमः, इह च भवनशब्देन भवनपतिभवनानि न व्याख्यातान्यविराधितसंयमप्रव्रजितप्रस्तावात्, ते हि भवनपतिषु नोत्पद्यन्त इति, तथा मुक्त्वा चिरं च भोगभोगानू मनोज्ञशब्दादीन् तांस्तथाविधान् दिव्यान् स्वर्गभवान् 'महार्हान् ' महतःआत्यन्तिकान् अर्हान्-प्रशस्ततथा पूज्यानिति भावः, ततश्च देवलोकात् कालक्रमच्युतानां यथा पुनर्लब्धसिद्धिमार्गाणां मनुजगताववाप्तज्ञानादीनामन्तक्रिया-मोक्षो भवति तथाऽऽ ख्यायन्त इति Page #142 -------------------------------------------------------------------------- ________________ समवायः - प्रकीर्णकाः १३९ प्रक्रमः, तथा चलितानांच-कथञ्चित्कर्मवशतः परीषहादावधीरतया संयमप्रतिज्ञायाः प्रभ्रष्टानां सह देवैर्मानुषाः सदेवमानुषास्तेषांसम्बन्धीनिधीरकरणे-धीरत्वोत्पादने यानि कारणानि-ज्ञातानि तानि सदेवमानुषधीरकरणकारणानि आख्यायन्त इति प्रक्रमः । • इयमत्र भावना-यथा आर्याषाढो देवेनधीरीकृतोयथा वा मेघकुमारोभगवताशैलकाचार्यो वा पन्थकसाधुनाधीरीकृतः एवंधीरकरणकारणानि तत्राख्यायंते, किंभूतानितानीत्याह-बोधनानुशासनानि' बोधनानि-मार्गभ्रष्टस्य मार्गस्थापनानि अनुशासनानि-दुःस्थस्य सुस्थतासम्पादनानि अथवा बोधन-आमन्त्रणं तत्पूर्वकान्यनुशासनानि बोधनानुशासनानि, तथा गुणदोषदर्शनानिसंयमाराधनायां गुणा इतरत्र दोषा भवन्तीत्येवंदर्शनानि वाक्यान्याख्यायन्त इति योगः । तथा दृष्टान्तान ज्ञातानि प्रत्ययांश्च बोधिकारणभूतानि वाक्यानि श्रुत्वा 'लोकमुनयः' शुकपरिव्राजकादयो 'यथा' येन प्रकारेण स्थिताःशासनेजरामरणनाशनकरेजिनानां सम्बन्धिनीति भावः,तथाऽऽख्यायन्त इति योगः, तथा 'आराहितसञ्जम'त्ति एत एव लौकिकमुनयः संयम वलिताश्च जिनप्रवचनं प्रपन्नाः पुनः परिपालितसंयमाश्चसुरलोकं गत्वाचैते सुरलोकप्रतिनिवृत्ता उपयान्ति यथा शाश्वतं-सदाभाविनं शिवं-अबाधाकं सर्वदुःखमोक्षं निर्वाणमित्यर्थः, एते चोक्तलक्षणाः अन्ये च एवमादिअत्य'त्ति एवमादय आदिशब्दस्य प्रकारार्थत्यादेवंप्रकाराअर्थाःपदार्थाः, वित्थरेण यत्ति विस्तरेणचशब्दात् क्वचित्केचित् संक्षेपेण आख्यायन्त इति क्रियायोगः 'नाया धम्मकहासुण मित्यादि कण्ट्यमानिगमनात्।। नवरं 'एगूणवीसमज्झयण'त्ति प्रथमश्रुतस्कन्धे एकोनविंशतिद्धितीयं च दशेति, तथा 'दसधम्मकहाणंवग्गा' इत्यादौ भावनेयं-इहैकोनविंशतिर्शाताध्ययनानि दान्तिकार्थज्ञापनलक्षणज्ञातप्रतिपादकत्वात्तानि प्रथमश्रुतस्कन्धे, द्वितीये त्वहिंसादिलक्षणधर्मस्य कथा धर्मकथाआख्यानकानीत्युक्तंभवति, तासांचदश वर्गा, वर्ग इति समूहः,ततश्चाधिकारसमूहात्मकान्यघयनान्येव दश वर्गा द्रष्टव्याः, तत्रज्ञातेष्वादिमानि दश यानि तानि ज्ञातान्येव, न तेष्वाख्यायिकादिसम्भवः, शेषाणि नव ज्ञातानि । तेषुपुनरेकैकस्मिन् पञ्चपञ्च चत्वारिंशदधिकानिआख्यायिकाशतानि, तत्राप्येकैकस्यामाख्यायिकायां पञ्च पञ्चोपाख्यायिकाशतानि, तत्राप्येकैकस्यामुपाख्यायिकायां पञ्च पञ्चाख्यायिकोपाख्यायिकाशतानि, एवमेतानि संपिण्डितानि कंसातं । ॥१॥ इगवीसं कोडिसयं लक्खा पन्नासमेव बोद्धव्वा । एवं ठिए समाणे अहिगयसुत्तस्स पत्थारो। तद्यथा 'दसधम्मकहाणं वग्गा, तत्थ णं एगमेगाए धम्मकहाए पञ्चपञ्च अक्खाइयासयाई एगमेगाए अक्खाइयाए पञ्च पञ्चउवक्खाइयासयाइं एगमेगा उवक्खाइयाए पञ्च पञ्च अक्खाइउवक्खाइयासयाइंति, एवमेतानि सम्पिण्डितानि किं संजातं । ॥१॥ पणवीसं कोडिसयं एत्थ य समलक्खणाइया जम्हा । __नवनाययसंबद्धा अक्खाइयमाइया तेणं । ॥२॥ ते सोहिजंति फुडं इमाउ रासीओ वेगलाणं तुं। पुणरुत्तवञ्जियाणं पमाणमेयं विणिदिटुं ।। शोधिते चैतस्मिन् सति अर्द्धचतुर्था एव कथानककोटयो भवन्तीति, अत एवाह-‘एवमेव __ Page #143 -------------------------------------------------------------------------- ________________ १४० समवायाङ्गसूत्रम्-२२२ सपुव्वावरेणं'ति भणितप्रकारेण गुणनशोधने कृते सतीत्युक्तं भवति अट्ठाओ अक्खाइयाकोडीओभवन्तीतिमखाओ'त्तिआख्यायिकाः-कथानकानि एता-एवमेतत्संख्या भवन्तीतिकृत्वा आख्याता भगवता महावीरेणेति, तथा संख्यातानि 'पदसयसहस्साणी ति किल पञ्च लक्षाणि षटसप्ततिश्च सहस्राणि पदाग्रेणअथवा सूत्रालापकपदाग्रेण संख्यातान्येव पदसहस्राणिभवन्तीत्येवं सर्वत्र भावयितव्यमिति। मू. (२२३) से किंतंउवासगदसाओ?, उवासगदसासुणंउवासयाणं नगराइं उज्जाणाई चेइआईवनखंडारायाणो अम्मापियरो समोसरणाइंधम्मायरिया धम्मकहाओइहलोइयपरलोइयइडिविसेसा उवासयाणं सीलव्वयवेरमणगुणपञ्चखाणपोसहोववासपडिवजणयाओ सुयपरिग्गहातवोवहाणा पडिमाओ उवसग्गा संलेहणाओ भत्तपच्चरखाणाईपाओवगमणाईदेवलोगगमणाई सुकुलपच्चयाया पुणो बोहिलाभा अंतकिरियाओ आपविजंति, उवासगदसासु णं उवासयाणं रिद्धिविसेसा परिसा वित्थरधम्मसवणाणि बोहिलाभअभिगमसम्मत्तविसुद्धया धिरत्तं मूगुणउत्तरगुणाइयारा ठिईविसेसायबहुविसेसा पडिमाभिग्गहग्गहणपालणा उवसग्गाहियासणा निरुवसग्गायतवाय विचित्तासीलव्वयगुणवेरमणपञ्चक्खाणपोसहोववासाअपच्छिममारणंतिया यसंलेहणाझोसणाहि अप्पाणं जह य भावइत्ता बहुणि भत्ताणि अनसणाए य छेअइत्ता उववन्ना कप्पवरविमाणुत्तमेसु जह अनुभवंति सुरवरविमाणपरपोंडरीएसु सोक्खाइं अनोवमाइं कमेण. भुतूण उत्तमाइंतओ आउक्खएणं घुया समाणा जह जिणमयम्मि बोहिं लभ्रूण य संजमुत्तमं तमरयोघविप्पमुक्का उवेतिजह अक्खयंसव्वदुक्खमोक्खं । एते अनेय एवमाइअत्था वित्थरेणय। उवासयदसासु णं परित्ता वायणा संखेजा अनुओगदारा जाव संखेजाओ संगहणीओ। से णं अंगठ्ठयाए सत्तमे अंगे एगे सुयक्खंधे दस अज्झयणा दस उद्देसणकाला दस समुद्देसणकाला संखेजाई पयसयसहस्साइं पयग्गेणं प० संखेजाइं अक्खराइं जाव एवं घरणकरणपरूवणया आघविजंति । सेत्तं उवासगदसाओ७/ .सेकिंतमित्यादि अथ कास्ता उपासकदशाः?, उपासकाः श्रावकास्तद्गतक्रियाकलापप्रतिबद्धा दशाः-दशाध्ययनोपलक्षिता उपासकदशाः,तथा चाह-'उपासकदसासुणं' उपासकानां नगराणि उद्यानानि चैत्यानि वनखण्डा राजानः अम्बापितरौसमवसरणानि धर्माचार्या धर्मकथा ऐहलौकिकपारलौकिकाऋद्धिविशेषा उपासकानाच शीलव्रतविरमणगुणप्रत्याख्यानपौषधोपवासप्रतिपादनताः, तत्र शीलव्रतानि-अणुव्रतानि विरमणानि-रागादिविरतयः गुणा-गुणव्रतानि प्रत्याख्यानानि-नमस्कारसहितादीनि पौषधः-अष्टम्यादिपर्वदिनं तत्रोपवसनमाहारशरीरसत्कारादित्यागः पौषधोपवासः, ततो द्वन्द्वे सत्येतेषां प्रतिपादनताः-प्रतिपत्तय इति विग्रहः । श्रुतपरिग्रहास्तपउपधानानि प्रतीतानि पडिमाओ'त्ति एकादशउपासकप्रतिमाः कायोत्सर्गा वा उपसर्गा-देवादिकृतोपद्रवाः संलेखनाभक्तपानप्रत्याख्यानानि, पादपोपगमनानि देवलोकगमनानि सुकुलप्रत्यायाति पुनर्बोधिलाभोऽन्तक्रिया चाख्यायन्ते पूर्वोक्तमेवेतो विशेषत आह'उवासगे'त्यादि, तत्र ऋद्धिविशेषा-अनेककोटीसंख्याद्रव्यादिसम्पद्विशेषाः तथा परिषदः परिवारविशेषा यथा मातापितृपुत्रादिका अभ्यन्तरपरिषत् दासीदासमित्रादिका बाह्यपरिषदिति, विस्तरधर्मश्रवणानि महावीरसन्निधौ, ततो बोधिकलाभोऽभिगमः-सम्यक्त्वस्य विशुद्धता स्थिरत्वंसम्यक्त्वशुद्धिरेव मुलगूणोत्तरगुणा-अणुव्रतादयः अतिचारास्तेषामेव-वधबन्धादितः खण्डनानि Page #144 -------------------------------------------------------------------------- ________________ समवायः प्रकीर्णकाः १४१ स्थितिविशेषाश्च-उपासकपर्यायस्य कालमानभेदाश्च बहुविशेषाः प्रतिमाः-प्रभूतभेदाः सम्यगदर्शनादिप्रतिमाः अभिग्रहग्रहणानि तेषामेवच पालनानि उपसर्गाधिसहनानि निरुपसर्गश्चउपसर्गाभावश्चेत्यर्थः। तपांसि च विचित्राणि शीलव्रतादयोऽनन्तरोक्तरूपा अपश्चिमाःपश्चात्कालभाविन्यः अकारस्त्वमङ्गलपरिहारार्थं मरणरूपे अन्ते भवा मारणान्तिक्यः आत्मनः-शरीरस्य जीवस्य च संलेखनाः तपसा रागादिजयेनच कृशीकरणानि आत्मसंलेखनाः ततःपदत्रयस्यकर्मधारयस्तासां. 'झोसणं ति जोषणाः सेवनाः कारणानीत्यर्थः, ताभिरपश्चिममारणान्तिकात्मसंलेखनाजोषणाभिरात्मानं यथा च भावयित्वा बहूनि भक्तानि अनशनतया च-निर्भोजनतया छेदयित्वाव्यवच्छेदयित्वा व्यवच्छेद्य उपपन्ना मृत्वेति गम्यते, केषु? __कल्पवरेषु यानि विमानानि उत्तमानि तेषु, तथा यथानुभवन्ति सुरवरविमानानि वरपुण्डरीकाणीव वरपुण्डरीकाणि यानि तेषुकानि?-सौख्यान्यनुपमानि क्रमेण भुक्त्वोत्तमानि ततः आयुष्कक्षयेण च्युताः सन्तो यथा जिनमते बोदि लब्धा इति शेषः लब्ध्वा च संयमोत्तमप्रधानं संयमं तमोरजओघविप्रमुक्ता-अज्ञानकर्मप्रवाहविप्रमुक्ता उपयान्ति यथा अक्षयंअपुनरावृत्तिकं सर्वदुःखमोक्षं कर्मक्षयमित्यर्थः, तथोपासकदशास्वाख्यायन्त इति प्रक्रमः, एते चान्ये चेत्यादि प्राग्वन्नवरं ।। 'संखेज्जाइंपयसयसहस्साइंपयग्गेणं ति किलेकादशलक्षाणि द्विपञ्चाशच्च सहस्राणि पदानामिति। मू. (२२४) से किंतं अंतगडदसाओ?, अंतगडदसासु णं अंतगडाणं नगराई उजाणाई चेइयाईवनाइंराया अम्मापियरो समोरसरणा धम्मायरिया धम्मकहाइहलोइयपरलोइअइडिविसेसा भोगपरिचाया पव्वजाओ सुयपरिग्गहा तवोवहाणाइं पडिमाओ बहुविहाओखमा अजवं मद्दवं च सोअंच सच्चसहियंसत्तरसविहोय संजमोउत्तमंच बंभं आकिंचणयातवोचियाओ समिइगुत्तीओ चैव तह अप्पमायजोगो सज्झायज्झाणेण य उत्तमाणं दोण्हपि लक्खणाई पत्ताण य संजमुत्तमं जियपरीसहाणं चउविहकम्मरखयम्मि जह केवलस्स लंभो परियाओ जत्तिओ यजह पालिओ मुणिहिं पायोवगओयजोजहिं जत्तियाणि भत्ताणि छेअइत्ता अंतगडो मुनिवरोतमरयोघविप्पुक्को मोक्खसुहमनंतरं च पत्ता एए अन्ने य एवमाइअत्था वित्थारेणं परूवेई। . अंतगडदसासुणं परित्ता वायणा संखेज्जा अनणुओगदारा जाव संखेनाओ संगहणीओ, जाव से णं अंगठ्ठायाए अट्ठमे अंगे एगे सुयक्खंधे दस अज्झयणा सत्त वग्गा दस उद्देसणकाला दस समुद्देसणकाला संखेजाइं पयसहस्साइं पयग्गेणं पन्नत्ता संखेजा अखरा जाव एवं चरणकरणपरूवणया आघविजंति ।। सेत्तं अंतगडदसाओ। वृ- ‘से किं त'मित्यादि, अथ कास्ता अन्तकृद्दशाः?, तत्रान्तो-विनाशः, स च कर्मणस्तत्फलस्य वा संसारस्य कृतो यैस्ते अन्तकृतास्ते च तीर्थकरादयस्तेषा दशाः-प्रथमवर्गेदशाध्ययनानीतितत्संख्यया अन्तकृत्दशाः, तथा चाह 'अंतगडदसासुण मित्यादि कण्ठ्यं, वरं नगरादीनि चतुर्दशपदानिषष्ठाङ्गवर्णकाभिहितान्येव, तथा 'पडिमाओ'त्ति द्वादश भिक्षुप्रतिमामासिक्यादयो बहुविधाः तथा क्षमा मार्दवं आर्जवं च शौचं च सत्यसहितं, तत्र शौचंपरद्रव्या- पहारमालिन्याभावलक्षणं सप्तदशविधश्च संयम उत्तमंच ब्रह्म-मैथुनविरतिरूपं 'आकिंचणिय'त्ति आकिञ्चन्यं तपस्त्याग इति। Page #145 -------------------------------------------------------------------------- ________________ १४२ समवायाङ्गसूत्रम्-२२४ ____ आगमोक्तं दानं समितयो गुप्तयश्चैव तथा अप्रमादयोगः स्वाध्यायध्यानयोश्च उत्तमयोईयोरपि लक्षणानि-स्वरूपाणि, तत्र स्वाध्यायस्य लक्षणं 'सज्झाएण पसत्यं झाण'मित्यादि, ध्यानलक्षणं यथा- "अंतोमुत्तमित्तं चित्तावत्याणमेगवत्थुमी'त्यादि, व्याख्यायन्त इति सर्वत्र योगः, तथाप्राप्तानांच संयमोत्तम-सर्वविरतिं जितपरीषहाणांचतुर्विधकर्मक्षये सति-घातिकर्मक्षये सति यथा केवलस्य ज्ञानादेलाभः पर्यायः-प्रव्रज्यालक्षणो यावाश्च-यावद्वर्षादिप्रमाणो 'यथा' येन तपोविशेषाश्रयणादिना प्रकारेण पालितो मुनिभिः पादपोपगतश्च-पादपोपगमाभिदानमनशनं प्रतिपनो य मुनिर्यत्रशत्रुअवपर्वतादौ यावन्ति च भक्तानि-भोजनानिछेदयित्वा, अनशनिना हि प्रतिदिनं भक्तद्वयच्छेदो भवति, अन्तकृतो मुनिवरो जात इति शेषः, तमोरजओधविप्रमुक्तः । एवं च सर्वेऽपि क्षेत्रकालदिविशेषिता मुनयो मोक्षसुखमनुत्तरं च प्राप्ता आख्यायन्त इति क्रियायोगः, एते अन्वे चेत्यादि प्राग्वत्।। नवरं 'दस अज्झयण'त्ति प्रथमवर्गापेक्षयैव घटन्ते, नन्द्यां तथैव व्याख्यातत्वात्, यच्चेह पठ्यते 'सत्त वग्ग'त्ति तत्प्रथमवर्गादन्यवर्गापेक्षया, यतोऽत्र सर्वेऽप्यष्ट वर्गाः, नन्द्यामपि तथा पठितत्वात, तदवृत्तिश्चेयं “अट्ठ वग्गत्ति" अत्र वर्ग समूहः, स चान्तकृतानामध्ययनानां वा, सर्वाणि चैकवर्गगतानि युगपदुद्दिश्यन्ते, ततो भणितं अट्ठ उद्देसणकाला' इत्यादि, इह च दश उद्देशनकाला अधीयन्ते इति नास्याभिप्राय- मवगच्छामः, तथा संख्यातानि पदशतसहस्राणि पदाणेति, तानि च किल त्रयोविंशतिर्लक्षाणि चत्वारि च सहनाणीति।। मू. (२२५) से किं तं अनुत्तरोववाइयदसाओ?, अनुत्तरोववाइयदसासुणं अनुत्तरोववाइयाणं नगराई उजाणाई चेइयाइं वनखंडा रायाणो अम्मापियरो समोसरणाई धम्मायरिया धम्मकहाओ इहलोगपरलोगइड्विविसेसा भोगपरिचाया पव्वजाओ सुयपरिग्गहा तवोवहाणाई परियागो पडिमाओ संलेहणाओ भत्तपाणपञ्चक्खाणाइं पाओवगमणाई अनुत्तरोववाओ सुकुलपञ्चायाया पुणो बोहिलाभो अंतकिरियाओ य आघविनंति, अनुत्तरोववाइयदसासु णं तित्थकरसमोसरणाइं परमंगलजगहियाणि जिणातिसेसाय बहुविसेसा जिणसीसाणं चेव समणगणपवरगंधहत्थीणं थिरजसाणं परिसहसेण्णरिउबलपमद्दणाणं तवदित्तचरित्तनाणसम्मत्तसारविविहप्पगारविथरपसत्थगुणसंजुयाणंअनगारमहरिसीणं अनगारगुणाणवण्णओउत्तमवरतवविसिट्ठनाणजोगजुत्ताणंजह यजगहियं भगवओजारिसा इडिवसेसा देवासुरमाणुसाणं परिसाणं पाउब्भावायजिनसमीजह य उवासंति जिनवरंजह यपरिकहति धम्मलोगगुरू अमरनरसुरगणां सोऊण य तस्स भासियं अवसेसकम्मविसयविरत्ता नरा जहा अभुति धम्ममुरालं संजमं तवं चावि बहुविहप्पगारंजह बहूणि वासाणि अनुचरित्ता आराहियनाणदंसणचरित्तजोगा जिनवयणमनुगयमहियं भासित्ता जिनवराण हिययेणमणुण्णेत्ताजे य जहिं जत्तियाणि भत्ताणि छेअइत्ता लखूण यसमाहिमुत्तमज्झाणजोगजुत्ता उववन्ना मुनिवरोत्तमाजह अनुत्तरेसुपावंति जह अनुत्तरं तत्थ विसयसोक्खंतओयचुआ कमेण काहिंति संजयाजहाय अंतकिरियएएअत्रेयएवमाइअत्था वित्थरेण। अनुत्तरोववाइयदसासुणं परित्ता वायणा संखेज्जा अनु ओगदारा संखेजाओ संगहणीओ सेणं अंगट्ठयाए नवमे अंगे एगे सुयखंधे दस अज्झयणा तिन्नि वग्गा दस उद्देसणकाला दस समुद्देसणकाला संखेजाइं पयसयसहस्साई पयग्गेणं प०, संखेस्राणि अक्खराणि जाव एवं Page #146 -------------------------------------------------------------------------- ________________ समवायः - प्रकीर्णकाः १४३ चरणकरणपस्वणया आघविनंति । सेत्तं अनुत्तरोववाइयदसाओ। वृ. 'सेकिंत'मित्यादि, नास्मादुत्तरो विद्यतेइत्यनुत्तर उपपतनमुपपातोजन्मेत्यर्थः अनुत्तर:प्रधानः संसारे अन्यस्य तथाविधस्याभावादुपपातो येषांतेतथा त एवानुत्तरोपपातिकाः, तद्वक्तव्यताप्रतिबद्धादशा-दशाध्ययनोपलक्षिता अनुत्तरोपपातिकदशाः, तथा चाह- अनुत्तरोववाइयदसासु ण मित्यादि, तत्रानुत्तरोपपातिकानामिति-साधूनां नगरादीनि द्वाविंशति पदानि ज्ञाताधर्मकथावर्णकोक्तानि यथा तथा (ज्ञेयानि), एतेषामेव च प्रपञ्च रचयन्नाह - अनुत्तरोपपातिकदशासु तीर्थकरसमवसरणानि, किम्भूतानि ? -परममाङ्गल्यत्वेन जगद्धितानि परममाङ्गल्यजगद्धितानि जिनातिशेषाश्च-बहुविशेषा 'देहं विमलसुयंध'मित्यादयश्चतुस्त्रिंदधिकतरा वा तथा जिनशिष्याणं चैव-गणधरादीनां, किम्भूतानामत आह-श्रमणगणप्रवरगन्धहस्तिनां-श्रमणोत्तमानामित्यर्थः, तथा स्थिरयशसांतथा परीषहसैन्यमेव-परीषहवृन्दमेव रिपुबलं-परचक्रंतप्रमईनानां, तथा दववद्-दावाग्निरिव दीप्तानि-उज्ज्वलानि पाठान्तरेण तपोदीप्तानि यानि चारित्रज्ञानसम्यक्त्वानि तैः साराः-सफलाः विविधप्रकारविस्ताराअनेकविधप्रपञ्चाः प्रशस्ताश्च ये क्षमादयो गुणास्तैः संयुतानां, कचिद्गुणध्वजानामिति पाठः । तथा अनगाराश्च ते महर्षयश्चेत्यनगारमहर्षयस्तेषामनगारगुणानां वर्णकः-श्लाघा आख्यायन्त इति योगः, पुनः किम्भूतानां जिनशिष्याणा? उत्तमाश्च ते जात्यादिभिर्वरतपसश्च ते विशिष्टज्ञानयोगयुक्ताश्चेत्यतस्तेषामुत्तमवरतपोविशिष्टज्ञानयोगयुक्तानां, किञ्चापरं?, यथा चजगद्धितं भगवत इत्यत्र जिनस्य शासनमिति गम्यते, यादृशाश्चऋद्धिविशेषा देवासुरमानुषाणां रत्लोज्ज्वललक्षयोजनमानविमानरचनं सामानिकाधनेकदेवदेवीकोटिसमवायनं मणिखण्डमण्डितदण्डपटुप्रचत्पताकिकाशतोपशोभितमहाध्वजपुरः प्रवर्त्तनं विविधातोधनादगगनाभोगपूरणं चैवमादिलक्षणाःप्रतिकल्पितगन्धसिन्धुरस्कन्धारोहणंचतुरङ्गसैन्यपरिवारणं छत्रचामरमहाध्वजादिमहाराजचिह्नप्रकाशनं च एवमादयश्च सम्पद्विशेषाः समवसरणगमनप्रवृत्तानां वैमानिकज्योतिष्काणा भवनपतिव्यन्तराणां राजादिमनुजानांचअथवा अनुत्तरोपपातिकसाधुनांऋद्धिविशेषा देवादिसम्बन्धिनस्ताशा आख्यायन्त इति क्रियायोगः। तथा पर्षदां च 'संजयवेमाणित्थी संजइ पुव्वेण पविसिउं वीर'मित्यादिनोक्तस्वरूपाणां प्रादुर्भावाश्च-आगमनानि, क ?-'जिनसमीवंति जिनसमीपेयथा-येन च प्रकारेण पञ्चविधाभिगमादिना उपासते सेवन्ते राजादयो जिनवरं तथाऽऽख्यायत इति योगः, यथा च परिकथयति धर्म लोकगुरुरिति-जिनवरोऽमरनरासुरगणानां, श्रुत्वा च तस्येति-जिनवरस्य भाषितं अवशेषाणि क्षीणप्रायाणि कर्माणि येषा ते तथा ते च ते विषयविरक्ताश्चेति अवशेषकर्मविषयविरक्ताः, के ? -नराः, किं? -यथा अभ्युपयन्तिधर्ममुदारं, किंस्वरूपमत आह-संयमंतपश्चापि, किम्भूतमित्याहबहुविधप्रकारं, तथा यथा बहूनि वर्षाणि अनुचरित'त्तिअनुचर्य आसेव्य संयमंतपश्चेति वर्तते, तत आराधितज्ञानदर्शनचारित्रयोगास्तथा जिनवयणमनुगयमहियभासिय'त्ति जिनवचनंआचारदिअनुगत-सम्बद्धं नाईवितर्दमित्यर्थः महितं पूजितमधिकं वा भाषितं यैरध्यापनादिना तेतथा, पाठान्तरे जिनवचनमनुगत्या-आनुकूल्येन सुष्टुभाषितंयैस्ते जिनवचनानुगतिसुभाषिताः तथा 'जिनवराण हियएणमणुण्णेत्तत्ति इति षष्ठी द्वितीयार्थे तेन जिनवरान् हृदयेनमनसा अनुनीय-प्राप्य ध्यात्वेतियावत्, ये च यत्र यावन्ति च भक्तानि छेदयित्वा लब्ध्वा च Page #147 -------------------------------------------------------------------------- ________________ १४४ समवायाङ्गसूत्रम्-२२५ समाधिमुत्तमं ध्यानयोगयुक्ताः उपपन्ना मुनिवरोत्तमा यथा अनुत्तरेषु तथा आख्यायन्त इति प्रक्रमः, तथा प्राप्नुवन्ति यथाऽनुत्तरं 'तत्य'त्ति अनुत्तरविमानेषु विषयसुखं तथाऽऽख्यायन्ते इति योगः, 'तत्तो यत्ति अनुत्तरविमानेभ्यश्च्युताः क्रमेण करिष्यन्ति संयता यथा चान्यक्रियां ते तथाऽऽख्यायन्ते अनुत्तरोपपातिकदशास्विति प्रकृतं, एते चान्ये चेत्यादि पूर्ववत् । __ नवरं 'दस अज्झयणा तिन्निवग्ग'त्ति, इहाध्ययनसमूहोवर्गो, वर्गेदशाध्ययनानि, वर्गश्च युगपदेवोद्दिश्यते इत्यतस्त्रय एवोद्देशनकाला भवन्तीत्येवमेव च नन्द्यामभिधीयन्ते, इह तु दृश्यन्ते दशेत्यत्राभिप्रायो न ज्ञायत इति, तथा संख्यातानि 'पदसयसहस्साइं पयग्गेणं'ति किल षटचत्वारिंशल्लक्षाण्यष्टौ च सहस्राणि ।९। मू. (२२६) से किं तं पण्हावागरणाणि ?, पाहावागरणेसु अझुत्तरं पसिणसयं अट्ठत्तरं अपसिणसयं अद्भुत्तरं पसिणापसिणसयं विजाइसया नागसुवन्नेहिं सद्धिं दिव्वा संवाया आघविजंति, पण्हावागरणदसासु णं ससमयपरसमयपन्नवंयपत्तेअबुद्धविविहत्यभासाभासियाणं अइसयगुणउवसमणाणप्पगारआयरियभासियाणं वित्थरेणं वीरमहेसीहिं विविहवित्थरमासियाणं च जगहियाम अद्दागंगुट्ठबाहुअसिमणिखोमआइन्चभासियाणं विविहमहापसिणविजामणपसिणविजादेवयपयोगपहाणगुणप्पगासियाणं सब्भूयदुगुणप्पभावनरगणमइविम्हयकराणं अईसयमईयकालसमयदमसमतित्थकरुत्तमस्स ठिइकरणकारणाणं दुरहिगमदुरवगाहस्स सब्यसव्वन्नुसनम्मअस्स अबुहजणविबोहणकरस्स पच्चक्खयपच्चयकराणंपण्हाणविविहगुणमहत्या जिणवरप्पणीया आघविनंति। पण्हावागरणेसुणं परित्ता वायणा संखेना अनुओगदारा जाव संखेजाओ संगहणीओ। सेणंअंगठ्ठायए दसमे अंगे एगेसुयक्खंधे पणयालीसंउद्देसणकाला पणयालीसं समुद्देसणकाला संखेज्जाणि पयसयसहस्साणिपयग्गेणंप०, संखेशा अक्खरा अनंतागमाजावचरणकरणपरूवणया आघविज॑ति ।। सेतं पण्हावागरणाई। वृ. 'से किं तमित्यादि, प्रश्नः-प्रतीतस्तनिर्वचनं-व्याकरणं प्रश्नानां च व्याकरणानांच योगाप्रश्नव्याकरणानि तेषु 'अट्ठत्तरं पसिणसय' तत्राङ्गुष्ठबाहुप्रश्नादिका मन्त्रविद्याः प्रश्ना या पुनर्विद्या मन्त्रविधिनाजप्यमानाअपृष्टा एव शुभाशुभंकथयन्ति एताःअप्रश्नाः तथाऽङ्गुष्ठादिप्रश्नभावं तदभावं च प्रतीत्य या विद्याः शुभाशुभं कथयन्ति ताः प्रश्ना-प्रश्नाः 'विज्जाइसय'त्ति तथा अन्ये विद्यातिशयाः स्तम्भस्तोभवशीकरण- विद्वेषीकरणोच्चाटनादयः नागसुपर्णेश्च सहभवनपतिविशेषैरुपलक्षणत्वाद्यक्षादिभिश्च सह साधकस्येति गम्यते दिव्याः-तात्त्विकाः संवादाःशुभाशुभगताः संलापाः आख्यायन्ते, एतदेव प्रायः प्रपञ्चयत्राह - ___“पण्हावागरणदसे'त्यादि, स्वसमयपरसमयप्रज्ञापका ये प्रत्येकबुद्धास्तैः करकड्वादिसशैर्विविधार्था यका भाषागम्भीरेत्यथः तया भाषिताः-गदिताः स्वसमयपरसमयप्रज्ञापकप्रत्येकबुद्धिविवधार्थभाषाभाषितास्तासां, किम्?-आदर्शाङ्गुष्ठादीनां सम्बन्धिनांप्रश्नानांविविधगुणमहा प्रश्नव्याकरणदशास्वाख्यायन्त इति योगः, पुनः किम्भूतानां प्रश्नानां ?-'अइसयगुणउवसमनाणप्पगारआयरियभासियाणं'ति अतिशयाश्च-आमर्षोषध्यादयो गुणाश्च-ज्ञानादय उपशमश्च-स्वपरभेदः एते नानाप्रकारा येषां ते तथा ते च ते आचार्यश्च तैर्भाषिता यास्तास्तथा तासां, कथं भाषितानामित्याह-वित्थरेणं ति विस्तरेण-महता वचनसन्दर्भेण तथा स्थिरमहर्षिभिः Page #148 -------------------------------------------------------------------------- ________________ समवायः - प्रकीर्णकाः १४५ पाठान्तरे वरमहर्षिभिः 'विविहवित्थरभासियाणं च'त्ति विविधवितरेण भाषितानां च, चकारस्तृतीयप्रणायकभेदसमुच्चयार्थः । पुनः कथंभूतानां प्रश्नानां ? -'जगहियाणं'तिजगद्धितानांपुरुषार्थोपयोगित्वात् किंसम्बधिनीनामित्याह अद्दाग'त्ति आदर्शश्चाङ्गुष्ठश्च बाहूच असिश्च मणिश्चक्षौमंच-वस्त्रं आदित्यश्चेति द्वन्द्वस्ते आदिर्येषांकुड्यशङ्खघंटादीनांतेतथा तेषांसम्बन्धिनीनां, प्रश्नविद्याभिरादर्शकादीनामावेशनात्, किंभूतानांप्रश्नानामत आह-विविधमहाप्रश्नविद्याश्च-वाचैव प्रश्ने सत्युत्तरदायिन्यः मनःप्रश्नविद्याश्च-मनःप्रश्नितार्थोत्तरदायिन्यस्तासां दैवतानि-तदधिष्ठातृदेवतास्तेषां प्रयोगप्राधान्येन-तद्व्यापारप्रधानतयागुणं-विविधार्थसंवादनलक्षणंप्रकाशयन्ति-लोकेव्यञ्जयन्ति यास्या विविधमहाप्रश्नविद्यामनःप्रश्नविद्यादैवतप्रयोगप्राधान्यगुणप्रकाशिकास्तासां! पुनः किंभूतानां प्रश्नानां ? -सद्भूतेनतात्त्विकेन द्विगुणेन पुन उपलक्षणत्वाल्लौकिकप्रश्नविद्याप्रभावापेक्षया बहुगुणेन पाठान्तरे विविधगुणेन प्रभावेन-माहास्येन नरगणमतेःमनुजसमुदयबुद्धेविस्मयकाय्य:-चमत्कारहेतवो याः प्रश्नास्ताः सद्भूतद्विगुणप्रभाव- नरगणमितिविस्मयकार्यस्तासां, पुनः किंभूतानां तासां?-'अतिसयमतीतीकालसमयेति अतिशयेन योऽतीतः कालः समयः सतथातत्र, अतिव्यवहिते काले इत्यर्थः, दमः-शमस्ततप्रधानः तीर्थकराणांदर्शनान्तरशास्तृणामुत्तमोयः सतथाभगवान्-जिनस्तस्यदमतीर्थकरोत्तमस्य स्थितिकरणं-स्थापन, आसीद् अतीतकाले सातिशयज्ञानादिगुणयुक्तः सकलप्रणायकशिरःशेखरकल्पः पुरुषविशेषः एवंविधप्रश्नानामन्यथानुपपत्तेरित्येवंरूपं, तस्य प्रतिष्ठापनस्य कारणानि-हेतवोयास्तास्तथा तासां, पुनस्ता एव विसिनष्टि-दुरभिगम-दुःखबोधं गम्भीरं सूक्ष्मार्थत्वेन दुरवगाहं च-दुःखाध्येयं सूत्रबहुत्वाद्यत्तस्य सर्वेषां सर्वज्ञानां सम्मतं-इष्टं सर्वसर्वज्ञसम्मतं अथवा सर्वं च तत्सर्वज्ञसम्मत चेति सर्वसर्वज्ञसम्मतं प्रवचनत्त्वमित्यर्थः, तस्य अबुधजनविबोधनकरस्य एकान्तहितस्येतिभावः 'पच्चक्खयपच्चयकराणं तिप्रत्यक्षकेनज्ञानेन साक्षादित्यर्थोयः प्रत्ययः-सर्वातिशयनिधानमतीन्द्रियार्थोपदर्शनाव्यभिचारि चेदं जिनप्रवचनमित्येवंरूपाप्रतिपत्तिअथवा प्रत्यक्षेणेवानेनार्था प्रतीयन्त इति प्रत्यक्षमिवेदमित्येवं प्रत्ययः प्रत्यक्षकप्रत्ययस्तत्करणशीला:-प्रत्यक्षकप्रत्ययकार्य प्रत्यक्षताप्रत्ययकार्यो वातासांप्रत्यक्षकप्रत्ययकारीणां प्रत्यक्षताप्रत्ययकारीणांवा, कासामित्याहप्रश्नाना-प्रश्नविद्यानां उपलक्षणत्वादन्यासांचयासामष्टोत्तरशतान्यादौ प्रतिपादितानि, विविधगणाबहुविधप्रभावास्ते च ते माहार्थाश्च-महान्तोऽभिधेयाः-पदार्था शुभुशुभसूचनादयो विविधगुणमहार्थाः, किंभूता?-जिनवरप्रणीताः। किमित्याह-'आघविनंति'त्ति आख्यायन्ते शेषं पूर्ववत्, नवरं 'पणयालीस मित्यादि यद्यपीहाध्ययनानां दशत्वाद्दशेवोद्देशनकाला भवन्तितथापि वाचनान्तरापेक्षयापञ्चचत्वारिंशदिति सम्भाव्यते इति ‘पणयालीस मित्याद्यविरुद्धमिति, ‘संखेजाणि पयसयसहस्साणि पयग्गेणं'ति तानि च किल द्विनवतिर्लक्षाणि षोडश च सहस्राणीति । १०। मू. (२२७) से किंतं विवागसुयं?, विवागसुए णं सुक्कडदुक्कडाणं कम्पाणं फलविवागे आघविजंति, से समासओ दुविहे पन्नत्ते, तंजहा दुहविवागे चेव सुहविवागे चेव, तत्थ णं दस दुहविवागाणि दस सुहविवागाणि, से किं तं दुहविवागाणि?, दुहविवागेसु णं दुहविवागाणं 4 [10] Page #149 -------------------------------------------------------------------------- ________________ १४६ समवायाङ्गसूत्रम-२२७ नगराई उजाणाइंचेइयाई वनखंडा रायाणो अम्मापियरो समोसरणाई धम्मायरिया धम्मकहाओ नगरगमणाई संसारपबंधे दुहपरंपराओ य आघविजंति, सेत्तं दुहविवागाणि । से किंतं सुहविवागाणि?, सुहविवागेसुसुहविवागाणं नगराइंउजाणाइंचेइयाई वनखंडा रायाणो अम्पापियरो समोसरणाई धम्मकहाओ इहलोइयपरलोइयइडिविसेसा भोगपरिचाया पव्वजाओसुयपरिग्गहा तवोवहाणाइंपरियागा पडिमाओ संलेहणाओभत्तपञ्चखाणाईपाओवगमणाई देवलोगगमणाइं सुकुलपञ्चायाया पुणबोहिलाहा अंतकिरियाओ य आघविजंति, दुहविवागेसु णं पाणाइवायअलियवयणचोरिक्ककरणपरदामेहुणससंगयाए महतिव्वकसायइंदियप्पमायपावप्पओयअसुहन्झवसाणसंचियाणं कम्माणं पावगाणं पावअणुभगफलविवागा निरयगतिरिक्खजोणिबहुविहवसणसयपरंपरापबद्धाणं मणुयत्तेविआगयाणंजहापावकम्मसेसेण पावगा होन्ति फलविवागा वहवसणविनासनासाकनुढंगुट्ठ करचरणनहच्छेयण जिब्भछेअण अंजणकडग्गिदाह गयचलणमलणफालण उल्लंबणसूललयालउडलट्ठिभंजणतउसीसगतत्ततेलकलकलअहिसिंच णकुंभिपागकंपण थिरबंधणवेहवन्झकत्तण पतिभयकरकरपल्लीवणादिदारुणाणि दुक्खाणि अणोवमाणि बहुविविहपरंपराणुबद्धान मुचंति पावकम्मवल्लीए। अवेयइत्ता हु नत्थि मोक्खो तवेण धिइधणियबद्धकच्छेण साहेणं तस्स वावि हुजा, एत्तो यसुहविवागेसुणं सीलसंजमणियमगुणतवोवहाणेसु साहूसुसुविहिएसुअनुकंपासयप्पओगतिकालमइविसुद्धभत्तपाणाई पययमणसाहियसुहनीसेसतिव्यपरिणामनिच्छियमई पयच्छिऊणं पयोगसुद्धाईजह यनिव्वत्तेति उ बोहिलाभंजह य परित्तीकरति नरनरयतिरियसुरगमणविपुलपरियट्टअरतिभयविसायसोगमिच्छत्तसेलसंकडं अन्नाणतमंधकारचिखिल्लसुदुत्तारं जरमरणजोणिसंखुभियचक्वालं सोलसकसायसावयपयंडचंडं अणाइअं अणवदग्ग संसारसागरमिणं जह य निबंधति आउगंसुरगणेसुजह य अनुभवंति सुरगणविमाणसोक्खाणि अणोवमाणि ततो य कालंतरे चुआणं इहेव नरलोगमागयाणं आउयपुपण्णरूवजातिकुलजम्मआरोग्गबुद्धिमेहाविसेसा मित्तजणसयणधणधण्णविभवसमिद्धासरसमुदयविसेसा बहुविहकामभोगुब्भवाण सोक्खाण सुहविवागोत्तमेसु। अनुवरयपरंपरानुबद्धाअसुभाणं सुभाणं चैव कम्माणं भासिआबहुविहा विवागा विवागसुयम्मिभगवयाजिणवरेण संवेगकारणस्थाअन्नेवियएवमाइया बहुविहावित्थरेणंअस्थपरूवणया आघविनंति। विवागसुअस्स णं परित्ता वायणा संखेज्जा अनुओगदाराजावसंखेजाओ संगहणीओ, से णंअंगट्टयाएएकारसमे अंगे वीस अन्झयणा वीसं उद्देसणकाला वीसं समुद्देसणकाला, संखेनाई पयसयसहस्साई पयागेणं प०, संखेजाणि अक्खराणि अनंता गमा अनंता पजवा जाव एवं चरमकरणपरूवणया आधविअंति, सेतं विवागसुए। वृ. 'से किं तमित्यादि, विपचन विपाक:-शुभाशुभकर्मपरिणामस्तप्रतिपादकं श्रुतं विपाकश्रुतं विवागसुए णमित्यादिकण्ठयं, नवरं फलविपाके तिफलरूपोविपाकः फलविपाक: तथा नगरगमणाईतिभगवतोगौतमस्य भिक्षाद्यर्थनगरप्रवेशनानीति, एतदेवपूर्वोक्तंप्रपञ्चयन्नाह'दुहविवागेसुण'मित्यादि। तत्र प्राणातिपातालीकवचनचौर्यकरणपरदारमैथुनैः सह 'ससंगायए'त्ति या ससङ्गता Page #150 -------------------------------------------------------------------------- ________________ समवायः प्रकीर्णकाः सपरिग्रहता तया संचितानां कर्म्मणामिति योगः, महातीप्रकषायेन्द्रियप्रमादपापप्रयोगा-शुभाध्यवसायसञ्चितानां कर्मणां पापकानां पापानुभागा-अशुभरसा ये फलविपाका विपाकोदयास्ते तथा ते आख्यायन्त इति योगः केषामित्याह - निरयगतौ तिर्यगयोनी च ये बहुविधव्यसनशतपरम्पराभिः प्रबद्धाः ते तथा तेषां जीवानामिति गम्यते, तथा 'मणुयत्ते' त्ति मनुजत्वेऽप्यागतानां यथा पापकर्मशेषण पापका भवन्ति फलविपाका अशुभा विपाकोदया इत्यर्थः, तथा आख्यायन्ते इति प्रकृतं तथाहि वधो- यष्ट्यादिताडनं वृषणविनाशो-वर्द्धितककरणं तथा नासायाश्च कर्णयोश्च ओष्ठस्य चाङ्गुष्ठानां च करयोश्च चरणयोश्च नखानां य यच्छेदनं तत्तथा जिह्वाछेदनं 'अंजण' त्ति अञ्जनं तप्तायः शलाकया नेत्रयोः भ्रक्षणंचा देहस्य क्षारतैलादिना 'कडग्गिदाणं ति कटानां विदलवंशादिमयानामग्निः कटाग्निस्तने दाहनं कटाग्निदाहनं, कटेन परिवेष्टितस्य बाधनमित्यर्थः, तथा गजचलनमलनं फालनं विदारणं उल्लम्बनंवृक्षशाखादायुद्बन्धनं तथा शूलेन तया लकुटेन यष्ट्या च भञ्जनं गात्राणां तथा त्रपुणा - धातुविशेषेण सीसकेण च तेनैव तप्तेन तैलेन च 'कलकल' त्ति सशब्देनाभिषेचनं तथा कुम्भ्यां भाजनविशेषे पाकः कुम्भीपाकः कम्पनंशीतलजलाच्छोदनादिना शीतकाले गात्रोत्कम्पजननं तथा स्थिरबन्धनंनिबिडनियन्त्रणं वेध:कुन्तादिना शस्त्रेण भेदनं वर्द्धकर्त्तनं-त्वगुत्त्रोटनं प्रतिभयकरं भयजननं तच्च तत् करप्रदीपनं चवसनावेष्टितस्य तैलाभिषिक्तस्य करयोरग्निप्रबोधनमिति कर्म्मधारयः, ततश्च वधश्च वृषणविनाशश्चेत्यादि यावत्प्रतिभयकरकरप्रदीपनं चेति द्वन्द्वः । - ततस्तानि आदिर्येषां दुःखानां तानि च तानि दारुणानि चेति कर्म्मधारयः, कानीमानीत्याहदुःखानि, किंभूतानि ? - अनुपमानि दुःखविपाकेष्वाख्यायन्त इति प्रक्रमः, तथेदमाख्यायते बहुविविधपरम्पराभिदुःखानामिति गम्यते, अनुबद्धाः सन्ततमालिङ्गिता बहुविधपरम्परानुबद्धा जीवा इति गम्यते न मुच्यन्ते न त्यज्यन्ते, कया ? - पापकर्मवल्ल्या दुःखफलसम्पादिकया, किमित्याहयतो वेदयित्वा अननुभूय कर्मफलमित गम्यते हुर्यस्मादर्थेनास्ति न भवति मोक्षो वियोगः कर्म्मणः सकाशात्, जीवानामिति गम्यते, किं सर्वथा नेत्याह-तपसा - अनशनादिना किम्भूतेन ? - धृतिचित्तसमाधानं तद्रूपा । १४७ - 'धणिय'त्ति अत्यर्थं बद्धा-निष्पीडिता कच्छा-बन्धविशेषो यत्र तत्तथा तेन, धृतिबलयुक्तेनेत्यर्थः, शोधनं - अपनयनं तस्य कर्म्मविशेषेस्य 'वावि'त्ति सम्भावनायां 'होज्जा' सम्पद्येत नान्यो मोक्षोपायोऽस्तीति भावः, 'एत्तोये 'त्यादि इतश्चानन्तरं सुखविपाकेषु द्वितीयश्रुत-स्कन्धाध्ययनेष्वित्यर्थः यदाख्यायते तदभिधीयत इति शेषः, शीलं ब्रह्मचर्यं समाधिर्वा संयमः -प्राणातिपातविरतिर्नियमा अभिग्रहविशेषाः गुणाः शेषमूलगुणाः उत्तरगुणाश्च तपोऽनशनादि एतेषामुपधानं विधानं येषां ते तथा अतस्तेषु शीलसंयमनियमगुणतपउपधानेषु, केष्वित्याहसाधुषु यतिषु, किम्भूतेषु ? -सुष्ठु विहितं- अनुष्ठितं येषां ते सुविहितास्तेषु भक्तादि दत्त्वा यथा बोधिलाभादि निर्वर्तयन्ति तथेहाख्यायत इति सम्बन्धः, इह च सम्प्रदानेऽपि सप्तमी न दुष्टा, विषयस्य विवक्षणात्, अनुकम्पाअनुक्रोशस्तठप्रधान आशयः- चित्तं तस्य प्रयोगोव्यावृत्तिरनुकम्पाशयप्रयोगस्तेन, तथा 'तिकालपति' त्ति त्रिषु कालेषु या मति बुद्धिर्यदुत दास्यामीति परितोषो दीयमाने परितोषो दत्ते च परितोष इति सा त्रैकालिमतिस्तया च यानि विशुद्धानि तानि तथा तानि च तानि भक्तपानानि चेति Page #151 -------------------------------------------------------------------------- ________________ १४८ समवायाङ्गसूत्रम्-२२७ अनुकम्पाशयप्रयोगत्रिकालमतिविशुद्धभक्तपानानि प्रदायेति क्रियायोगः, केन प्रदायेत्याहप्रयतमनसा-आदरभूतचेतसा, हितोऽनर्थपरिहाररूपत्वात्सुखहेतुत्वात् सुखःशुभोवा 'नीसेस'त्ति निश्रेयसः कल्याणकरत्वात् तीव्र:-प्रकृष्टः परिणामः-अध्यवसानं यस्याः सा तथा सा निश्चिताअसंशया मति-बुद्धिर्येषां ते हितसुखनिः-श्रेयसतीव्रपरिणानिश्चितमतयः किं ? __-पयच्छिऊणं तिप्रदाय, किंभूतानि भक्तपानानि?-प्रयोगेषुशुद्धानिदायकदानव्यापारपेक्षया सकलाशंसादिदोषरहितानि ग्राहकग्रहणव्यापारपेक्षया चोद्गमादिदोषवर्जितानि ततः किं? -यथा च-येन च प्रकारेण पारम्पर्येण-मोक्षसाधकत्वलक्षणेन निवर्तयन्ति, भव्यजीवा इति गम्यते, तुशब्दोभाषामात्रार्थः, बोधिलाभ, यथा च परित्तीकुर्वन्ति-हस्वतांनयन्ति संसारसागरमिति योगः, किंभूतं?-नरनिरयतिर्यक्सुरगतिषु यजीवानां गमनं-परिभ्रमणं स एव विपुलो-विस्तीर्णः परिवर्तो-मत्स्यादीनां परिवर्तनमनेकधा सञ्चरणं यत्र स तथा - ___ -तथाअरतिभयविषादंशोकमिथ्यात्वान्येव शैलाः-पर्वतास्तैः सङ्कटः-सङ्कीर्णो यः स तथा ततः कर्मधारयोऽतस्तं, इहच विषादो-दैन्यमात्रंशोकस्त्वाक्रन्दनादिचिह्नइति, तथा अज्ञानमेव तमोऽन्धकारं-महान्धकारंयत्रस तथाअतस्तं, 'चिक्खिल्लसुदुत्तारं तिचिक्खिल्लं-कर्दमः संसारपक्षे तु चिक्खिल्लं-विषयधनस्वजनादिप्रतिबन्धस्तेन सुदुस्तरो-दुःखोत्तार्यो यः स तथा तं, तथा जरामरणयोनय एव संक्षुभितं-महामत्स्यमकरायनेकजलजन्तुजातसम्मन प्रविलोडितं चक्रवालंजलपारिमाण्डल्यं यत्र स तथा तं, तथा षोडश कषाया एव स्वापदानि-मकरग्राहादीनि प्रकाण्डचण्डानि-अत्यर्थरौद्राणियत्रसतथातं, अनादिकमनवदग्रमनन्तंसंसारसागरमिमं प्रत्यक्षमित्यर्थः, तथा यथा च सागरोपमादिना प्रकारेण निबध्नन्त्यायुः सुरगणेषु साधुदानप्रत्ययमिति भावः । ___-यथा चानुभवन्ति सुरगणविमानसौख्यानि अनुपमानि, ततश्च कालान्तरेणच्युतानाम् 'इहेव'त्ति तिर्यग्लोके नरलोकमागतानामायुर्वपुर्वर्णरूपजातिकुलजन्मारोग्यबुद्धिमेधाविशेषा आख्यायन्त इति योगः, तत्रायुषो विशेष इतरजीवायुषः सकाशात् शुभत्वं दीर्घत्वं च एवं वपुःशरीरं तस्य स्थिरसंहननता वर्णस्योदारगौरत्वं रूपस्यातिसुन्दरता जातेरुत्तमत्वं कुलस्याप्येवं जन्मनो विशिष्टक्षेत्रकालौ निराबाधत्वं आरोग्यस्य प्रकर्ष बुद्धिरौत्पत्तिक्यादिका तस्याः प्रकृष्टता मेधा अपूर्वश्रुतग्रहणशक्तिस्तस्या विशेषः प्रकृष्टतैवेति, तथा मित्रजनः-सुहल्लोकः स्वजन:पितृपितृव्यादिः धनधान्यरूपोयो विभवो लक्ष्मीः स धनधान्यविभवस्तथा समृद्धेः-पुरान्तःपुरकोशकोष्ठागा-रबलवाहनरूपायाः सम्पदो यानि साराणि-प्रधानानि वस्तूनि तेषां यः समुदयः-समूहः स तथा इत्येतेषां द्वन्द्वस्तत एषां ये विशेषाः-प्रकर्षास्ते तथा -तथा बहुविधकामभोगोद्भवानां सौख्यानां विशेषाइतीहापि सम्बन्धनीयं, शुभविपाक उत्तमो येषां ते शुभविपाकोत्तमास्तेषुजीवेष्वितिगम्यं, इहचेयं षष्ठ्यर्थे सप्तमी, तेन शुभविपाकाध्ययनवाच्यानां साधूनामायुष्कादिविशेषाः शुभविपाकाध्ययनेष्वाख्यायन्ते इति प्रकृतं, अथ प्रत्येकं श्रुतस्कन्धयोरभिधेय पुण्यपापविपाकरूपे प्रतिपाद्य तयोरेव यौगपद्येन ते आह-अनुवरये'त्यादि, अनुपरता-अविच्छिन्ना ये परम्परानुबद्धाः-पारम्पर्यप्रतिबद्धाः, के ? -विपाका इति योगः, केषां? -अशुभानांशुमानां चैव कर्मणां प्रथमद्वितीयश्रुतस्कन्धयो क्रमेणैव च भाषिता-उक्ता। . बहुविधा विपाकाः विपाकश्रुतेएकादशाङ्गेभगवता जिनवरेण संवेगकारणार्था-संवेगहेतवो भावाः अन्येऽपि चैवमादिका आख्यायन्त इति पूर्वोक्तक्रियया वचनपरिणामाद्वोत्तर क्रियया Page #152 -------------------------------------------------------------------------- ________________ समवायः - प्रकीर्णकाः १४९ योगः, एवं च बहुविधा विस्तरेणार्थप्ररूपणता आख्यायन्त इति,शेषं, कण्ठ्यं, नवरं संख्यातानि पदशतसहस्राणि पदाग्रेणेति, तत्र किलएका पदकोटी चतुरशीतिश्च लक्षाणि द्वात्रिंशच्च सहस्राणीति मू. (२२८) से किं तं दिहिवाए, ? दिविवाए णं सब्वभावपरूवणया आधविनंति, से समासओ पंचविहे प०, तं० परिकम्मं सुत्ताई पुव्वगयं अनुओगो चूलिया। से किंतंपरिकम्मे?-परिकम्मे सत्तविहे प०तं-सिद्धसेणियापरिकम्मेमणुस्ससेणियापरिकम्मे पुढसेणियापरिकम्मे ओगाहणसेणियापरिकम्मेउवसंपजसेणियापरिकम्मे विप्पजहसेणिया-परिकम्मे चुआचुअसेणियापरिकम्मे, से किंतं सिद्धसेणियापरिकम्मे ? सिद्धसेणिया परिक्कमे चोद्दसविहे प० तं० माउयापणाणि एगट्ठियपयाणिपादोट्ठपयाणि आगासपयाणि कोउभूयंरासिबद्धंएगगुणं दुगुणंतिगुणं केउभूयं पडिग्ग हो संसारपडिग्गहो नंदावतंसिद्धबद्धं, सेत्तं सिद्ध सेणिया पयिकम्मे, सेकितं मणुस्ससेणियापरिकम्मे चोदसविहे पन्नत्ते, तंजहा-ताईचेवमाउआपयाणि जाव नंदावत्तं मणुस्सबद्धं, सेत्तं मणुस्स-सेणियापरिकम्मे, अवसेसा परिकम्माइंपुट्ठाइयाईएक्कारसविहाइंपन्नत्ताई, इच्चेयाइं सत्त परिकम्माइंससमइयाइंसत्त आजीवियाइंछ चउक्कणइयाइंसत्ततेरासियाई, एवामेव सपुव्वावरेणं सत्त परिकम्माई तेसीति भवंतीतिमक्खायाई, सेत्तं परिकम्माई। से किंतुं सुताई?, सुत्ताइं अट्ठासीति भवंतीतिमक्खायाई, तंजहा-उजुगं परिणयापरियं बहुभंगिय विप्पच्चइयं अनंतरं परंपरं समाणं संजूहं संभिन्नं अहाचयं सोवत्थियं नंदावत्तं बहुलं पुट्ठापुढे वियावत्तंएवंभूयं दुआवत्तं वत्तमाणप्पयंसमभिरूढं सव्वओभई पमाणंदुपडिग्गह इच्चेयाई बावीसंसुत्ताई छिन्नछेअणइआइंससमयसुत्तपरिवाडीए । इच्छेआईबावीसं सुत्ताइंअछित्रछेयनइयाई आजीवियसुतपरिवाडीए, इच्छेआइंबावीसं सुत्ताइंतिकणइयाइं तेरासियसुत्तपरिवाडिए इन्चेआई बावीसं सुत्ताई चउक्कणइयाइं ससमयसुत्त-परिवाडीए, एवामेव सपुव्यावरेणं अट्ठासीति सुत्ताई भवंतीतिमक्खयाई, सेत्तं सुत्ताई।। से किं तं पुव्वगयं । पुव्वगयं चउद्दसविहं पन्नत्तं, तंजहा-उप्पायपुवं अग्गेणीयं वीरियं अस्थिनस्थिप्पवायंनाणप्पवायंसच्चप्पवायं आयप्पवायंकम्मप्पवायं पञ्चखाणप्पवायविजाणुप्पवायं अवंझ० पाणाउ० किरियाविसालं लोगबिंदुसारं १४, उप्पायपुवस्स णं दस वत्थू प०चत्तारि चूलियावत्यू प०, अग्गेणियस्स णं पुवस्स चोद्दस वत्थू बारस चूलियावत्थू, वीरियपवायस्सणं पुव्वस्स अट्ठ वत्थू अट्ट चूलियावत्थू प०, अत्थिनस्थिप्पवायस्स णं पुव्वस्स अट्ठारस वत्थू दस चूलियावत्थू प०, नाणप्पवायस्स णं पुव्वस्स बारस वत्थू प०, सच्चप्पवायस्सणं पुवस्स दो वत्थू प०, आयपवायस्स गंपुव्वस्स सोलस वत्यूप०, कम्मप्पवायपुव्वस्सतीसंवत्थूप०, पञ्चक्खाणस्स णं पुब्बस्स वीसंवत्थू प०, विजाणुप्पवायस्स णं पुवस्स पनरस वत्यू प०, अवंझस्सणं पुवस्स बारस वत्यू प०, पाणाउस्स णं पुवस्स तेरस वत्थू प०, किरियाविसालस्स णं पुवस्स तीसंवत्थू पं०, लोगबिंदुसारस्स णं पुव्वस्स पणवीसं वत्थू प०। मू. (२२९) दस चोद्दस अट्टाहारसे व बारस दुवे य वत्थूणि। सोलस तीसा वीसा पन्नरस अणुप्पवामि।। मू. (२३०) बारस एक्कारसमे बारसमे तेरसेव वत्थूणि। तीसा पुण तेरसमे चउदसमे पन्नवीसाओ। Page #153 -------------------------------------------------------------------------- ________________ १५० समवायाङ्गसूत्रम्-२३१ मू. (२३१) चत्तारि दुवालस अट्ट चेव दस चेव चूलवत्थूणि। ___आतिल्लाण चउण्हं सेसाणंचूलिया नत्थि।। मू. (२३२) सेत्तं पुव्वगयं से किं तं अनुओगे?, अनुओगे दुविहे पन्नत्ते, तंजहामूलपढमानुओगेय गंडियानुओगे य, से किंतमूलपढमानुओगे?, एत्थणं अरहंताणं भगवंताणं पुव्वभवा देवलोगगमणाणि आउंचवणाणि जम्मणाणि अ अमिसेया रायवरसिरीओ सीयाओ पव्वजाओ तवा य भत्ता केवलनाणुप्पाया अतित्थपवत्तणाणि असंधयणं संठाणं उच्चत्तं आउं वनविभागो सीसा गणा गणहरा य अजा पवत्तीणीओ संघस्स चउब्विहस्स जं वावि परिमाणं जिणमणपजवओहिनाणसम्मत्तसुयनाणिणो य वाई अनुत्तरगई य जत्तिया सिद्धा पाओवगआ यजे जहिं जत्तियाई भत्ताइंछेअइत्ता अंतगडामुणिवरुत्तमातमरओघविप्पमुक्का सिद्धिपहमनुतरं चपत्ता।एएअनेयएवमाइयाभावामूलपढमाणुओगेकहिआआघविजंतिपन्नविनंति परूविजंति सेत्तं मूलपढमानुओगे। से किंतंगंडियाणुओगे?, अनेगविहे पन्नत्ते, तंजहा-कुलगरगंडियाओतित्थगरगंडियाओ चक्कहरगंडियाओ दसारगंडियाओबलदेवगंडियाओवासुदेवगंडियाओहरवंसगंडियाओ भद्दबाहुगंडियाओतवोकम्मगंडियाओचित्तंतरगंडियाओ उस्सप्पिणीगंडियाओ ओसप्पिणीगंडियाओ अमरनरतिरियनिरयगइगमणविविहपरियट्टणाणुओगे, एवमाइयाओ गंडियाओ आपविजंति पन्नविजंति परूविज्जंति, सेत्तं गंडियानुओगे। से किं तं चूलियाओ ?, जण्णं आइल्लाणं चउण्हं पुव्वाणं चुलियाओ, सेसाई पुव्वाइं अचूलियाई, सेत्तं चूलियाओ। दिद्विवायस्सणंपरित्ता वायणा संखेजाअनुओगदारा संखेजाओपडिवत्तीओ पडिवत्तीओ संखेजाओ निझुत्तीओ संखेज्ञा सिलोगा संखेजाओ संगहणीओ, से णं अंगवयाए बारसमे अंगे एगे सुयखंधे चउद्दस पुव्वाईसंखेजा वत्थू संखेजा चूलवत्थू संखेज्जा पाहुडा संखेना पाहुडपाहुडा संखेजाओ पाहुडियाओ संखेजाओ पाहुडपाहुडियाओ संखेज़ाणि पयसयसहस्साणि पयग्गेणं पत्रत्ता, संखेजा अक्खरा अनंता गमा अनंता पञ्जवा परित्ता तसा अनंता थावरा सासया कडा निबद्धा निकाइया जिनपन्नत्ताभावा आघविजंति पन्नविजंति परूविजंतिदंसिर्जति निदंसिर्जति उवदंसिजंति, एवं नाया एवं विन्नाया एवं चरणकरणपरूवणया आघविनंति । सेत्तं दिठिवाए, सेत्तंदुवालसंगे गणिपिडगे। वृ. 'से किं तं दिट्ठिवाए'त्ति दृष्टयो-दर्शनानि वदनं वादो दृष्टीनां वादो दृष्टिवादः दृष्टीना वा पातो यत्रासौ दृष्टिपातः सर्वनयष्टिय एवेहाख्यान्त इत्यर्थः, तथा चाह-'दिहिवाए णमित्यादि, दृष्टिवादेन ष्टिपातेन वा सर्वभावप्ररूपणाऽऽख्यायते, ‘से समासओ पंचविहे' इत्यादि सर्वमिदं प्रायो व्यवच्छिन्नं तथापि यथादृष्टं किमपि लिख्यते। तत्र सूत्रादिग्रहणयोग्यतासम्पादनसमर्थानि परिकर्माणि गणितपरिकर्मवत्, तच्च परिकम॑श्रुतं सिद्धश्रेणिकादिपरिकर्म्ममूलभेदतः सप्तविधं, उत्तरभेदतस्तुत्र्यशीतिविधंमातृकापदादि, एतच्च सर्वं समूलोत्तरभेदं सूत्रार्थतो व्यवच्छिन्नं, एतेषां च परिकर्मणांषट् आदिमानि परिकर्माणि स्वसामयिकान्येव, गोशालकप्रवर्तिताजीविकपाखण्डिकसिद्धान्तमतेन पुनःच्युताच्युतश्रेणिकापरिकमसहितानि सप्त प्रज्ञाप्यन्ते, इदानीं परिकर्मसु नयचिन्ता, तत्र नैगमो द्विविधः-साङ्ग्राहि Page #154 -------------------------------------------------------------------------- ________________ समवायः - प्रकीर्णकाः १५१ कोऽसाङ्ग्राहिकश्च, तत्र साझााहिकः सङ्ग्राहं प्रविष्टोऽसाङ्ग्राहिकस्श्च व्यवहार, तस्मात्सङ्ग्रहो व्यवहार ऋजुसूत्रः शब्दादयश्चैक एवेत्येवं चत्वारो नयाः, एतैश्चतुर्भिर्नयैः षट् स्वसामयिकानि परिकर्माणि चिन्त्यन्ते, अतो भणितं 'छ चउक्कनयाईति भवन्ति, त एव चाजीविकौराशिका भणिताः, कस्माद् ?, उच्यते, यस्मात्ते सर्वं त्र्यात्मकं इच्छन्ति, यथा जीवोऽजीवो जीवाजीवः लोकोऽलोकोलोकालोकः सत् असत् सदसतइत्येवमादि, नयचिन्तायामपितेत्रिविधंनयमिच्छन्ति, तद्यथा-द्रव्यार्थिकः पर्यायार्थिकः उभयार्थिकः । _ 'सेत्तंपरिकम्मे त्तिनिगमनं, से किंतंसुत्ताइ'मित्यादि, तत्र सर्वद्रव्यपर्यायनयाद्यर्थसूचनात् सूत्राणि अष्टाशीत्यपि च सूत्रार्थतो व्यवच्छिन्नानि तथापि दृष्टानुसारतः किञ्चिल्लिख्यते, एतानि किल ऋजुकादीनि द्वाविंशति सूत्राणि, तान्येव विभागतोऽष्टाशीतिर्भवन्ति, कथम् ?, उच्यते, 'इच्चेइयाई बावीस सुत्ताई छिन्नछेयनइयाई ससमयसुत्तपरिवाडीए'त्ति इह यो नयः सूत्रं छिन्नं छेदेनेच्छति सछिन्नच्छेदनयोयथा "धम्मो मंगलमुक्किट्ठ"मित्यादिश्लोकः सूत्रार्थतः प्रत्येकच्छेदेन स्थितो न द्वितीयादिश्लोकमपेक्षते, प्रत्येककल्पितपर्यन्त इत्यर्थः, एतान्येव द्वाविंशति स्वसमयसूत्रपरिपाट्या सूत्राणि स्थितानि, तथा इत्येतान द्वाविंशति सूत्राणि अच्छिन्नच्छेदनयिकान्याजीविकसूत्रपरिपाट्येति, अयमर्थ-इह यो नयः सूत्रमच्छिन्नं छेदेनेच्छति सोऽच्छिन्नच्छेदनयो यथा 'धम्मो मंगलमुक्किट्टमित्यादिश्लोक एवार्थतो द्वितीयादिश्लोकमपेक्षमाणोद्वितीयादयश्चप्रथममिति अन्योऽन्यसापेक्षा इत्यर्थः । एतानि द्वाविंशतिराजीविकगोशालकप्रवर्त्तिताखण्डसूत्रपरिपाट्या अक्षररचनाविभागस्थितान्यप्यर्थतोऽन्योऽन्यमपेक्षमाणानि भवन्ति, इच्चेइयाई इत्यादि सूत्र, तत्र 'तिकनइयाईति नयत्रिकाभिप्रायतश्चिन्त्यन्त इत्यर्थैराशिकाश्चाजीविका एवोच्यन्ते इति, तथा 'इच्चेइयाई' इत्यादि सूत्रं, तत्र 'चउक्कनइयाइंति नयचतुष्काभिप्रायतश्चिन्त्यन्त इति भावना, ‘एवमेवे'त्यादिसूत्, एवं चतम्रो द्वाविंशतयोऽष्टाशीतिः सूत्राणि भवन्ति 'सेत्तं सुत्ताइंति निगमनवाक्यं ।। ___से किं तं पुव्वगय' इत्यादि, अथ किं तत् पूर्वगतं?, उच्यते, यस्मात्तीर्थकरः तीर्थप्रवतनाकाले गणधराणां सर्वसूत्राधारत्वेन पूर्वं पूर्वगतं सूत्रार्थं भाषते तस्मात्पूर्वाणीति भणितानि, गणधराः पुनः श्रुतरचनां विदधाना आचाराक्रमेण रचयन्ति स्थापयन्तिच, मतान्तरेण तुपूर्वगतसूत्रार्थः पूर्वमर्हता भाषितो गणधरैरपि पूर्वगतश्रुतमेव पूर्वं रचितं पश्चादाचारादि । नन्वेयं यदाचारनियुक्तयामभिहितं सव्वेसिं आयारो पढमो' इत्यादि तत्कथम्?, उच्यते, तत्र स्थापनामाश्रित्य तथोक्तमिह त्वक्षररचनांप्रतीत्य भणितंपूर्वं पूर्वाणि कृतानीति, तच्च पूर्वगतं चतुदर्शिविधं प्रज्ञप्तं, तद्यथा-'उप्पाये'त्यादि, तत्रोत्पादपूर्व प्रथम, तत्रच सर्वद्रव्याणां पर्यवाणां चोत्पादभावमङ्गीकृत्य प्रज्ञापना कृता, तस्य च पदपरिमाणमेका कोटी, अग्गेणीयं द्वितीय, तत्रापि सर्वेषां द्रव्याणां पर्यवाणां जीवविशेषाणां चाग्रं-परिमाणं वर्ण्यत इत्यग्रेणीयं तस्य पदपरिमाणं षण्णवति पदशतसहस्राणि, 'वीरियंतिवीर्यप्रवादंतृतीयं, तत्राप्यजीवानांजीवानांच सकर्मेतराणां वीर्यं प्रोच्यत इति वीर्यप्रवादं, तस्यापि सप्तति पदशतसहस्राणि परिमाणं। अस्तिनास्तिप्रवादं चतुर्थं, यघल्लोके यथास्तियथा वा नास्ति, अथवा स्याद्वादाभिप्रायतः तदेवास्ति तदेव नास्तीत्येवं प्रवदतीति अस्तिनास्तिप्रवादं भणितं, तदपि पदपरिमाणतः षष्टि पदशतसहस्राणि, ज्ञानप्रवादं पञ्चमं, तस्मिन् मतिज्ञानादिपञ्चकस्य भेदप्ररूपणा यस्मात् कृता Page #155 -------------------------------------------------------------------------- ________________ १५२ समवायाङ्गसूत्रम्-२३२ तस्मात ज्ञानप्रवाद, तस्मिन पदपरिमाणमेका कोटी एकपदोनेति, सत्यप्रवादं षष्ठं सत्यं-संयमः सत्यवचनं वा तद्यत्र सभेदं सप्रतिपक्षं च वर्ण्यते तत्सत्यप्रवाई, तस्य पदपरिमाणं एका पदकोटी षट्च पदा-नीति, आत्मप्रवादं सप्तमं 'आय'त्तिआत्मासोऽनेकधा यत्रनयदर्शनयते तदात्मप्रवादं, तस्य पदपरिमाणं षड्विंशति पदकोट्यः कर्माप्रवादमष्टमं ज्ञानावरणादिकमष्टिविध कर्मप्रकृतिस्थित्य- नुभागप्रदेशादिभिर्भेदैरन्यैश्चोत्तरोत्तरभेदैर्यत्र वर्ण्यते तत्कर्मप्रवादं, तत्परिमाणमेका पदकोटी अशीतिश्च सहस्राणीति। प्रत्याख्यानं नवमंतत्र सर्वं प्रत्याख्यानस्वरूपं वर्ण्यत इति प्रत्याख्यानप्रवादं, तत्परिमाणं चतुरशीति पदशतसहस्राणीति, विद्यानुप्रवादंदशमंतत्रानेकेविद्यातिशया वर्णितास्तत्परिमाणमेका पदकोटी दश च पदशतसम्राणीति, अवन्ध्यमेवकादशं, वन्ध्यं नाम निष्फलं न वन्ध्यमवन्ध्यं सफलामित्यर्थः, तत्र हि सर्वेज्ञानतपःसंयमयोगाःशुभफलेन सफला वर्ण्यन्ते अप्रशस्ताश्च प्रमादादिकाः सर्वेअशुभफला वर्ण्यन्तेअतोऽवन्ध्यं, तस्यचपरिमाणंषड्विंशति पदकोट्यः, प्राणायुादशं तत्राप्युयुःप्राणविधानं सर्वं सभेदमन्ये च प्राणा वर्णितास्तत्परिमाणमेका पदकोटी षटपञ्चाशच्च पदशतसहाणीति, क्रियाविशालंत्रयोदशं,तत्रकायिक्यादयः क्रिया विशालत्ति-सभेदाः संयमक्रिया छन्दक्रिया विधानानि चवर्ण्यन्त इतिक्रियाविशालं, तत्पदपरिमाणनवपदकोट्यः, लोकबिन्दुसारं .च चतुर्दशर्म, तच्चास्मिन् लोके श्रुतलोके वा बिन्दुरिवाक्षरस्य सर्वोत्तममिति, सर्वाक्षरसन्निपातप्रतिष्ठितत्वेन च लोकबिन्दुसारं भणितं, तामाणमर्द्धत्रयोदश पदकोट्य इति। _ 'उप्यायपुव्वस्से'त्यादि कण्ठयं, नवरं वस्तु-नियतार्थाधिकारप्रतिवद्धो ग्रन्थविशेषोऽध्ययनवदिति, तथाचूडाइवचूडा, इह दृष्टिवादेपरिकर्मसूत्रपूर्वगतानुयोगोक्तानुक्तार्थसङ्ग्रहपरा ग्रंथपद्धतयश्चूडा इति, 'सेत्तं पुव्वगते'त्ति निगमनं। ‘से किंत'मित्यादि, अनुरूपोऽनुकूलो वा योगोऽनुयोगःसूत्रस्य निजेनाभिधेयेन सार्द्धमनुरूपः सम्बन्ध इत्यर्थः, सच द्विविधः प्रज्ञप्तः, तद्यथा-मूलप्रथमानुयोगश्च गण्डिकानुयोगश्च, से किं तमित्यादि, इह धर्मप्रणयनात् मूलं तावत्तीर्थकरास्तेषां प्रथमसम्यक्त्वाप्तिलक्षणपूर्वभवादिगोचरोऽनुयोगो मूलप्रथमानुयोगः, तथा चाह - 'से किं तं मूलपढमाणुओगे' इत्यादि सूत्रसिद्धं यावत् 'सेत्तं मूलपढमानुओगे', 'से किं त'मित्यादि इहैकवक्तव्यतार्थाधिकारानुगता वाक्यपद्धतयो गण्डिका उच्यन्ते तासामनुयोगःअर्थकथनविधि गण्डिकानुयोगः, तथा चाहगंडियानुओगे अनेगे' त्यादि, कुलकरगण्डिकासु कुलकराणां विमलवाहनादीनांपूर्वजन्माद्यभिधीयतइति, एवं शेषास्वपिअभिधानवशतोभावनीयं, यावचित्रान्तरगण्डिकाः, नवरंदशार्हा-समुद्रविजयादयो दशवसुदेवान्ताः तथा चित्रा-अनेकार्था अन्तरे-ऋषभाजिततीर्थकरान्तरे गण्डिका-एकवक्तव्यतार्थाधिकारानुगतास्ततश्च चित्राश्च ता अन्तरगण्डिकाश्चचित्रान्तरगण्डिकाः, एतदुक्तं भवति-ऋषभाजिततर्थीकरान्तरेतद्वंशजभूपतीनां शेषगतिगमनव्युदासेन शिवगमनानुत्तरोपातप्राप्तिप्रतिपादिकाश्चित्रान्तरगण्डिका इति, ताश्च। ॥१॥ 'चोद्दसलक्खा सिद्धा निवईणेक्को य होइ सव्वढे । एवेकेक्कट्ठाणे पुरिसजुगा हुंति संखेल्जे' ॥ -त्यादिना ग्रन्थेन नन्दिटीकायामभिहितास्तत एवावधार्या, इह सूत्रगमनिकामात्रस्य विवक्षितत्वादिति, शेषं सूत्रसिद्धमानिगमनात् । Page #156 -------------------------------------------------------------------------- ________________ समवायः - प्रकीर्णकाः १५३ नवरं ‘संखेज्जा वत्थु'त्ति पञ्चविंशत्युत्तरे द्वे शते ‘संखेज्जा चूलवत्थु'त्ति चतुस्त्रिंत् । साम्प्रतं द्वादशाङ्गे विराघनानिष्पनं त्रैकालिकं फलमुपदर्शयन्नाह मू. (२३३) अनागए काले अनंता जीवा आणाए विराहित्ता चाउरंतसंसारकतारं अनुपरियट्टिस्संति, इच्छेइयं दुवालसंगं गणिपिडगंअतीतकाले अनंता जीवा आणाए आराहित्ता चाउरंतसंसारकंतारं वीईवइंसु एवं पडुप्पन्नेऽवि एवं अणागएवि। दुवालसंगेणं गणिपिडगे न कयावि नस्थिण कयाइ नासी न कयाइ न भविस्सइ भुविंच भवति य भविस्सति य धुवे णितिए सासए अक्खए अव्वए अवट्टिए णिच्चे से जहा णामए पंच अस्थिकाया न कयाइ न आसि न कयाइ नत्थिन कयाइ न भविस्सतित भुविं च भवति य भविस्सतिय धुवा नितिया सासया अक्खया अव्वया अवडिया निच्चा एवामेव दुवालसंगे गणिपिडगे नकयाइ न आसिन कयाइ नथिन कयाइणनभविस्सइ भुवि च भवति य भविस्सइयधुवे जाव अवहिए निचे। एत्थ णंदुवालसंगे गणिपिडगे अनंता भावा अनंता अभावा हेऊ अनंता अहेऊ अनंता कारणा अन्ता अकारणा अन्ता जीवा अन्ता अजीवा अन्ता भवसिद्धिया अन्ता अभवसिद्धिया अन्ता सिद्धा अन्ता असिद्धाआघविनंति पनविनंति परूविजंतिदंसिर्जति निदंसिर्जति उवदंसिर्जति एवं दुवालसंगं गणिपिडगं इति ॥ वृ. 'इच्चेय'मित्यादि, इत्येतद्दादशाङ्गंगणिपिटकमतीतकाले अनन्ताजीवाआज्ञया विराध्य चतुरन्तं संसारकान्तारं 'अनुपरियटिंसुत्ति अनुपरिवृत्तवन्तः, इदं हि द्वादशाङ्गसूत्रार्थोभयभेदेन त्रिविधं, ततश्च आज्ञया सूत्राज्ञया अभिनिवेशतोऽन्यतापाठादिलक्षणया अतीतकाले अनन्ता जीवाश्चतुरन्तं संसारकान्तारं नारकतिर्यगनरामरविविधवृक्षजालदुस्तरं भवाटवीगहनमित्यर्थः, अनुपरावृत्तवन्तोजमालिवत् अर्थाज्ञया पुनरभिनिवेशतोऽन्यथाप्ररूपणादिलक्षणया गोष्ठामाहिलवत् उभयाज्ञया पुनः पञ्चविधाचारपरिज्ञानकरणोद्यतगुर्वादेशादेशादेरन्यथा- करणलक्षणया गुरुप्रत्यनीकद्रव्यलिङ्गधार्यनेक श्रमणवत् सूत्रार्थोभवैर्विराध्येत्यर्थः, अथवा द्रव्यक्षेत्रकालभावापेक्षमागमोक्तानुष्ठानमेवाज्ञा तया तदकरणेनेत्यर्थः, 'इच्चेय'मित्यादि गतार्थमेव -नवरं 'परित्ता जीवा' इति संख्येया जीवाः, वर्तमाने विशिष्टविराधकमनुष्यजीवानां संख्येयत्वात् अनुपरियटृति'त्ति अनुपरावर्त्तन्तेभ्रमन्तीत्यर्थः, 'इच्चेय'मित्यादिइदमपि भावितार्थमेव, नवरम् अनुपरियाट्टिस्संतिं त्ति अनुपरावर्तिष्यन्ते पर्यटिष्यन्तीत्यर्थः, इच्चेयमित्यादि कण्ठ्यं, नवरं 'विइवइंसुत्ति व्यतिव्रजितवन्तः चतुर्गतिकसंसारोल्लङ्घनेन मुक्तिमवाप्ता इत्यर्थः, एवं प्रत्युत्पन्नेऽपि, नवरं अयं विशेषः-'विइवयंति'त्ति व्यतिव्रजन्तिव्यतिक्रामन्तीत्यर्थः, अनागतेऽप्येवं, नवरं 'वीइव-इस्संति'त्ति व्यतिव्रजिष्यन्ति-व्यतिक्रमिष्यन्तीत्यथः, यदिदमनिटेतरभेदभिन्न फलं प्रतिपादितमेत-सदावस्थायित्वेसति द्वादशाङ्गस्योपजायत इत्याह -- _ 'दुवालसंगे' इत्यादि, द्वादशाङ्गं णमित्यलङ्कारे गणिपिटकं न कदाचिन्नासीदनादित्वात् न कदाचिन्न भवति सदैव भावात्न कदाचिन्न भविष्यति अपर्यवसितत्वात्, किंतर्हि ?, 'भुविंचे' त्यादि अभूच भवति च भविष्यति च, ततश्चेदं त्रिकालभावित्वादचलं अचलत्वाच्च ध्रुवं मेर्वादिवत् ध्रुवत्वादेव नियतं पञ्चास्तिकायेषु लोकवचनवत् नियतत्त्वादेव शाश्वतं समयावलिकादिषु Page #157 -------------------------------------------------------------------------- ________________ १५४ समवायाङ्गसूत्रम्-२३३ कालवचनवत् शाश्वतत्वादेव वाचनादिप्रदानेऽप्यक्षयं गङ्गासिन्धुप्रवाहेऽपि पद्महदवत् अक्षयत्वादेवाव्ययं मानुषोत्तरादहिः समुद्रवत्अव्ययत्वादेव स्वप्रमाणेऽवस्थितं जम्बूद्वीपादिवत् अवस्थितत्वादेव नित्यमाकाशवदिति, साम्प्रतं दृष्टान्तमत्रार्थे आह - ___ 'से जहा नाम ए' इत्यादि, तद्यथा नाम पञ्चास्तिकायाःधर्मास्तिकायादयः न कदाचिनासन्नित्यादि प्राग्वत्, ‘एवमेवे' त्यादि दार्शन्तिकयोजना निगदसिद्धैवेति । "एत्थ ण'मित्यादि अत्र द्वादशाङ्गे गणिपिटके अनन्ता भावा आख्यायन्त इति योगः, तत्र भवन्तीति भावा-जीवादयः पदार्था, एते च जीवपुद्गलानामनन्तत्वादनन्ता इति, तथा अनन्ता अभावाः, सर्वभावनामेव पररूपेणासत्त्वत्ति एवानन्ता अभावाइति, स्वपरसत्ताभावाभावोभयाधीनत्वाद्वस्तुतत्वस्य, तथाहि-जीवो जीवात्मना भावोऽजीवात्मना चाभावोऽन्यथाऽजीवत्वप्रसङ्गादिति, अन्येतुधम्मपिक्षयाअनन्ताभावाः अनन्ताअभावाः प्रतिवस्त्वस्तित्वनास्तित्वाभ्यां प्रतिबद्धा इतिव्याचक्षते, तथाऽनन्ता हेतवः,तत्रहिनोति-गमयति जिज्ञासितधर्मविशिष्टाननिति हेतुस्ते चानन्ताः, वस्तुनोऽनन्तधात्मकत्वात्, तप्रतिबद्धधर्मविशिष्टवस्तुगमकत्वाच्च हेतोः सूत्रस्य चानन्तगमपर्यायात्मकत्वादिति यथोक्तहेतुप्रतिपक्षतोऽनन्ता अहेतवः, तथा अनन्तानि कारणानि मृत्पिण्डतन्त्वादीनि घटपटादिनिर्वतकानि, तथाअनन्तान्यकारणानि सर्वकारणानामेव कार्यान्तकारणत्वात्, नहि मृत्पिण्ड: पटनिवर्तयतीति, तथा अनन्ताजीवाः-प्राणिनः एवमजीवाःयणुकादयः भवसिद्धिका-भव्याः सिद्धा-निष्ठितार्था इतरे-संसारिणः, 'आघविजंती'त्यादि पूर्ववदिति द्वादशाङ्गस्य स्वरूपमनन्तरमभिहितमथ तदभिधेयस्य राशिद्वयान्तर्भावतः स्वरूपमधित्सुराह मू. (२३४) दुवे रासी पन्नत्ता, तंजहा जीवरासी अजीवरासी य, अजीवरासी दुविहा पन्नत्ता, तंजहा-रूवीअजीवरासी अरूवीअजीवरासी य। सेकिंतंअरूवी अजीवरासी?, अरूविअजीवरासी दसविहा पन्नत्ता, तंजहा-धम्मस्थिकाए जाव अद्धासमए, रूवीअजीवरासी अणेगविहा०प० जाव। से किंतं अनुत्तरोववाइआ?, अनुत्तरोववाइआपंचविहा पन्नत्ता, तजहा-विजयवेजयंतजयंतअपराजितसव्वट्ठसिद्धिआ ।सेत्तं अनुत्तरोववाइआ, सेत्तं पंचिंदियसंसारसमा-वण्णजीवरासी, दुविहा नेरइया पन्नत्ता, तंजहा-पज्जत्ताय अपजत्ता य, एवंदंडओभाणियब्बोजाव वेमाणियत्ति इमीसे णं रयणप्पभाए पुढवीए केवइयं खेत्तं ओगाहेत्ता केवइया निरयावासा प०?', गोयमा ! इमीसे णं रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरि एगं जोयणसहस्सं ओगाहेत्ता हेट्ठा धेगं जोयणसहस्सं वजेत्ता मज्झे अट्ठसत्तरि जोयणसयसहस्से एत्थ णं रयणप्पभाए पुढवीए नेरइयाणं तीसं निरयावाससयसहस्सा भवंतीतिमक्खाया, तेणं निरयावासा अंतो वा बाहिं चउरसा जाव असुभा निरया असुभाओ निरएसु वेयणाओ, एवं सत्तवि भाणियव्वाओ जंजासु जुइ। वृ. इहच प्रज्ञापनायाः प्रथमपदं प्रज्ञापनाख्यं सर्वं तदक्षरमध्येतव्यं, किमवसानमित्याह'जाव से किं त'मित्यादि, केवलमस्य प्रज्ञापनासूत्रस्य चायं विशेषः, इह 'दुवे रासी पन्नत्ता'इत्यभिलापसूत्रं (तत्र)तु 'दुविहा पन्नवणा पन्नत्ता जीवपन्नवणाअजीवपन्नवणाय'त्ति, अतिदिटस्य च सूत्रतः सर्वस्य प्रज्ञापनापदस्य लेखितुमशक्यत्वादर्थतस्तल्लेश उपदयते-तत्राजीव Page #158 -------------------------------------------------------------------------- ________________ समवायः - प्रकीर्णकाः १५५ राशिििवधो रूप्यरूपिभेदात्, तत्रारूप्यजीवराशिर्दशधा-धर्मास्तिकायस्तद्देशास्तत्पर्देशश्चेत्येवमधर्मास्तिकायाकाशास्तिकायावपि वाच्यावेवंनव दशमोऽद्धासमय इति, रूप्यजीवराशिश्चतुईस्कन्धादेशाःप्रदेशाः परमाणवश्चेति, तेचवर्णगन्धरसस्पर्शसंस्थानभेदतः पञ्चविधाः संयोगतोऽनेकविधा इति। जीवराशिििवधःसंसारसमापन्नोऽसंसारसमापन्नश्च, तत्रासंसारसमापन्ना जीवा द्विविधाः अनन्तरपरम्परसिद्धभेदात्, तत्रानन्तरसिद्धाः पञ्चदशप्रकाराः, परम्परसिद्धास्त्वनन्तप्रकाराइति, संसारसमापन्नास्तुपञ्चधैकेन्द्रियादिभेदेन, तत्रैकेन्द्रियाः पञ्चविधाः पृथिव्यादिभेदेन, पुनःप्रत्येक द्विविधाः-सूक्ष्मबादरभेदेन, पुनः पर्याप्तापर्याप्तभेदेन द्विधा, एवं द्वित्रिचतुरिन्द्रियाअपि, पञ्चेन्द्रियाश्चतुर्द्धनारकादिभेदात्, तत्र नारकाः सप्तविधाः रत्नप्रभादिपृथ्वीभेदात्, पञ्चेन्द्रियति-स्त्रिधाजलस्थलखचरभेदा, तत्र जलचराः पञ्चविधा मत्स्यकच्छग्राहमकरसुंसुमारभेदात् । पुनर्मत्स्याअनेकधा-श्लक्ष्णमत्स्यादिभेदात्, कच्छपा द्विधाअस्थिकच्छपमांसकच्छपभेदात्, ग्राहाः पञ्चधा दिलिवेष्टकमद्गुपुलकसीमाकारभेदात् मकरा-मत्स्यविशेषाद्विविधाः-शुण्डामकरा करिमकराश्च, सुंसुमारास्त्वेकविधाः, स्थलचराद्विधा-चतुष्पदपरिसर्पभेदात्, तत्रचतुष्पदाश्चतुर्द्धाएकखुरद्विखुरगण्डीपदसनखपदभेदात्, क्रमेण चैते अश्वगोहस्तिसिंहादयः, परिसा द्विधाउरःपरिसर्पभुजपरिसर्पभेदात्, उरःपरिसश्चितुर्धा-अहिअजगराशालिकमहोरगभेदात्, तबाहयो द्विधा-दर्वीकरा मुकुलिनश्चेति, खचराश्चतुर्द्धा-चर्मपक्षिणो लोभपक्षिणः समुद्रपक्षिणो विततपक्षिणश्च, तत्राद्यौ द्वौ वल्गुलीहंसादिभेदावितरौ द्वीपान्तरेष्वेव स्तः, सर्वे च पञ्चेन्द्रियतिर्यञ्चो मनुष्याश्च द्विधा-सम्मूर्छिमा गर्भव्युत्क्रान्तिकाश्च, तत्र संमूर्छिमाः नपुंसका एव, इतरे तु त्रिलिङ्ग इति गर्भव्युत्क्रान्तिकमनुष्याधिा-कर्मभूमिजा अकर्मभूमिजाअन्तरद्वीपजाश्चेति । कर्मभूमिजा द्विविधाः-आर्या म्लेच्छाश्च, आर्या द्वेधा-ऋद्धिप्राप्ता इतरे च, तत्र प्रथमा अर्हदादयः, द्वितीया नवविधाः-क्षेत्रजातिकुलकर्मशिल्पभाषाज्ञानदर्शनचारित्रभेदात्, । देवाश्चतुर्विधाः भवनवास्यादिभेदाभवपतयो दशधाअसुरनागादयः व्यन्तराअष्टविधा पिशाचादयः ज्योतिष्काः पञ्चधा चन्द्रादयः वैमानिका द्विधाकल्पोपगाः कल्पातीताश्च, कल्पोपगा द्वादशधा सौधर्मादिभेदात्, कल्पातीता द्वेधा-ग्रैवेयका अनुत्तरोपपातिकाश्चप्रैवेयका नवधा अनुत्तरोपपातिकाः पञ्चधेति, एतत्समस्तं सूचयतोक्तं 'जाव से किं तं अनुत्तरे' त्यादि। पूर्वोक्तमेव जीवराशिं दण्डकक्रमेण द्विधा दर्शयन्नाह-'दुविहे'त्यादि, सुगम नवरं 'दण्डओ'त्ति ॥१॥ 'नेरइया १ असुराई १० पुढवाइ ५ वेइंदियादओ ४ मणुया १। वंतर १ जोइस १ वेमाणिया य १ अह दंडओ एवं॥ अथानन्तरं प्रज्ञप्तानां नारकादीनां पर्याप्तापर्याप्तभेदानां स्थाननिरूपणायाह-'इमीसे ण' मित्यादि, अवगाहनासूत्रादर्वाक् सर्वं कण्ठ्यं, नवरं ते णं निरया' इत्यादि, अत्र च जीवाभिगमचूर्ण्यनुसारेण लिख्यते-किल द्विविधा नरका भवन्ति आवलिकाप्रविष्टाः आवलिकाबाह्याश्च, तत्रावलिकाप्रविष्टा अष्टासु दिक्षु भवन्ति, तेच वृत्तत्र्यनचतुरस्रक्रमेण प्रत्यवगन्तव्याः, एतेषांच मध्ये इन्द्रकाः सीमन्तकादयो भवन्ति, आवलिकाबाह्यास्तुपुष्पावकीर्णा दिविदिशामन्तरालेषु भवन्ति, नानासंस्थानसंस्थिता इति निरयसंस्थानव्यवस्था, तत्रच वाहुल्यमङ्गीकृत्येदमभिधीयते Page #159 -------------------------------------------------------------------------- ________________ १५६ 'अंतो वट्टे' त्यादि, उक्तं च सूत्रकृद्वृत्तिकृता । नारकाः सीमन्तकादिका बाहुल्यमंगीकृत्यान्तः- मध्ये वृत्ता बहिरपि चतुरना अधश्च क्षुरप्रसंस्थानसंस्थिताः, एतच्च संस्थानं पुष्पावकीर्णकानाश्रित्योक्तं तेषामेव प्रचुरत्वात्, आवलिकाप्रविष्टास्तु वृत्तत्र्यनचतुरस्रसंस्थाना भवन्ती 'ति तन्त्रान्तवृत्ता मध्ये शुषिरमाश्रित्य बहिश्च चतुरा . कुड्यपरिधिमाश्रित्य यावत्करमादिदं द्दश्यं यदुत अधः क्षुरप्रसंस्थानसंस्थिताः भूतलमाश्रित्य क्षुरप्राकारस्तद्भूतलस्य संचारिसत्वपादच्छेदकत्वात् अन्ये त्वाहुः तेषामधस्तनांशः क्षुरप्र इवाग्रेऽग्रे प्रतलो विस्तीर्णश्चेति क्षुरप्रसंस्थानता, तथा 'निचंधयारतमसा ववगवगहचंदसूरनक्खत्तजोइसप्पहा मेयवसापूयरुहिरमंसचिक्खिल्ललित्ताणुलेवणतला असुइवीसा परमदुब्भिगंधा काऊ अगणिवण्णाभा कक्खडफासा दुरहियासा' इति तत्र नित्यं सर्वदा अन्धारं - अन्धत्वकारकं बहलबलाहकपटलाच्छादितगगनमण्डलामावास्यार्द्धरात्रान्धकारवत्तमः-तमिनं येषु ते नित्यान्धकारतमसः, अथवा नित्येनान्धकारेण सार्वकालिकेनेत्यर्थः तमसः- तमिस्रं नित्यान्धकारतमसः, जात्यन्धमेद्यान्धकारामावास्यानिशीथतुल्या इत्यर्थः । समवायाङ्गसूत्रम् - २३४ कथमित्यत आह-व्यपगता- अविद्यमाना ग्रहचन्द्रसूरनक्षत्ररूपाणां ज्योतिषां ज्योतिष्कलक्षणविमानविशेषाणां ज्योतिषो वा - दीपाद्यग्नेः प्रभाप्रकाशो येषु ते तथा, 'पह'त्ति पथशब्दो वाऽयं व्याख्येयः, तथा मेदोवसापूयरुधिरमांसानि शरीरावयवास्तेषां यच्चिक्खिल्लं-कर्दमस्तेन लिप्तं - उपदिग्धमुलेपनेन सकृल्लिप्तस्य पुनः पुनरुपलेपनेन तलं - भूमिका येषां ते मेदोवसापूयरुधिरमांसचिक्खिल्ललिप्तानुलेपनतलाः, यद्यपि च तत्र मेदः प्रभृतीन्यौदारिकपञ्चेन्द्रियशरीरावयवरूपाणि न सन्ति वैक्रियशरीरत्वान्नारकाणां तथापि तदाकारास्तदवयवास्तत्र प्रोच्यन्त इति, अशुचयो विश्राः-आमगन्धयः पूतिगन्धय इत्यर्थः । अत एव परमदुरभिगन्धाः 'काउअगमिवण्णाभ'त्ति कृष्णाग्निर्लोहादीनां ध्यायमानानां तद्वर्णवदाभा येषां ते कृष्णाग्निवर्णाभाः, तथा कर्कशः स्पर्शो येषां ते कर्कशस्पर्शा, अत एव दुःखेन - कृच्छ्रेणाधिसोढुं शक्यते वेदना येषु ते दुरधिसह्याः, अत एवाशुभा नरका स्पर्शो येषां ते कर्कशस्पर्शा, अत एव दुःखेन कृच्छ्रेणाधिसोतुं शक्यते वेदना येषु ते दुरधिसह्याः, अत एवाशुभा नरका अशुभा नरकेषु वेदना इति 'एवं सत्तवि भाणियव्व' त्ति प्रथमाममुञ्चता सप्त इत्युक्तं, 'जं जासु जुज्जइति यच्च यस्यां पृथिव्यां बाहलयस्य नरकाणां च परिमाणं युज्यते स्थानान्तरोक्तानुसारेण तच्च तस्यां वाच्यं तच्चेदं । मू. (२३५) आसीयं बत्तीसं अट्ठावीसं तहेव वीसं च । अट्ठारस सोलसगं अनुत्तरमेव बाहल्लं ॥ तीसा य पन्नवीसा पन्नरस दसेव सयसहस्साइं । तिन्नेगं पंचूणं पंचेव अनुत्तरा नरगा ।। मू. (२३६) वृ. 'आसीतं' गाहा' तीसा य' गाहा अशीतिसहस्राधिकयोजनलक्षं रत्नप्रभायां बाहल्यमेवं शेषासु भावनीयं । तथा त्रिंशल्लक्षाणि प्रथमायां नरकावासानामित्येवं शेषास्वपि नेयमिति, । एवं चैव सूत्राभिलापो दृश्यः, 'सक्करप्पभाए णं पुढवीए केवइयं ओगाहित्ता केवइया निरया पन्नत्ता ?, गोयमा ! सप्रकरपभाए णं पुढवीए बत्तीसुत्तरजोयणसयसहस्सबाहल्लाए उवरि एगं जोयणसहस्सं ओगाहित्ता हेट्ठा चेगं जोयणसहस्सं वज्रेत्ता मज्झे तीसुत्तरे जोयणसयसहस्से Page #160 -------------------------------------------------------------------------- ________________ समवायः - प्रकीर्णकाः १५७ एत्थणं सक्करप्पभाए पुढवीए नेरइयाणं पणवीसं निरयावाससयसहस्सा भवन्तीतिमक्खाया,ते णं निरया' इत्यादि, एवं गाथानुसारेणान्येऽपि (पञ्चालापका)वाच्या इति, एतदेवाह - मू. (२३७) दोच्चाए णं पुढवीए तच्चाए णं पुढवीए चउत्थीए पुढवीए पंचमीए पुढवीए छट्ठीए पुढवीए सत्तमीए पुढवीए गाहाहि भाणियव्वा, सत्तमाए पुढवीए पुच्छा, गोयमा! सत्तमाए पुढवीए अद्भुत्तरजोयणसयसहस्साई बाहल्लाए उवरि अद्धतेवनंजोयणसहस्साईओगाहेत्ता हेट्ठावि अद्धतेवनंजोयणसहस्साइंवजित्तामझे तिसु जोयणसहस्सेसु एत्थणं सत्तमाए पुढवीए नेरइयाणं पंच अणुत्तरा महइमहालया महानिरया पन्नत्ता, तंजहा-काले महाकाले रोरुएमहारोरुए अप्पइट्ठाणे नामं पंचमे, तेणं निरया वट्टे य तंसा य अहे खुरप्पसंठाणसंठिया जाव असुभा नरगा असुभावो नरएसु वेयणाओ। वृ- 'दोच्चाए' इत्यादि 'वेयणाओ' इत्येतदन्तं सुगम, नवरं 'गाहाहिति गाथाभः करणभूताभिर्गाथानुसारेणेत्यर्थः, भणितव्या-वाच्या नरकवासा इति प्रक्रमः, तथा 'वट्टे य तंसा यत्ति मध्यमो वृत्तः शेषाया इति ॥ अथासुराद्यावासविषयमभिलापं दर्शयति मू. (२३८) केवइयाणं भंते! असुरकुमारावासाप०?, गोयमा! इमीसे णं रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरि एग जोयणसहस्सं ओगाहेत्ता हेट्ठा गं जोयणसहस्सं वज्जित्तामझे अट्ठहत्तरिजोयणसयसहस्से एत्थणं रयणप्पभाए पुढवीए चउसद्धिं असुरकुमारावा- सयसहस्सा प०, ते णं भवणा बाहिं वट्ठा अंतो चउरंसा अहे पोक्खरकण्णिआसंठाणसंठिया उक्किण्णं तरविउलगंभीरखायफलिहा अठ्ठालयचरियदारगोउरकवाडतोरणपडिदुवारेदसभागा जंतमुसलमुसंढियसयग्धिपरिवारिया अउज्झा अडयालकोट्ठरइया अडयालकयवणमालालाउल्लोइयमहिया गोसीसरसरत्तचंदणहरदिण्णपंचंगुलितला कालागुरुवपवरकुंदुरुक्कतुरुक्कड-झंतधूवमधमधेतगंधुद्धयाभिरामा सुगंधिया गंधवट्टिभूया अच्छासण्हालण्हा घट्टा मट्ठा नीरया निम्मला वितिमिरा विसुद्धा सप्पभा समिरीया सउज्जोआ पासाईया दरिसणिज्जा अभिरूवा पडिरूवा ।। एवं जंजस्स कमती तंतस्स जं जंगाहाहिं भणियंतह चेव वण्णओ। वृ. केवईत्यादि सुगम, नवरंतानि भवनानि बहिर्वृत्तानि वृत्तप्राकारावृतनगरवत्अन्तः समचतुरानणि तदवकाशदेशस्य चतुरनत्वात्, अधःपुष्करकर्णिकासंस्थानसंस्थितानि, पुष्करकर्णिकपद्ममध्यभागः, साचोन्नतसमचित्रबिन्दुकिनी भवतीति, तथा उत्कीर्णान्तरविपुलगम्भीरखातपरिखे'ति उत्कीर्ण-भुवमुत्कीर्यपालीरूपंकृतमन्तरं-अन्तरालं ययोस्ते उत्कीर्णान्तरेते विपुलगम्भीरे खातपरिखे येषां तानि तथा, तत्र खातमध उपरिच समं परिखा तूपरि विशाला अधः सङ्कुचिता तयोरन्तरेषु पाली यत्रास्तीति भावः, तथा अट्टालका-प्राकारस्योपर्याश्रयविशेषाः चरिका-नगरप्राकारयोरन्तरमष्टहस्तो मार्ग पाठान्तरेण 'चतरयन्ति चतरकाः सभाविशेषाः ग्रामप्रसिद्धाः ‘दारगोउर'त्ति गोपुरद्वाराणि प्रतोल्यो-नगरस्यैव कपाटानिप्रतीतानि तोरणान्यपि तथैव प्रतिद्वाराणि-अवांतरद्वाराणितत एतेषां द्वन्द्व एतानि देशलक्षणेषु भागेषु येषांतानि तथा इह देशो भागश्चानेकार्थः, ततोऽन्योऽन्यमनयोर्विशेष्यविशेषणभावो दृश्य इति, तथा जंताणि-पाषाणक्षेपणयन्त्राणि मुशलानिप्रतीतानिमुसंन्यः-प्रहरणविशेषाः शतध्न्यः-शतानामुपघातकारिण्यो महाकायाः काष्ठशैलस्तम्भयष्टयः ताभि 'परिवारिय'त्ति-परिवारितानि परिकलितानीत्यर्थ, तथा अयोध्यानि-योधयितुं-सङ्ग्रामयितुंदुर्गत्वान्न शक्यन्ते परवलैर्यानितान्ययोध्यानि Page #161 -------------------------------------------------------------------------- ________________ समवायाङ्गसूत्रम्-२३८ अविद्यमाना वा योधाः - परबलसुभटा यानि प्रति तान्ययोधानि, तथा 'अडयालकोट्ठगरइय'त्ति अष्टचत्वारिंशद्भेदभिन्नविचित्रच्छन्दगोपुररचितानि अन्ये भणन्ति - अडवालिय शब्दः किल प्रशंसावाचकः, तथा 'अडयालकयवणमाल'त्ति अष्टचत्वारिंशद्भेदभिन्नाः प्रशंसाह कृता वनमालावनस्पतिपल्लवस्रजो येषु तानि तथा, 'लाइयं' तियद्भूमेश्छगणादिनोपलेपनं 'उल्लोइयं ति कुड्यमालानां सेटिकादिभिः सम्मृष्टीकरणं ततस्ताभ्यामिव महितानि पूजितानि लाउल्लोइयमहितानि । तथा गोशीर्ष- चन्दनविशेषः सरसंच-रसोपेतं यद्रक्तचन्दनं चन्दनविशेषः ताभ्यां दर्दराभ्यांधनाभ्यां दत्ताः पञ्चाङ्गुलयस्तला हस्तकाः कुड्यादिषु येषु, अथवा गोशीर्षसरसरक्तचन्दनस्य सत्का दर्दरेण चपेटाभिधाने दर्दरेषु वा सोपानवीथीषु दत्ताः पञ्चाङ्गुलयस्तला येषु तानि गोशीर्षसरसरक्तचन्दनदर्दरदत्तपञ्चाङ्गुलितलानि, तथा कालागुरु कृष्णागुरुर्गन्धद्रव्यविशेषः प्रवरःप्रधानः कुन्दुरुक्क:-चीडा तुरुष्कः- सिल्हकं गन्धद्रव्यमेव एतानि च तानि 'इज्झंति 'त्ति दह्यमानानि यानि तानि तथा तेषां यो धूमो 'मघ-मघेत 'त्ति अनुकरणशब्दोऽयं मधमधायमानो बहलगन्ध इत्यर्थः तेनोद्धुराणि उत्कटानि यानि तानि तथा तानि च तान्यभिरामाणि रमणीयानीति समासः, तथा सुगन्धयः- सुरभयो ये वरगन्धाः प्रधानवासास्तेषां गन्थः- आमोदी येष्वस्ति तानि सुगन्धिवरगन्धि- कानि, तथा गन्धवर्त्ति - गन्धद्रव्याणां गन्धयुक्तिशोपदेशेन निर्वार्त्तितगुटिका तद्भूतानि - तत्कल्पानीति गन्धवर्तिभूतानि प्रवरगन्धगुणानीत्यर्थः, तथा अच्छानि आकाशस्फटिकवत् 'सह' त्ति श्लक्ष्णानि सूक्ष्मस्कन्धकनिष्पन्नत्वात् श्लक्ष्णदलनिष्पन्नपटवत् 'लण्ड' त्तिश्लक्ष्णानि मसृणानीत्यर्थ, घुटितपटवत्, 'घट्ट' त्ति घृष्टानीव घृष्टानि खरशाणया पाषाणप्रतिमावत् 'मट्ट' त्ति मृष्टानीव मृष्टानि सुकुमारशाणया पाषाणप्रतिमेव शोधितानि वा प्रमार्जनिकयेव । अत एव 'नीरय' त्ति नीरजांसि रजोरहितत्वात् 'निम्मल' त्ति निर्मलानि कठिनमलाभावात् 'वितिमिर'त्ति वितिमिराणि निरन्धकारत्वात् 'विसुद्ध 'त्ति विशुद्धानि निष्कलङ्कत्वान्न चन्द्रवत् सकलङ्कानीत्यर्थः तथा 'सप्पह' त्ति सप्रभाणि सप्रभावाणि अथवा स्वेन आत्मना प्रभान्ति-शोभन्ते प्रकाशन्ते वेति स्वप्रमाणि यतः 'समिरीय'त्ति समरीचीनि सकिरणानि, अत एव 'सउज्जोय'त्ति सहोद्योतेन वस्त्वन्तरप्रकाशनेन वर्त्तन्ते इति सोद्योतानि वस्त्वन्तरप्रकाशनेन वर्तन्ते इति सोद्योतानि 'पासाईय'त्ति प्रासादीयानि मनः प्रसत्तिकराणि 'दरिसणिज' त्ति दर्शनीयानि तानि हि पश्यंश्चक्षुषा न श्रमं गच्छतीति भावः, 'अभिरुव'त्ति अभिरूपाण् कमनीयानि 'पडिरूव' त्ति प्रतिरूपाणि द्रष्टारं द्रष्टारं प्रति रमणीयानि नैकस्य कस्यचिदेवेत्यर्थः । १५८ 'एव' मित्यादि, तथाऽसुरकुमारावाससूत्रे तत्परिमाणमभिहितमेवमिति तथा यद्भवनादिपरिमाणं यस्य नागकुमारादिनिकायस्य क्रमते-घटते तत्तस्य वाच्यमिति, किंविधं तस्य परिमाणमत आह- 'जं जं गाहाहिं भणियं' यद्यद् गाथाभिः । मू. (२३९) चउसट्टी असुराणं चउरासीइं च होइ नागाणं । पू. (२४०) बावत्तरि सुवत्राण वाउकुमाराण छन्नउइ ।। दीवदिसाउदहीणं विजकुमारिंदथणियमग्गीणं । छण्हंपि जुवलयाणं बावत्तरिमो य सयसहसा ॥ वृ. 'चउसट्ठि असुराण' मित्यादिकाभिरभिहितं, किं परिमाणमेव तथा वाच्यं नेत्यह-'इह चैव वण्णओ' त्ति यथा असुरकुमारभवनानां वर्णक उक्तस्तथा सर्वेषामसौ वाच्य इति, तथाहि Page #162 -------------------------------------------------------------------------- ________________ समवायः - प्रकीर्णकाः १५९ 'केवइयाणंभंते! नागकुमारावाससयसहस्सा पन्नत्ता?, गोयमा! इमीसेणंरयणप्पभाएपुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरिंएगंजोयणसहस्सं ओगाहेत्ता हेट्ठाचेगंजोयणसहस्सं वजेत्ता मज्झे अट्ठहत्तरे जोयणसहस्से एत्थणं रयणप्पभाए चुलसीई नागकुमारावाससयसहस्सा भवन्तित्तिमक्खायंति, तेणंभवणा' इत्यादि, द्वीपकुमारादीनांतुषण्णांप्रत्येकं षटसप्ततिर्वाच्येति मू. (२४१) केवइया णं भंते! पुढविकाइयावासाप.?, गोयमा! असंखेजा पुढवीकाइयावासा प०, एवं जाव मणुस्सत्ति। केवइया णं भंते ! वाणमंतरावासा प०?, गोयमा ! इमीसे णं रयणप्पभाए पुढवीए रयणा-मयस्स कंडस्स जोयणसहस्सबाहल्लस्स उवरिंएगंजोयणसयंओगाहेत्ता हेट्ठाचेगंजोयणसयं वजेत्ता मज्झे अट्ठसुजोयणसएसुएत्थ णंवाणमंतराणं देवाणंतिरियमसंखेजा भोमेजा नगरावाससयसहस्सा प०, ते णं भोमेज्जा नगरा बाहिं वट्टा अंतो चउरंसा, एवं जहा भवणवासीणं तहेव नेयव्वा, णवरं पडागमालाउला सुरम्मा पासाईया दरिसणिज्जा अभूरूवा पडिरूवा।। केवइया णं भंते ! जोइसीयाणं विमाणावासा प०?, गोयमा ! इमीसे णं रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ सत्तनउयाइंजोयणसयाइंउटुंउप्पइत्ता एत्थणंदसुत्तजोयणसयबाहल्ले तिरियं जोइसविसए जोइसियाणं देवाणं असंखेजा जोइसियविमाणावासा प०, ते णं जोइसियविमाणावासा अब्भुग्गयमूसियपहसिया विविहरमणिरयणभत्तिचित्ता वाउद्धयुयविजयवेजयंतीपडागछत्ताइछत्तकलियातुंगा गगणतलमणुलिहंतसिहराजालंतररयणपअरुम्मिलियब्व मणिकणगथूमियागा वियसियसयपत्तपुण्ड-रीयतिलयरयणद्धचंदचित्ता अंतो बाहिंच सण्हा तवणिज्जवालुआपत्थडा सुहफासा सस्सिरीयरूवा पासाईया दरिसणिज्जा ।। केवइया णं भंते ! वैमाणियावासा प०?, गोयमा ! इमीसे णं रयणप्पभाए पुढवीए बहुसमरमणिज्जा भूमिभागाओ उद्धं चंदिमसूरियगहगणनक्खत्ततारारूवाणं वीइवइत्ता बहूणि जोयणाणिबहूणि जोयणसयाणि बहूणि जोयणसहस्साणि (बहूणिजोयणसयसहस्साणि) बहुइओ जोयणकोडीओबहुइओजोयणकोडाकोडीओ असंखेजाओजोयणकोडाकोडीओ उद्वंदूरंवीइवइत्ता एस्थ णं विमाणंयाणं देवाणं सोहम्मीसाणसणंकुमारमाहिंदवंभलंतगसुक्कसहस्सा-आणयपाणयआरणअचुएसु गेवेजगमणुत्तरेसु य चउरासीइं विमाणावाससयसहस्सा सत्ताणउइंच सहस्सा तेवीसंच विमाणा भवंतीतिमक्खाया, तेणंविमाणा अचिमालिप्पभा भासरासिवण्णाभा-अरया नीरया निम्मला वितिमिरा विसुद्धासम्बरयणामयाअच्छा सण्हाघवामट्ठा निप्पंका निकंकडच्छाया सप्पभा समरीया सउज्जोया पासाईया दरिसणिज्जा अभिरुवा पडिरूवा। सोहम्मेणं भंते! कप्पे केवइया विमाणावासा पन्नता?, गोयमा! बत्तीसं विमाणावाससयसहस्सा पन्नत्ता, एवं ईसाणाइसु अट्ठावीस बारस अट्ठ चत्तारि एयाइ सयसहस्साई पन्नासं चत्तालीसं छ एयाई सहस्साइं आणए पाणए चत्तारि आरणचुए तिन्नि एयाणि सयाणि, एवं गाहाहिं भाणियव्वं। वृ. 'केवइयाणभंते ! पुढवी'त्यादिगतार्थं, नवरंमनुष्याणां संख्यातानामेव गर्भव्युत्क्रान्तिकानांअसंख्यातानामभावात संख्याताएवावासाः, सम्मुर्छिमानांत्वसंख्येयत्वेनप्रतिशरीरमावासभावादसंख्येयानि इति भावनीयमिति । 'केवइयाणं भंते! जोइसियाणं विमाणावासा' इत्यादि, 'अब्भुग्गयमुसियपहसिय'त्ति अभ्युद्गता-साता उत्सृता प्रबलतया सर्वासु दिक्षु प्रसृता या ___ Page #163 -------------------------------------------------------------------------- ________________ १६० समवायाङ्गसूत्रम्-२४१ प्रभा-दीप्तिस्तया सिताः-शुक्ला इत्यभ्युदतोत्सृतप्रभासिताः, तथा विविधा-अनेकप्रकारा मणयःचन्द्रकान्ताद्या रलानि-कर्केतनादीनि तेषां भक्तयो-विच्छित्तिविशेषास्ताभिश्चित्राः-चित्रवन्तः आश्चर्यवन्तोवेति विविधमणिरत्नभक्तिचित्राः, तथावातोद्भूता-वातकम्पिता विजयः-अभ्युदयस्तसंसूचिका वैजयन्तीत्यभिधाना याः पताका अथवा विजया इति वैजयन्तीनां पावकर्णिका उच्यन्तेतप्रधानायावैजयंस्ताश्चतद्वर्जिताः पताकाश्चछत्रातिच्छत्राणिच-उपर्युपरिस्थितातपत्राणि तैः कलिता-युक्ता वातोद्भूतविजयवैजयन्तीपताकाछनातिच्छत्रकलिता इति । तुङ्गा-उच्चैस्त्वगुणयुक्ता, अत एव 'गगनतलमणुलिहंतसिहर'त्ति गगनतलं-अम्बरतलमनुलिखद्-अभिलक्ष्यच्छिखरं येषां ते गगनतलानुलिखच्छिखराः, तथाजालान्तरेषु-जालकमध्यभागेषुरलानि येषांतेजालान्तररत्नाः,इह प्रथमाबहुवचनलोपोद्रष्टव्यः,जालकानिचभवनभित्तिषु लोके प्रतीतान्येव तदन्तरेषु च शोभार्थ रत्नानि सम्भवन्त्येवेति, तथा पञ्जरोन्मीलिता इव-पञ्जरबहिष्कृता इव, यथा किल किञ्चिद्वस्तु पञ्जराद्-वंशादिमयप्रच्छादन विशेषाद्वहिकृतमत्यन्तम-विनष्टच्छायत्वाच्छोमते एवं तेऽपीति भावः, तथा मणिकनकानां सम्बन्धिनी स्तूपिकाशिखरं येषां ते मणिकनकस्तूपिकाकाः, तथा विकसितानि यानि शतपत्रपुण्डरीकाणि द्वारादौ प्रतिकृतित्वेन तिलकाश्च-मित्त्यादिषु पुण्ड्राणि रत्नमयाश्च येअर्द्धचन्द्रा द्वाराग्रादिषु तैश्चित्रा येते विकसितशत-पत्रपुण्डरीकतिलकरलार्द्धचन्द्रचित्राः, तथा अन्तर्बहिश्च श्लक्ष्णा मसृणा इत्यर्थः । तथा तपनीयं-सुवर्णविशेषस्तन्मय्या वालुकायाः-सिकतायाः प्रस्तट:-प्रतरो येषु ते तपनीयवालुकाप्रस्तटाः, अथवा सण्हशब्दस्य वालुकाविशेषणत्वात् श्लक्ष्णतपनीयवालुकाप्रस्तटा इति व्याख्येयं, तथा सुखस्पर्शा शुभस्पर्शा वा, तता सीक-सशोभं रूपं आकारो येषां अथवा सश्रीकाणि-शोभावन्ति रूपाणि-नरयुग्मादीनिरूपकाणियेषुतेसश्रीकरूपाः, प्रासादनीयादर्शनीयाः अभिरूपाः प्रतिरूपा इति पूर्ववत्। 'केवइए'त्यादि, रत्नप्रभायाः पृथिव्या 'बहुसमरमणिज्जाओ भूमिभागाओ'त्ति वहुसमरमणीयस्य भूमिभागस्य उर्द्ध-उपरि तथा चन्द्रमसः-सूर्यग्रहगणनक्षत्रतारारूपाणि णमित्यलङ्कारे किं ? - 'वीइवइत्त'त्ति व्यतिव्रज्य-व्यतिक्रम्येत्यर्थः, तारारूपाणिचेह तारका एवेति, तथा 'बहूनी'त्यादि, किमित्याहउर्ध्वम्-उपरी दूरमत्यर्थंव्यतिव्रज्य चतुरशीतिविमानलक्षाणिभवन्तीतिसम्बन्धः, 'इतिमक्खाय'त्ति इति-एवंप्रकारा अथवा यतो भवन्ति तत आख्याताः सर्ववेदिनेति, 'तेणं'ति तानि विमानानि णमिति वाक्यालङ्कारे 'अच्चिमालिप्पभ'त्ति अर्चिालि-आदित्यस्तद्वत्प्रभान्तिशोभन्ते यानि तान्यर्चिालिप्रमाणि, तथा भासाना-प्रकाशानां राशि-भासराशिःआदित्यस्तस्य वर्णस्तद्वदाभा-छायावर्णो येषां केषांचित्तानि भासराशिवामानि, तथा 'अश्य'त्ति अरजांसि स्वभाविकरजोरहितत्वात् 'नीरय'त्ति नीरजांसि आगन्तुकरजोविरहात् 'निम्मल'त्ति निर्मलानि कक्खड मलाभावात् वितिमिर त्ति वितिभिराणि आहार्यान्धकाररहितत्वाविशुद्धानिस्वाभाविकतमोविरहात् सकलदोषविरामाद्वा सर्वरलमयानि न दादिदलमयानीत्यर्थः अच्छान्याकाशस्फटिकवत् श्लक्ष्णानि सूक्ष्मस्कन्धमयत्वात् धृष्टानीवधृष्टानिखरशाणया पाषाणप्रतिमेव मृष्टानि सुकुमारशाणया पाषाणप्रतिमेवेति निष्पङ्का निकलङ्कविकलत्वात् कद्दमविशेषरहितत्वाद्वा निष्कङ्कटा-निष्कवचा निरावरणा निरुपधातेत्यर्थछाया-दीप्तिर्येषां तानि निष्कण्डकच्छायानिसप्रभाणि-प्रभावन्ति समरीचीनि-सकिरणानीत्यर्थः “सोद्योतानि-वस्त्वन्तर For P Page #164 -------------------------------------------------------------------------- ________________ समवायः - प्रकीर्णकाः १६१ प्रकाशनकारीणीत्यर्थः, 'पासाईए' त्यादि प्राग्वत् । 'सोहम्मेणं भंते! कप्पे केवइया विमाणावासा पन्नत्ता?,गोयमा! बत्तीसंविमाणावाससयसहस्सा पन्नत्ता' एवमीशानादिष्वपि द्रष्टव्यं, एतदेवाह-'एवं ईसाणाइसु'त्ति, 'गाहाहिं भाणियव्वं ति। मू. (२४२) बत्तीसट्ठावीसा बारस अड चउरो य सयसहस्सा। पण्णा चत्तालीसा छच्च सहस्सा सहस्सारे ॥ मू. (२४३) आणयपाणयकप्पे चत्तारि सयाऽऽरणच्चुए तिन्नि । सत्त विमाणसयाइं चउसुवि एएसु कप्पेसु ।। मू. (२४४) एक्कारसुत्तरं हेट्ठिमैसु सत्तुत्तरं च मज्झिमए। सयमेगं उवरिमए पंचव अनुत्तरविमाणा || वृ. 'बत्तीस अट्ठवीसा' इत्यादिकाभिः पूर्वोक्तगाथाभिस्तदनुसारेणेत्यर्थः, प्रतिकल्पं भिन्नपरिमाणा विमानावासा भणितव्यास्तद्वर्णकश्च वाच्यो ‘जाव ते णं विमाणे'त्यादि यावत् 'पडिरूवा', नवरमभिलापभेदोऽयं यथा "ईसाणेणंभंते ! कप्पे केवइया विमाणावाससयसहस्सा पन्नत्ता?, गोयमा ! अठ्ठावीसं विमाणावाससयसहस्सा भवंतीतिमक्खाया, ते णं विमाणा जाव पडिरूवा एवं सर्वं पूर्वोक्तगाथानुसारेण प्रज्ञापनाद्वितीयपदानुसारेण च वाच्यमिति । अनन्तरं नारकादिजीवानां स्थानान्युक्तानि, अथ तेषामेव स्थितिमुपदर्शयितुमाह मू. (२४५) नेरइयाणंभंते! केवइयंकालं ठिई पन्नत्ता?, गोयमा! जहन्नेणंदस वाससहस्साई उक्कोसेणं तेत्तीसंसागरोवमाई ठिई प०, अपजत्तगाणं नरेइयाणं भंते ! केवइयं कालं ठिईप०?, जहन्नेणंअंतोमुहत्तं उक्कोसेणविअंतोमुहुत्तं, पज्जत्तगाणंजहन्नेणं दस वाससहस्साइंअंतोमुहुत्तणाई उक्कोसेणं तेत्तीसं सागरोवमाइं अंतोमुत्तूणाई। इमीसेणंरयणप्पभाए पुढवीएएवंजाव विजयवेजयंतजयंतअपराजियाणं देवाणं केवइयं कालं ठिई प०?, गोयमा! जहन्नेणं बत्तीसं सागरोवमाई उक्कोसेणं तेत्तीसं सागरोवमाई, सबढे अजहन्नमणुक्कोसेणं तेत्तीसं सागरोवमाइं ठिई पन्नत्ता। वृ. 'नेरइयाणंभंते!' इत्यादिसुगम,नवरंस्थितिः-नारकादिपर्यायणजीवानामवस्थानकालः 'अपज्जत्तयाणं'तिनारकाः किल लब्धितः पर्याप्तका एव भवन्ति, करणतस्तूपपातकाले अन्तर्मुहूर्त यावदपर्याप्तका एव भवन्ति ततः पर्याप्तकाः, ततस्तेषामपर्याप्तकत्वेन स्थिर्जघन्यतोऽयुत्कर्षतोऽपि चान्तर्मुहूर्तमेव, पर्याप्तकानां पुनरौधिक्येव जघन्योत्कृष्टा चान्तर्मुहूर्तांना भवतीति, अयं चेह पर्याप्तकापर्याप्तकविभागः। ॥१॥ “नारयदेवा तिरिमणुयगब्भया जे असंखवासाऊ। एते उ अपज्जत्ता उववाए चेव बोद्धव्वा ।। ॥२॥ सेसा य तिरियमणुय लद्धिं पप्पोववायकाले य। दुहओविय भइयव्वा पजत्तियरे य जिनवयणं ।। उक्ता सामान्यतोनारकाणां स्थितिर्विशेषतस्तामभिधातुमिदमाह-'इमीसे ण'मित्यादि, स्थितिप्रकरणंच सर्वं प्रज्ञापनाप्रसिद्धमित्यतिदिशन्नाह-एव मिति यथाप्रज्ञापनायां सामान्यप Page #165 -------------------------------------------------------------------------- ________________ १६२ समदायानसूत्रम्-२४५ प्तिकापर्याप्तकलक्षणेन कमत्रयेण नारकाणां नारकविशेषाणां तिर्यगादिकानांच स्थितिरुक्ता एवमिहापि वाच्या। कियहूरंयावदित्याह-'जाव विजयेत्यादि, अनुत्तरसुराणामोधिकापर्याप्तकपर्याप्तकलक्षणं गमत्रयं यावदित्यर्थः, इह चैवमतिदिष्टसूत्राण्यर्थतोवाच्यानि रत्नप्रभानारकाणां भदन्त ! कियती स्थिति?,गौतम! जघन्येनदश वर्षसहस्राणि उत्कर्षतः सागरोपमं १,अपर्याप्तकरलप्रभापृथिवीनारकाणांभदन्त ! कियन्तंकालं स्थितिप्रज्ञप्ता?, गौतम! उभयथापिअन्तर्मुहूर्तमेव, पर्याप्तकानां तु सामान्योक्तैवान्तर्मुहूर्तांना वाच्या, एवं शेषपृथ्वीनारकाणां प्रत्येक दशानामसुरादीनां पृथिवीकायिकानां तिरश्चां गर्भजेतरभेदानां मनुष्याणां व्यन्तराणामष्टिविधानां ज्योतिष्काणां पञ्चप्रकाराणां सौधर्मादीनांवैमानिकानांच गमत्रयंवाच्यं, कियद्रंयावदित्याह-'जावविजये'त्यादि, इह च विजयादिषुजघन्यतो द्वात्रिंशत्सागरोपमाण्युक्तानि, गन्धहस्त्यादिष्वपि तथैव दृश्यते। प्रज्ञापनायां त्वेकंत्रिंशदुक्तेति मतान्तरमिदं, पर्याप्तकापर्याप्तकगमद्वयमिह समूह्यम्, एवं सर्वार्थसिद्धिस्थितिरपि त्रिभिर्गभैर्वाच्येति । अनन्तरं नारकादिजीवानां स्थितिरुक्तेदानीं तच्छरीरीणामवगाहनाप्रतिपादनायाह मू. (२४६) कतिगंभंते! सरीराप०?, गोयमा! पंच सरीरा प०, तं० -ओरालिए वेउविए आहारएतेयए कम्मए। ओरालियसरीरेणंभते । कइविहे प०?, गोयमा! पंचविहे प०, तं-एगिदियओरालियसरीरे जाव गब्भवतियमणुस्संपचिंदियओरालियसरीरे य, ओरालियसरीरस्स णं भंते ! केमहालिया सरीरोगाहणा पन्नत्ता?, गोयमा! जहन्नेणं अंगुलअसंखेजति भागंउक्कोसेणं साइरेगंजोयणसहस्सं एवंजहाओगाहणसंठाणे ओरालियपमाण तहा निरवसेसं, एवं जाव मणुस्सेत्ति उक्कोसेणं तिन्नि गाउयाइं। कइविहे णं भंते वेउब्वियसरीरे प०?, गोयमा दुविहे प०, एगिदियवेउब्वियसरीरे य पंचिंदिय-वेउब्वियसरीर अ, एवं जाव सणंकुमारे आढत्तंजाव अनुत्तराणं भवधारणिज्जा जाव तेसिं रयणी रयणी परिहायइ। आहारयसरीरे णं भंते ! मणुस्सआहारगसरीरे नो अमणुस्सआहारगसरीरे, एवं जइ मणुस्सआहारसरीरे किं गभवतियमणुस्सआहारगसरीरे समुच्छिममणुस्सआहारगसरीरे ?, गोयमा ! गन्भवतियमणुस्सआहारयसलीरेनो समुच्छिममणुस्सआहारयसरीरे, जइ गब्भवतिय० किंकम्मभूमिगा० अकम्मभूमिगा०?, गोयमा! कम्मभूमिगा० नो अकम्मभूमिगा०, जइ कम्मभूमिग० किं संखेजवासाउय० असंखेजवासाउय०?, गोयमा! संखेज्जवासाउय० नो असंखेजवासाय०, जइसंखेजवासाउय० किं पञ्जतय० अपज्जत्तय०, गोयमा! पञ्जत्तय० नो अपञ्जत्य०, जइ पञ्जत्तय०किंसमद्दिष्टी०मिच्छदिट्टी० सम्मामिच्छदिट्ठी०?, गोयमा!सम्मदिट्ठी० नोमिच्छदिट्ठी० नो सम्मामिच्छदिडी०, जइ सम्मदिट्ठी० किं संजय० असंजय० संजयासंजय?, गोयमा! संजय० नोअसंजय० नोसंजयासंजय०,जइ संजय० किंपम्मत्तसंजय० अपम्मत्तसंजय० गोयमा! पमत्तसंजय० नो अपमत्तसंजय०, जइ पमत्तसंजय० किं इडिपत्त० अणिहिपत०?, गोयमा ! इडिपत्तनो अणिडिपत्त० वयणा विमाणियव्वा आहारयसरीरे समचउरंससंठाणसंठिए, आहारयसरीरस्स केमहालिया सरीरोगाहणा पन्नत्ता?, गोयमा! जहन्नेणं देसूणा रयणी उकोसेणं पडिपुण्णा रयणी। Page #166 -------------------------------------------------------------------------- ________________ समवायः - प्रकीर्णकाः तेआसरीरे णं भंते ! कतिविहे पत्नत्ते?, गोयमा! पंधविहे पन्नत्ते, एगिदियतेयसरीरे बितिचउपच० एवंजाव गेवेजस्सणंभंते! देवस्सणंमारणंतियसमुग्धाएणंसमोहयस्ससमाणस्स केमहालिया सरीरोगाहणा पन्नत्ता?, गोयमा ! सरीरप्पमाणमेत्ता विक्खंभबाहल्लेणं आयामेणं जहन्नेणं अहे जावविज्ञाहरसेढीओउक्कोसेणंजाव अहोलोइयग्गामाओ, उड्ढुंजाव सयाइविमाणाई, तिरियं जाव मणुस्सखेत्तं, एवंजाव अनुत्तरोववाइया॥ एवं कम्मयसरीरंभाणियव्यं । वृ. 'कइ णं भंते' इत्यादि कण्ठ्यं, नवरमेकेन्द्रियौदारिकशरीरमित्यादी यावत्करणाद् द्वित्रिचतुष्पञ्चेन्द्रियौदारिकशरीराणिपृथिव्याघेकेन्द्रियजलचरादिपञ्चेन्द्रियभेदेन प्रागुपदर्शितजीवराशिक्रमेण वाच्यानि, किय(रमित्याह-'गब्भवकृतिये त्यादि। 'ओरालियसरीरस्से' तत्रोदारं-प्रधानंतीर्थकरादिशरीराणि प्रतीत्यअथवोरालं-विस्तरालं विशालं समधिकयोजनसहप्रमाणत्वात्वनस्पत्यादि प्रतीत्यअथवाउरालं-स्वल्पप्रदेशोपचितत्वात् बहत्त्वाच्च भेण्डवदिति, अधवा मांसास्थिपूयबद्धंयच्छरीरं तत्समयपरिभाषया उरालमिति, तच्च तच्छरीरं चेति प्राकृतत्वादोरालियं शरीरं, तस्यावगाहन्ते यस्यां साऽवगाहना-आधारभूतं क्षेत्रं शरीराणामवगाहना शरीरावगाहनाअथवौदारिकशरीरस्यजीवस्य औदारिकशरीररूपावगाहना सा भदन्त! केमहालिया-किम्महतीप्रज्ञप्ता?,तत्रजघन्येनाकुलासंख्येयभागंयावत्पृथिव्याद्यपेक्षया उत्कर्षेण सातिरेकं योजनसहमिति बादरवनस्पत्यपेक्षयेति ‘एवं जाव माणुस्से'त्ति इह एवं यावत्करणादवगाहनासंस्थानाभिधानप्रज्ञापनैकविंशतितमपदाभिहितग्रन्थोऽर्थतोऽयमनुसरणीयः। . तथाहि-एकेन्द्रियौदारिकस्य पृच्छा निर्वचनंचतदेव, तथापृथिव्यादीनांचतुर्णा बादरसूक्ष्मपर्याप्तापर्याप्तानाजघन्यत इत्कृष्टश्चाङ्गुलासंख्येयभागो, वनस्पतीनांबादरपर्याप्तानामुत्कर्षतः साधिकं योजनसहनं, शेषाणां त्वमुलासंख्येयभाग एव, द्वित्रिचतुरिन्द्रियाणांपर्याप्तानामुत्कर्षतोऽ- नुक्रमेण द्वादशयोजनानि त्रीणि गव्युतानि चत्वारिचेति, पञ्चेन्द्रियतिरश्चां जलचरामांपर्याप्तानां गर्भजानां संमूर्छनजानां चोत्कर्षतो योजनसहलं, एवं स्थलचराणां चतुष्पदानां संमूर्च्छनजानां पर्याप्तानां गव्यूतपृथक्त्वं गर्भव्युत्क्रान्तिकानां तेषां षड् गव्यतानि उरःपरिसर्पाणां गर्भव्युत्क्रान्तिकानां योजनसहनं एषामेव सम्मूर्छनजानां योजनपृथक्त्वं भुजपरिसप्पाणां गर्भजानां गव्यूतपृथक्त्वं सम्मूर्छनजानां च धनुः-पृथक्त्वं खचराणां गर्भजानां सम्मूर्छनजानां च धनुःपृथक्त्वमेव, तथा मनुष्याणां गर्भवयुक्क्रान्तिकानां गव्यूतत्रयं सम्पूर्छनजानामङ्गुलासंख्येयभागः, एष एव सर्वत्र जघन्यपदे अपर्याप्तपदेचेति।। तथा 'कइविहे णमित्यादि स्पष्टं, नवरं विविधा विशिष्टा वा क्रिया विक्रिया तस्यां भवं वैक्रियं विविधंविशिष्टं वा कुर्वन्ति तदिति वैकुर्विकमितिवा, तत्रैकेन्द्रियवैक्रियशरीरंवायुकायस्य पञ्चेन्द्रियवैक्रियशरीरं नारकादीनां एवं जावे'त्यादेरतिदेशादिदंद्रष्टव्यं, यदुत 'जइएगिदियवेउब्बियसरीरए किं वाउकाइयएगिदियवेउब्वियसरीरए अवाउकाइयएगिदियवेउब्वियसरीरए? , गोयमा! वाउकाइयएगिदियसरीरएनोअवाउकाइय' इत्यादिनाऽभिलापेनायमर्थो ६श्यः, यदि वायोः कि सक्ष्मस्य बादरस्यवा?,बादरस्यैव, यदि बादरस्य किं पर्याप्तकस्यापर्याप्तकस्य वा?, पर्याप्तकस्यैव, यदि पञ्चेन्द्रियस्य किं नारस्य पञ्चेन्द्रियतिरश्चो मनुजस्य देवस्य वा ?, गौतम् ! सर्वेषां, तब नारकस्य सप्तविधस्य पर्याप्तकस्येतरस्य च, यदि तिरश्चः किं सम्मूर्छिमस्यइतरस्यवा? इतरस्य,तस्यापिसंख्यातवर्षायुषएवपर्याप्तस्य, तस्यापिचजलचरादिभेन त्रिविधस्यापि, Page #167 -------------------------------------------------------------------------- ________________ १६४ समवायाङ्गसूत्रम्-२४६ तथा मनुष्यस्य गर्भजस्यैव, तस्यापि कर्मभूमिजस्यैव, तस्यापि संख्यातवर्षायुषः पर्याप्तकस्यैव, तथा देवस्यभवनावास्यादेः, तत्रासुरादेर्दशविधस्य पर्याप्तकस्येतरस्य च, एवं व्यन्तरस्याष्टविधस्य ज्योतिष्कस्यपञ्चविधस्य, तथायदि वैमानिकस्य किंकल्पोपपन्नस्यकल्पातीतस्य?, उभयस्यापि पर्याप्तस्यापर्याप्तस्य चेति, तथा वैक्रियं भदन्त ! किंसंस्थितं?, उच्यते, नानासंस्थितं, तत्र वायोः पताकासंस्थितं, नारकाणां भवधारणीयमुत्तरवैक्रियं च हुण्डसंस्थितं, पञ्चेन्द्रियतिर्यग्मनुष्याणां नानासंस्थितं, देवानां भवधारणीयसमचतुरस्रसंस्थानसंस्थितमुत्तरवैक्रियं नानासंस्थितं, केवलं कल्पातीतानां भवधारणीयमेव। तथा वैक्रियशरीरावगाहना भदन्त ! किंमहती ?, गौतम ! जधन्यतोऽमुलासंख्येयभागमुतकर्षतः सातिरेकं योजनलक्षं, वायोरुभयथा अङ्गुलासंख्येयभागं, एवं नारकस्य जधन्येन भवधारणीयं, उत्कर्षतः पञ्चधनुःशतानि, एषा च सप्तम्यां, षष्ट्यादिषुत्वियमेव अर्द्धार्द्धहीनेति, उत्तरवैक्रियतुजधन्यतः सर्वेषामप्यङ्गुलसंख्येयभागमुत्कर्षतश्च नारकस्यभवधारणीयद्विगुणेति, पञ्चेन्द्रियतिरचा योजनशतपृथक्त्वमुत्कर्षतः, मनुष्याणां तूत्कर्षतः सातिरेकं योजनानां लक्षं, देवानां तु लक्षमेवोत्तरवैक्रियं, भवधारणीया तु भवनपतिव्यन्तरज्योतिष्कसौधर्मेशानानां सप्त हस्ताः सनत्कुमारमाहेन्द्रयोः षट् ब्रह्मलान्तकयोः पञ्च महाशुक्रसहस्रारयोश्चत्वार आनतादिषु त्रयो ग्रैवेयकेषु द्वावनुत्तरेष्वेक इति । अनन्तरोक्तं सूत्र एवाह-एवं जाव सणंकुमारे'त्यादि, एवमिति-दुविहे पन्नत्तेएगिन्दियइत्यादिनापूर्वदर्शितक्रमेण प्रज्ञापनोक्तं वैक्रियावगाहनामानसूत्रं वाच्यं, कियहूरमित्याह-यावत्सन-कुमारे आरब्धं भवधारणीयवैक्रियशरीरपरिहानिमिति गम्यं ततोऽपि यावदनुत्तराणि-अनुत्तरसुरसम्बन्धीनि भवधारणीयानि शरीराणि यानि भवन्ति तेषां रत्नी रलिः परिहीयत इति, एतदर्थसूत्रं भवेत् तावदिति, पुस्तकान्तरे त्विदं वाक्यमन्यथापि दृश्यते, तत्राप्यक्षरघटनैतदनुसारेण कार्येति। _ 'आहारयेत्यादि सुगम, नवरं एव'मिति यथा पूर्वआलापकः परिपूर्ण उच्चारित एवमुत्तरत्रापि, तथाहि 'जइ मणुस्स'त्ति-जइ मणुरसाहारगसरीरे किं गब्भवतियमणुस्साहारगसरीरे किं समुच्छिममणुस्साहारगसरीरे?, गोयमा ! गब्भवक्कंतियमणुस्साहारगसरीरेनो समुच्छिममणुस्साहारगसरीरे, जइगमवक्कंतिय०,' इत्यादिसर्वमूह्यं 'जाव जइ पमत्तसंजयसम्मद्दिट्टिपञ्जत्तयसंखेज्जवासाउयकम्मभूमिगब्भवक्कंतियमणुस्साहारसरीरे' किं इड्डिपत्तमपत्तसंजयसम्मदिट्ठिपजत्तसंखेजवासाउयकम्मभूमिगगब्मवतियमणुस्साहारगसरीरे अणिडिपत्तपमत्तसंजयसम्मदिहिपज्जत्तयसंखेजावासाउयकम्मभूमिगगब्मवक्कंतियमणुस्साहारगसरीरे ?, गोयमा !' द्वितीयस्य निषेधः प्रथमस्य जानुज्ञा वाच्या। एतदेवाह-वयणा विभाणियव्व'त्ति सूचितवचनान्यप्युक्तन्यायेन सर्वाणिभणनीयानि, विभागेनपूर्णान्युच्चारणीयानीत्यर्थः, 'आहारयत्ति आहारगसरीरस्स केमहालिया सरीरोगाहणा प०?, गोयमा!' इत्येतत् सूचितं, 'जहन्नणेणं देसूणा रयणीति कथम्?, उच्यते, तथाविधप्रय-लविशेषतस्तथारम्भकद्रव्यविशेषतश्च प्रारम्भकालेऽप्युक्तप्रमाणभावात्, न हीहौदारिकादे-रिवाङ्गुलासंख्येयभागमात्रता प्रारम्भकाले इतिभावः। तेयासरीरे णं भंते'इत्यादि, एवं यावत्करणात् प्रज्ञापनासत्कैकविंशतितमपदोक्ता तैजसशरीरवक्तव्यताइह वाच्या, सा चेयमर्थतः-एगिदियतेयगसरीरेणंभंते! कितिविहेप०?, गोयमा! पंचविहे पण्णते, तंजहा-पुढवीजाववणस्सइकाइयएगिदियतेयगसरीरे,' एवंजीवराशि प्ररूपणाऽनुसारेण सूत्रं भावनीयं, यावत् 'सव्वट्ठसिद्धगनुत्तरोववाइयकप्पातीतवे-माणियदेव Page #168 -------------------------------------------------------------------------- ________________ समवायः - प्रकीर्णकाः पंचेन्दियतेयगसरीरे णं भंते! किंसंठिए ?, नानासंठाणसंठिए' यस्य पृथिवादिजीवस्य यदौदारिकादिशरीरसंस्थानं तदेव तैजसस्य कार्म्मणस्य च, तथा जीवस्य मारणान्तिकसमुद्घातगतस्य कियती तैजसी शरीरावगाहना ?, शरीरमात्रा विष्कम्भबाहल्याभ्यामायामतस्तुजधन्येनाङ्गुलस्यासंख्येयभाग उत्कर्षत उर्द्धमधश्च लोकान्ताल्लोकान्तं यावदेकेन्द्रियस्य, ततस्तत्रोत्पत्तिमङ्गीकृत्येति भावः, एवं सर्वेषामेवैकेन्द्रियाणां द्वीन्द्रियाणां तु आयामत उत्कर्षेण तिर्यग्लोकाल्लोकान्तं यावत्प्रायस्तिर्यगलोके द्वीन्द्रियादितिरश्चां भावात् । १६५ नारकस्य जघन्यतो योजनसहस्रं, कथं ?, नरकात्पातालकलशस्य सहमानं कुड्यं भित्त्वा तत्र मत्स्यतयोत्पद्यमानस्य, उत्कर्षेण तु अधः सप्तमीं यावत् सप्तमपृथ्वीनारकं समुद्रादिमत्स्येषूत्पद्यमानं प्रतीत्य, तिर्यक् स्वयम्भूरणं यावत् ऊर्ध्वं पण्डकवनपुष्करिणीं यावत्, यतस्ययोर्नारक उत्पद्यते, न परतः, मनुष्यस्य लोकान्तं यावत् । भवनपतिव्यन्तरज्योतिष्कसौधर्मेशानदेवानां जघन्यतोऽङ्गुलासंख्येयतमभागः स्वस्थान एव पृथिव्यादितयोत्पादात्, उत्कर्षतस्तु अधस्तृतीयपृथ्वीं यावत् तिर्यक् स्वयम्भूमणबहिर्वेदिकान्तं ऊर्ध्वमीषव्याग्भारांयावत्, यत एते शुभपर्याप्तबादरेष्वेव पृथिव्यादिषूत्पद्यन्ते अतो न परतोऽपीति, सनत्कुमारादिसहस्रारान्तदेवानां तु जघन्यतोऽङ्गुलासंख्येयभागः, कथं ?, पण्डकवनादिपुष्करिणीम-जनार्थमवतारे मृतस्य तत्रैव मत्स्यतयोत्पद्यमानत्वात् पूर्वसम्बन्धिनीं वा मनुष्योपभुक्तचिं परिष्वज्य मृतस्य तदगर्भे समुत्पादादिति, उत्कर्षतस्तु अधो यावन्महापातालकलशानां द्वितीयभागः, तत्र हि जलसद्भावान्मत्स्येषूत्पद्यमानत्वात्, तिर्यक् स्वयम्भूरमणसमुद्रं यावत्, ऊर्ध्वमच्युतं यावत्, तत्र हि सङ्गतिकदेवनिश्रया गतस्य मृत्वेहोत्पद्यमानत्वादिति । आनतादीनामच्युतानां तु जघन्यतोऽङ्गुलासंख्येय भागः, कतं ?, इहागतस्य मरणकालविपर्यस्तमतेर्मनुष्योपभुक्तयिमप्यभिष्वज्य मृतस्य तत्रैवोत्पत्तेरिति, उत्कर्षतस्तधो यावदधोलोकग्रामान् तिर्यङ्गमनुष्यक्षेत्र ऊर्ध्वमच्युतविमानानि यावत् मनुष्येष्वेवोत्पद्यन्ते इति भावना तथैव कार्या, ग्रैवेयकानुत्तरोपपातिकदेवानां जघन्यतो विद्याधर श्रेणीं यावत् उत्कर्षतोऽधो यावदधोलोकग्रामान् तिर्यङ्गनुष्यक्षेत्रं ऊर्ध्वतद्विमानान्येवेति, एवं कार्म्मणस्याप्यवगाहना दृश्या समानत्वादेव तयोरिति । उक्तार्थमेव सूत्रांशमाह-'गेवेज्जगस्य ण' मित्यादि । अनन्तरं शरीरिणामवगाहना धर्म्म उक्तोऽधुना त्ववधिधर्मप्रतिपादनायाह 119 11 भेय विसयसंठाणे अभितर बाहिरे य देसोही । ओहिस्स बुढिहाणी पडिवाई चेव अपडिवाई ॥ द्वारगाथा, तत्र भेदोऽवधेर्वक्तव्यो, यथा द्विविधोऽवधिर्मवति-भवप्रत्ययः क्षायोपशमिकश्च, तत्र भवप्रत्ययो देवनारकाणां क्षायोपशमिको मनुष्यतिरश्चामिति, तथा विषयो-गोचरोऽवधेर्वाच्यः, सच चतुर्द्धा द्रव्यतः क्षेत्रतः कालतो भावतश्च तत्र द्रव्यतो जघन्येन तेजोभाषयोरग्रहणप्रायोग्यानि द्रव्याणि जानाति, उत्कर्षतस्तु सर्वमेकाणुकाद्यनन्ताणुकान्तं रूपिद्रव्यजातं जानाति, क्षेत्रं जघन्यतोऽङ्गुलासंख्येयभागं जानाति उत्कर्षतोऽसंख्येयान्यलोके लोकमात्राणि खण्डानि जानाति, कालं जघन्यत आवलिकाया असंख्येयभागमतीतमनागतं च जानाति, उत्कर्षतः संख्यातीता उत्सर्पिण्यवसर्पिणीर्जानाति, भावतो जघन्यतः प्रतिद्रव्यं चतुरो वर्णादीन् उत्कर्षतः Page #169 -------------------------------------------------------------------------- ________________ १६६ समवायाङ्गसूत्रम्-२४६ प्रतिद्रव्यमसंख्येयान् सर्वद्रव्यापेक्षया त्वनन्तानिति। तथा संस्थानमववेर्वाच्यं, यथा नारकाणां तप्राकारोऽवधि पल्याकारो भवनपतीनां पडहाकारोव्यन्तराणां झल्लाकृतिज्योर्तिष्काणांमृदङ्गाकाराः कल्पोपपन्नानांपुष्पावलीरचितशिखर चङ्गेर्याकारो ग्रैवेयकानां कन्याचोलकसंस्थानोऽनुत्तरसुराणां लोकनाल्याकृतिरित्यर्थः, तिर्यमनुष्याणां तुनानासंस्थान इति, तथा अब्भितर'त्ति के अवधिप्रकाशितक्षेत्रस्याभ्यन्तरे वर्तन्ते इति वाच्यं, यथा नेरइयदेवतित्थंकरायओहिस्सऽबाहिराहुंती'त्यादि, तथा बाहिरे यत्ति केऽवधिक्षेत्रस्य बाह्याभवन्तीति वाच्यं, तत्र शेषाजीवा बाह्यावधयोऽभ्यन्तरावधयश्च भवन्ति, तथा 'देसोहित्ति अवधिप्रकाश्यवस्तुनो देशप्रकाशीअवधिर्देशावधिसकेषांभवतीतिवाच्यं, तद्विपरीतस्तुसविधिः तत्र मनुष्याणां उभयमन्येषां देशावधिरेव, यतः सर्वावधि केवलज्ञानलाभप्रत्यासत्तावेवोत्पद्यत इति, तथाऽवधेवृद्धिानिश्च वाच्या, यो येषा भवति, तत्र तिर्यग्मनुष्याणां वर्द्धमानो हीयमानश्च भवति,शेषाणामवस्थित एष तत्र वर्द्धमानोऽङ्गुलासंख्येयभागादि दृष्ट्वा बहु बहुतरं पश्यति विरीतस्तुहीयमानइति, तथा प्रतिपातीचाप्रतिपाती चावधिर्वाच्यः, तत्रोत्कर्षतोलोकमात्रः प्रतिपात्यतः परमप्रतिपाती, तत्रभवप्रत्यस्तंभवंयावन्न प्रतिपतति, क्षायोपशमिकस्तूभयथेति । एतदेव दर्शयति मू. (२४७) कइविहे णं भंते ! ओही पन्नचा?, गोयमा! दुविहा पन्नत्ता भवपञ्चइए य खओवसमिए य, एवं सव्वं ओहिपदं भाणियव्वं । वृ. 'कइविहे इत्यादि, अत्रावसरेप्रज्ञापनायास्त्रयशित्तमंपदमन्यूनमध्येयमिति, अन्तरमुपयोगविशेषःक्षायोपशमिको जीवपर्यायः उक्तोऽधुनास एवौदयिको वेदनालक्षणोऽभिधीयते मू. (२४८) सीया य दव्व सारीर साया तह वेयणा भवे दुक्खा। अब्भुवगमवक्कमिया नीयाए चेव अनियाए।। वृ. 'सीया इत्यादि द्वारगाथा, तत्र ‘सीया यत्ति चशब्दोऽनुक्तसमुच्चये तेन त्रिविधा वेदना-शीता उष्णा शीतोष्णा चेति, तत्र शीतामुष्णां च वेदयन्ति नारकाः, शेषास्त्रिविधामपि, 'दव्वेत्ति उपलक्षणत्वाच्चतुर्विधा वेदना द्रव्यादिभेदेन, तत्र पुद्गलद्रव्यसम्बन्धात् द्रव्यवेदना नारकाधुपपातक्षेत्रसम्बन्धात् क्षेत्रवेदनानारकाद्यायुःकालसम्बन्धात् कालवेदना वेदनीयकर्मोदयाद्भाववेदना, तत्र नारकादयो वैमानिकान्ताश्चतुर्विधामपिवेदनांवेदयन्तीति, तथा सारीर'त्ति त्रिविधा वेदना शारीरी मानसी शारीरमानसी च, तत्र संज्ञिपञ्चेन्द्रियाः सर्वे त्रिविधामपिइतरेतु शारीरीभेवेति, तथा 'साय'त्ति त्रिविधा वेदना-साता असाता सातसाता चेति, तत्र सर्वे जीवाः त्रिविधामपि वेदयन्तीति। 'तह वेयणा भवे दुक्ख'त्ति त्रिविधा वेदना-सुखा दुःखा सुखदुःखा चेति, तत्र सर्वेऽपि त्रिविधामपि वेदयन्ति, नवरं सातासातयोःसुखदुःखयोश्चायं विशेषः-सातासाते क्रमेणोदयप्राप्तवेदनीयकर्मपुद्गलानुभवलक्षणे सुखदुःखे तुपरेण उदीर्यमाणवेदनीयकानुभवलक्षणे, तथा 'अब्भुवगमुवक्कमिय'त्ति द्विधा वेदना-आभ्युपगमिकी औपक्रमिकी चेति, तत्राद्यामभ्युपगमतो वेदयन्ति जीवा यथा साधवः शिरोलुञ्चनब्रह्मचर्यादिकां द्वितीया तु स्वयमुद्दीर्णस्योदीरणाकरणेन वोदयमुपनीतस्य वेदनीयस्यानुभवतः, तत्रपञ्चेन्द्रियतिर्यमनुष्या द्विविधामपिशेषास्त्वीपक्रमिकीमेव वेदयन्तीति, तथा 'नायाए चेव अनियाए'त्ति द्विविधा वेदना, तत्र निदयाआभोगतः अनिदया Page #170 -------------------------------------------------------------------------- ________________ समवायः - प्रकीर्णकाः १६७ त्वनाभोगतः, तत्र संज्ञिन उभयतोऽसंत्रिनस्त्वनिदयेति, एतदद्वारविवरणाय। मू. (२४९) नेरइया णं भंते ! किं सीतं वेयणं चेयंति उसिणं वेयणं वेयंति सीतोसिण वेयणं वेयंति?, गो० ! नेरइया० एवं चेव वेयणापदंभाणियव्वं कइणंभन्ते! लेसाओ पं०?, गो० ! छलेसाओ पं०, तं०-किण्हा नीला काऊ तेऊ पम्हा सुक्का, एवं लेसापयं भाणियव्वं । वृ. 'नेरइयाण'मित्यादि, इहावसरे प्रज्ञापनायाः पञ्चत्रिंशत्तमं वेदनाख्यं पदमध्येयमिति अन्तरं वेदना प्ररूपिता, साच लेश्यावतएव भवतीति लेश्याप्ररूपणायाह-'कइणंभंते इत्यादि, इह स्थाने प्रज्ञापनायाः सप्तदशंषडुद्देशक लेश्याभिधानं पदमध्येतव्यं, तच्चास्माभिरतिबहुत्वादर्थतोऽपि न लिखितमिति तत एवावधारणीयमिति । अनन्तरं लेश्या उक्ताः, सलेश्या एव चाहारयन्तीत्याहारप्ररूपणायाह-'अनंतरा येत्यादिद्वारश्लोकमाह, तत्र-- मू. (२५०) अनंतरा य आहारे आहाराभोगणा इय। पोग्गला नेव जाणंति, अज्झवसाणे य सम्मत्ते॥ वृ. 'अनंतरा य आहारे'त्ति अनन्तराश्च-अव्यवधानाचाहारविषये अनन्तराहारा जीवा वाच्या इत्यर्थः, तथाऽऽहारस्याभोगता, अपिचेति वचनादनाभोगताच वाच्या, तथा पुद्गलान जानन्त्येव एवकारानपश्यन्तीति चतुर्भङ्गी सूचिता, तथा अध्यवसानानि सम्यक्त्वंचवाच्यमिति, तत्राद्यद्वारार्थमाह - मू. (२५१) नेरइयाण भंते! अनंतराहार तओ निव्वत्तणया तओ परियाइयणया तओ परिणामणयातओ परियारणयातऔपच्छा विकुब्वणया?, हंता भा०! एवं आहारपदंभाणियध्वं वृ. 'नेरइए'त्यादि, 'अनन्तराहार'त्ति उपपातक्षेत्रप्राप्तिसमय एवाहारयन्तीत्यर्थः 'ततो निव्वत्तणया इतिततः शरीरनिर्वृत्ति, ततो परियाइयणय'त्ति ततः पर्यादानमङ्गप्रत्यङ्गै समन्तात्पा (दादा)नमित्यर्थ, ततोपरिणामय'त्ति ततःशब्दादिविषयोपभोगइत्यर्थः 'ततोपच्छा विउव्वणय'त्ति ततः पश्चाद्विक्रियानानारूपा इत्यर्थः, हन्ता गौतम !,एवमेतदिति भावः, एवं सर्वेषां पञ्चेन्द्रियाणां वक्तव्यं, नवरं देवानापूर्वविकुर्वणा पश्चात्परिचारणा शेषाणांतुपूर्वं परिचारणा पश्चाविकुर्वणा, एकेन्द्रियादीनामप्येवंप्रश्ने, निर्वचने तुयत्र वैक्रियसम्भवो नास्ति तत्र विकुर्वणा निषेधनीयेति । 'एवमाहारपयंभाणियव्वं ति यथाऽऽद्यद्वारस्य प्रश्न उक्तस्तथा तदुत्तरं शेषद्वाराणि च भणभिः प्रज्ञापनायाश्चतुस्त्रिंशत्तमंपरिचारणापदाख्यंपदमिह भणितव्यमिति,इदंचात्राहारविचारप्रधानतया आहारपदमुक्तमिति, तत्पुनरेवमर्थतस्तत्र 'आहाराभोगणाइय'त्ति एतस्य विवरण-नारकाणा किमाभोगनिवर्तित आहारोऽनाभोगनिर्वतितो वा?, उभयथापीति निर्वचनं। एवं सर्वेषां नवरमेकेन्द्रियाणामनाभोगनिर्वर्तित एवेति, तथा 'पोग्गला नेव जाणंति'त्ति अस्यार्थ-नारकायान्पुद्गलान् आहारयन्ति तानवधिनापिन जानन्ति अविषयत्वात्तदवधेस्तेषां, नपश्यन्तिचक्षुषाऽपिलोमाहारत्वात् तेषां, एवमसुरादयीन्द्रियान्ताः, केवलंएकेन्द्रियाअनाभोगाहारत्वाद्वित्रीन्द्रियाश्चमत्यज्ञानित्वान्नजानन्ति चक्षुरिन्द्रियाभावाचन पश्यन्तीति, चतुरिन्द्रियास्तु चक्षुसद्भावेऽपि मत्यज्ञानित्वात् प्रक्षेपाहारं न जानन्ति, चक्षुषापि न पश्यन्ति, तथा त एव लोमाहारमाश्रित्य नजानन्ति न पश्यन्तीतिव्यपदिश्यते, चक्षुषोऽविषयत्वात्तस्य, पञ्चेन्द्रियतिर्यञ्चो मनुष्याश्च केचिजानन्तिपश्यन्ति चावधिज्ञानादिषुयुक्ताःलोमाहारप्रक्षेपाहाराच्च, तथाऽन्ये जानन्ति न पश्यन्ति लोमाहारंजानन्त्यवधिना न पश्यन्ति चक्षुषा, तथा अन्ये न जानन्ति पश्यन्ति, तत्र न Page #171 -------------------------------------------------------------------------- ________________ समवायाङ्गसूत्रम्-२५१ जानन्ति प्रक्षेपाहारं मत्यज्ञानित्वात्पश्यन्ति चक्षुषा, तथा अन्ये न जानन्ति न पश्यन्ति लोमाहारं निरतिशयत्वादिति । व्यन्तरज्योतिष्का नारकवत्, वैमानिकास्तु ये सम्यग्दृष्टयस्ते जानन्ति विशिष्टावधित्वात् पश्यन्ति चक्षुषोऽपि विशिष्टत्वात्, मिथ्यादृष्ट्यस्तु न जानन्ति न पश्यन्ति, प्रत्यक्षपरोक्षज्ञान-योसतेषामस्पष्टत्वादिति, तथा अज्झवसाणे यत्ति द्वारं, नारकादीनांप्रशस्ताप्रशस्तान्यसंख्येयान्य-ध्यवसायस्थानानीति, तथा 'संमत्ते'त्ति द्वारं, तत्र नारकाः किं सम्यक्त्वाभिगमिनो मिथ्यात्वाभि-गमिनः सम्यक्त्वमिथ्यात्वाभिगमिनश्चेति, त्रिविधा अपि, एवं सर्वेऽपि, नवरमेकेन्द्रियविकलेन्द्रिया मिथ्यात्वाभिगमिन एवेति । अनन्तरमाहारप्ररूपणा कृता आहाराश्चायुर्बन्धवतामेव भवतीत्यायुर्बन्धप्ररूपणायाह मू. (२५२) कइविहे गं भंते! आउगबन्थे पन्नत्ते? गोयमा! छविहे आउगबन्धे प०, तंजहा-जाइनामनिहत्ताउए गतिनामनिहत्ताउए ठिइनामनिहत्ताउए पएसनामनिहत्ताउए अनुभागनामनहत्ताउए ओगाहणानामनिहत्ताउए। नेरइयाणंभंते! कइविहे आउगबन्धे पन्नत्ते?, गोयमा! छबिहे पन्नत्ते, तंजहा-जातिनाम० गइनाम० ठिइनाम० पएसनाम० अणुभागनाम० ओगाहणानाम० एवंजाव वेमाणियाणं । निरयगईणंभंते ! केवइयं कालं विरहिया उववाएणं प?, गोयमा! जहन्नेणं एक समयं उक्कोसेणं बारस मुहुत्ते एवं तिरियगई मणुस्सगई देवगई। सिद्धिगई णं भंते ! केवइयं कालं विरहिया सिज्झिणयाए पन्नत्ता?, गोयमा! जहन्नेणं एक समयं उक्कोसेणं छम्मासे, एवं सिद्धिवज्जा उव्वट्टणा। . इमीसे णं भंते ! रयणप्पभाए पुढवीए नेरइया केवइयं कालं विरहिया उववाएणं?, एवं उववायदंडओभाणियब्वो उवट्टणादंडओय, नेरइयाणंभंते! जातिनामनिहत्ताउगंकति आगरिसेहि पंगरंति?, गो० सिय १ सिय २-३-४-५-६-७ सिय अठ्ठहिं, नो चेव णं नवहिं। . एवं सेसाणवि आउगाणि जाव वेमाणियत्ति। वृ. कहविहे त्यादितत्रायुषोबन्धनिषेक आयुर्बन्धः, निषेकञ्चप्रतिसमयंबहुहीनहीनतरस्य दलिकस्यानुभवनार्थं रचना, निधत्तमपीह निषेक उच्यते, अत एवाह-'जाइनामनिधत्ताउए, जातिनाम्ना सह निधत्तं-निषिक्तमनुभवनार्थं बह्वल्पाल्पतरक्रमेण व्यवस्थापितमायुर्जातिनामनिधत्तायुः,अथ किमर्थजात्यादिनामकर्मणाऽऽयुर्विशेष्यते?, आयुष्कस्य प्राधान्योपदर्शनार्थं, यस्मात्ररकाधायुरुदये सति जात्यादिनामकर्मणामुदयोभवति, नारकादिभवोपग्राहकंचायुरेव, यस्माद्ख्याप्रज्ञप्तयामुक्तं। "नेरइए णं भंते ! नेरइएसु उववज्जइ अनेरइए नेरइएसु उववज्जइ ?, गोयमा ! नेरइए नेरइएसुउववज्जइनो अनेरइएनेरइएसुउववजई"एतदुक्तं भवति-नारकायुःप्रथमसमयसंवेदनकाल एव नारक इत्युच्यते, तत्सहचारिणां च पञ्चेन्द्रियजात्यादिनामकर्मणामप्युदय इति, तथा 'गतिनामनिधत्ताउए'त्ति गतिरिकगत्यादि तल्लक्षणं नामकर्म तेन सह निधत्तं-निषिक्तमायुर्गतिनामनिधत्तायुः, तथा ठिइनामनिधत्ताउएत्ति स्थितिर्यत्स्थातव्यं तेन भावेनायुर्दलिकस्य सैव नामः-परिणामोधर्मइत्यर्थः स्थितिनाम, गतिजात्यादिकर्मणांचप्रकृत्यादिभेदेन चतुर्विधानां यः स्थितिरूपो भेदस्तत् स्थितिनाम तेन सह निधत्तमायुः स्थितिनामनिधत्तायुरिति, तथा – ___ 'पएसनामनिधत्ताउए'त्तिप्रदेशानां-प्रमितपरिमाणानामायुःकर्मदलिकानांनाम-परिणामो mational Page #172 -------------------------------------------------------------------------- ________________ १६९ यः तथाऽऽत्मप्रदेशेषु सम्बन्धनं स प्रदेशनाम जातिगत्यवगाहनाकर्म्मणां वा यत्प्रदेशरूपं नामकर्म्म तत्प्रदेशनाम तेन सह निधत्तमायुः प्रदेशनामनिधत्तायुरिति, तथा 'अनुभागनामनिधत्ताउए' त्ति अनुभागः - आयुष्कर्मद्रव्याणां तीव्रादिभेदो रसः स एव तस्य वा नामः परिणामोऽनुभागनाम अथवा गत्यादीनां नामकर्मणामनुभागबन्धरूपो भेदोऽनुभागनाम तेन सह निधत्तमायुरनुभागनामनिधत्तायुरिति । तथा 'ओगाहणानामनिधत्ताउए' त्ति अवगाहते जीवो यस्यां साऽवगाहनाशरीरमौदा- रिकादिपञ्चविधं तत्कारणं कर्माप्यवगाहना तद्रूपं नामकर्म्मावगाहनानाम तेन सहनिधत्तमायुरव- गाहनानामनिधत्तायुरिति ॥ 'नेरइयाण' मित्यादि स्पष्टं । अनन्तरमायुर्बन्ध उक्तोऽधुना बद्धायुषां नारकादिगतिषूपपातो भवतीति तद्विरहकालप्ररूपणायाह- 'निरयगई ण' मित्यादि कण्ठयं, नवरं यद्यपि रत्नप्रभादिषु चतुर्विशतिमुहूर्त्तादिविरहकालो, यथोक्तं'चवीस मुहुत्ता सत्त अहोरत्त तहय पन्नरसा । मासो य दो य चउरो छम्मासा विरहकालोत्ति ॥ 119 11 समवायः प्रकीर्णकाः - तथापि सामान्यगत्यपेक्षया द्वादश मुहूर्त्ता उक्ताः, तथा एवंकरणाद्यत्तिर्यङ्गनुष्यगत्योः सामान्येन द्वादश मुहूर्ता उक्ताः तद्गर्भव्युत्क्रान्तिकापेक्षया, दैवगतौ तु सामान्यत एव, 'सिद्धिवज्जा उव्वट्टणेति नारकादिगतिषु द्वादशमुहूर्ती विरहकाल उद्वर्त्तनायामिति, सिद्धानां तद्वर्त्तनैव नास्ति, अपुनरावृत्तित्वात्तेषामिति, 'इमीसे णं रयणप्पभाए पुढवीए नेरइया केवइयं कालं विरहिया उववाणं पन्नत्ता ?, एवं उववायदंडओ भाणियव्वो' त्ति, स चायं - "गोयमा ! जहन्नेणं एक्कं समयं उक्कोसेणं चउवीसं मुहुत्ताई' अनेनाभिलापेन शेषा वाच्याः, तथाहि - 'सक्करप्पभाए णं उक्कोसेणं सत्त इंदियाणि वालुयप्पभाए अद्धमासं पंकप्पभाए मासं धूमप्पभाए दो मासा तमप्पभाए चउरो मासा आहेसत्तमा छमास' त्ति असुरकुमारा 'चउवीसइ मुहुत्ता' एव जाव थणियकुमारा, पुढविकाइया अविरहिया उवचाएणं एवं सेसावि, बेइंदिया अंतोमुहुत्तं, एवं तेइंदियचउरिंदियसंमुच्छिमपंचिंदियतिरिक्खजोणियावि गव्भवक्कंतियतिरिया मणुया य बारस मुहुत्ता संमुच्छिममणुस्सा चउवीसई मुहुत्ता विरहिआ उववाएणं, वंतरजोइसिया चउवीसं मुहुत्ताई । एवं सोहम्मीसाणेवि, सकुमारे नव दिनाई वीसा य मुहुत्ता, माहिंदे बारस दिवसाईं दस मुहुत्ता बंभलोए अद्धतेवीसं राइंदियाई लंतए पणयालीसं महासुक्के असीई सहस्सारे दिणसयं आणए संखेज्जा मासा एवं पाणएवि आरणे संखेज्जा वासा एवं अच्चुएवि गेवेज्जपत्थडेसु तिसु कमेण संखेज्जाई वाससयाई वाससहस्साई वाससयसहस्साइं विजयाइसु असंखेज्जं कालं, सव्वट्टसिद्धे पतिओवमस्सासंखेज्जइभागं 'ति 'एवं उवट्टणादंडओवि 'त्ति । " उपपात उद्वर्त्तना चायुर्बन्धे एव भवतीत्यायुर्बन्धे विधिविशेषप्ररूपणायाह- 'नेरइए'त्यादि कण्ठ्यं, नवरं आकर्षो नाम कर्मपुद्गलोपादानं यथा गौः पानीयं पिबन्ती भयेन पुनः पुनः आवृहति, एवं जीवोऽपि तीव्रेणायुर्वन्धाध्यवसानेन सकृदेव जातिनामनिधत्तायुः प्रकरोति, मन्देन द्वाभ्यामाकर्षाभ्यां मन्दतरेण त्रिभिर्म्मन्दतमेन चतुर्भिः पञ्चभिः षडभिः सप्तभिरष्टाभिर्वा न पुनर्नवभिः, एवं शेषाण्यपि । 'आउगाणि 'त्ति गतिनामनिधत्तायुरादीनि वाच्यानि यावद्वैमानिका इति, अयं चैकाद्याकर्षनियमो जात्यादिनामकर्मणामायुर्वन्धकाल एव वध्यमानानां शेषकालमायुर्बन्धपरिसमाप्तेरुत्तरकालमपि बन्धोऽस्त्येव, एषां ध्रुववन्धिनीनांच ज्ञानावरणादिप्रकृतीनां प्रतिसमयमेव बन्धनिर्वृत्तिर्भवति, एतास्तु परावृत्य बध्यन्त इति । 4 112 Page #173 -------------------------------------------------------------------------- ________________ १७० समवायाङ्गसूत्रम्-२५२ अनन्तरं जीवानामायुर्वन्धप्रकार उक्तोऽधुना तेषामेव संहननसंस्थानवेदप्रकारमाह मू. (२५३) कइविहे गंभंते! संघयणे पन्नत्ते?, गोयमा! छव्विहे संघयणे पन्नत्ते, तंजहावइरोसभनारायसंघयणे रिसभनारायसंघयणे नारायसंघयणे अद्धनारायसंघयणे कीलियासंघयणे छेवट्ठसंघयणे। नेरइया णं भंते ! किंसंघयणी?, गोयमा ! छण्हं संघयणाणं असंघयणी नेव अट्ठि नेव छिरा नेव पहारजे पोग्गला अणिट्ठा अकंता अप्पिया अणाएजा असुभा अमणुन्ना अमणामा अमणाभिरामा ते तेसिं असंघयणत्ताए परिणमंति। असुरकुमारा णं भंते ! किंसंघयणा पन्नत्ता?, गोयमा! छण्हं संघयणाणं असंघयणी नेवट्ठी नेव छिरा नेव पहारू जे पोग्गला इट्ठा कंता पिया मणुण्णा मणामा मणाभिरामा ते तेसिं असंघयणत्ताए परिणमंति, एवं जाव थणियकुमाराणं. । पुढवीकाइया णं भंते ! किंसंघयणी पन्नत्ता?, गोयमा ! छेवट्ठसंघयणी प०, एवं जाव संमुच्छिमप- चिन्दियतिरिक्खजोणियत्ति, गब्भवक्कंतिया छब्विहसंघयणी, संमुच्छिममणस्सा छेवट्ठसंघयणी गब्भवतियमणुस्सा छविहे संघयणे प०, जहा असुरकुमारा तहा वाणमंतरजोइसियवेमाणिया य। कइविहे णं भंते ! संठाणे पन्नते?, गोयमा ! छविहे संठाणे प०, तं० -समचउरंसे १ निग्गोहपरिमण्डले २ साइए ३ वामणे ४ खुजे ५ हुंडे ६, नेरइया णं भंते ! किंसंठाणी प०?, गोयमा! हुंडसंठाणी प०, असुरकुमारा किंसंठाणी प०?, गोयमा ! समचउरंससंठाणसंठिया प०, एवं जाव थणियकुमारा, पुढवी मसूरसंठाण प०, आऊ थिबुयसंठाणा प०, तेऊ सूइकलावसंठाणा प०, वाऊ पड़ागासंठाणा प०, वणस्सई नाणासंठाणसंठिया पन्नत्ता, वेइंदियतेइंदिय-चउरिदियसंमुच्छिमपंचेदियतिरिक्खा हुंडसंठाणा प, गब्भवक्कंतियाछव्विहसंठा संमुच्छिममणुस्सा हुंडसंठाणसंठिया पन्नत्ता, गब्भवतियाणं मणुस्साणंछविहा संठाणापन्नत्ता जहा असुरकुमार तहा वाणमंतरजोइसियवेमाणियावि। वृ. 'कइविहे णमित्यादि, दण्डकत्रयं कण्ठ्यं, नवरं संहननमस्थिबन्धविशेषः, मर्कटस्थानीयमुभयोः पार्श्वयोरस्थि नाराचंऋषभस्तुपट्टः वजं कीलिका, वज्रश्च ऋषभश्च नाराचं चयत्रास्तितद्वजर्षभनाराचसंहननं, मर्कटपट्टकीलिकारचनायुक्तः प्रथमोऽस्थिबन्धःमर्कटपट्टाभ्यां द्वितीयः मर्कटयुक्तस्तृतीयः मर्कटकैकदेशबन्धनद्वितीयपार्श्वकीलिकासम्बन्धश्चतुर्थः अङ्गुलिद्वयसंयुक्तस्य मध्यकीलिकैव दत्ता यत्र तत्कीलिकासंहननं पञ्चमं यत्रास्थीनि चर्मणा निकाचितानि केवलं तत्सेवार्त, स्नेहपानादीनां नित्यपरिशीलना सेवा तया ऋतं व्याप्तं सेवार्तम् षष्ठं, छण्हं संघयणाणंअसंघयणे'त्तिउक्तरूपाणांषण्णां संहननानामन्यतमस्याप्यभावेनासंहनिनःअस्थिसञ्चयरहिताः। ___ अत एवाह-'नेवट्ठी'नैवास्थीनितच्छरीरके नेव छिर'त्ति नैवशिरा-धमन्यः 'नेवण्हारुत्ति नैव स्नायूनीतिकृत्वा संहननाभावः, तत्सहितानां हिप्रचुरमपि दुःखं न बाधाविधायि स्यात्, नारकास्त्वत्यन्तशीतादिवाधिता इति, न चास्थिसञ्चयाभावेशरीरंनोपपीडयते, स्कन्धवत्तदुपपत्तेः, अतएवाह-'जेपोग्गले'त्यादि, येपुद्गला अनिष्टाः-अवल्लभाः सदैवैषांसामान्येन तथाअकान्ताअकमनीयाः सदैव तद्भावेन तथा अप्रिया-द्वेष्याः सर्वेषामेव तथाऽशुभाः-प्रकृत्यसुन्दरतया Page #174 -------------------------------------------------------------------------- ________________ समवायः - प्रकीर्णकाः १७१ अमनोज्ञा-अमनोरमाः कथयापि तथा अमनःआपा-न मनःप्रियाश्चिन्तयापि ते एवंभूताः पुद्गलास्तेषां-नरकाणां 'असंघयणत्ताएत्ति अस्थिसञ्चयविशेषरितशरीरतया परिणमंति। 'कइविहे णं भंते ! संठाणे'त्यादि, तत्र मानोन्मानप्रमाणानि अन्यूनान्यनतिरिक्तानि अङ्गोपाङ्गानिचयस्मिन् शरीरसंस्थाने तत्समचतुरनासंस्थानंतथा नाभितउपरि सर्वावयवाश्रतुरालक्षणाऽविसंवादिनोऽधस्तु तदनुरूपं यन्न भवति तत्र्यग्रोधसंस्थानं तथा नाभितोऽधः सर्वावयवाश्चतुरालक्षणाविसंवादिनो यस्योपरि च यत्तदनुरूपं न भवति तत्सादिसंस्थानं, तथा ग्रीवा हस्तपादाश्च समचतुम्ना लक्षणयुक्ता यत्र संक्षिप्तं विकृतं च मध्ये कोष्ठं तत् कुब्जसंस्थानं, तथा यल्लक्षणयुक्तं कोष्ठं चतुरलक्षणापेतं ग्रीवाद्यवयवहस्तपादं च तद्वामनं, तथा यत्र हस्तपादाद्यवयवाः बहुप्रायाः प्रमाणविसंवादिनश्च तद्भुण्डमित्युच्यते । मू. (२५४) कइविहे णं भंते ! वेए प०?, गोयमा ! तिविहे वेए प०, तं० इत्थीवेए पुरिसवेए नपुंसवेए, नेरइया णं भंते ! किं इत्थीवेया पुरिसवेया नपुंसगवेया प०?, गोयमा! नो इत्थी० नो पुंवेए नपुंसगवेया प०, असुरकुमारा णं भंते ! किं इत्थी० पुरिस० नपुंसगवेया ?, गोयमा! इत्थी० पुरिसवेया नो नपुंसगवेया जाव थणियकुमारा, पुढवीआऊ तेऊ वाऊ वणस्सई बितिचउरिदियसंमुच्छिमपंचिंदियतिरिक्खसंमुच्छिममणुस्सा नपुंसगवेया गब्भवतियमणुस्सा पंचिंदियतिरिया य तिवेया, जहा असुरकुमारा तहा वाणमंतरा जोईसियवेमाणियावि। वृ. 'कइविहे वेए' त्यादि, तत्र स्त्रीवेदः-पुंस्कामिता पुरुषवेदः-स्त्रीकामिता नपुंसकवेदःस्त्रीपुंस्कामितेति, एतेच पूनर्वोदिताअर्थासमवसरणस्थितेन भगवतादेशिता इति समवसरणवक्तव्यतामाह - मू. (२५५) तेणं कालेणं तेणं समएणं कप्पस्स समोसरणं नेयब्वं जाव गणहरा सावच्चा निरवचा वोच्छिणा जंबुद्दीवे णंदीवे भारहे वासे तीयाए उस्सप्पिणीए सत्त कुलगरा होत्था तं०। वृ. 'तेणंकालेणंतेणंसमएणकप्पस्स समोसरणं नेयव्यं' इहणारौवाक्यालङ्कारार्थोअतस्ते इतिप्राकृतत्वात् तस्मिन् काले सामान्येन दुष्षमसुषमालक्षणेतस्मिन् समये विशिष्टे यत्र भगवानेवं विहरति स्मेति 'कप्पस्स समोसरणं नेयव्य'ति इहावसरे कल्पमाष्यक्रमेण समवसरणवक्तव्यताऽध्येया, सा चावश्यकोक्ताया न व्यतिरित्यते, वाचनान्तरे तु पर्युषणाकल्पोक्तक्रमेणेत्यभिहितं, कियङ्करमित्याह-'जाव गणे'त्यादि, तत्र गणधरः पञ्चमः सुधर्माख्यः सापत्यः शेषा निरपत्याः-अविद्यमानशिष्यसन्ततय इत्यर्थः 'वोच्छिन्न'त्ति सिद्धा इति, तथाहि - ॥१॥ 'परिनिव्वुया गणहरा जीयन्ते नायए नव जणा उ। इन्दभूइ सुहम्मो य रायगिहे निव्वुए वीरे ।। मू. (२५६) मित्तदामे सुदामे य, सुपासे य सयंपभए। विमलघोसे सुधोसे य, महाघोसे य सत्तमे ।। वृ.अयंच समवसरणनायकः कुलकरवंशोत्पन्नो महापुरुषश्चेति कुलकराणा वरपुरुषाणां च वक्तव्यतामाह मू. (२५७) जंबुद्दीवे णं दीवे भारहे वासे तीयाए ओसप्पिणीए दस कुलगरा होत्था, तं० मू. (२५८) संयजले सयाऊ य, अजियसेणे अनंतसेणे य। कजसेणे भीमसेणे महाभीसेणे य सत्तमे । दढरहे दसरहे सयरहे। Page #175 -------------------------------------------------------------------------- ________________ १७२ समवायाङ्गसूत्रम्-२५९ मू. (२५९) जंबुद्दीवेणं दीवे भारहे वासे इमीसे ओसप्पिणीए समाए सत्त कुलगरा होत्था, तंजहा।। मू. (२६०) पढमेत्थ विमलवाहण चक्खुम जसमं चउत्थमभिचंदे । तत्तो पसेणईए मरुदेवे चेव नाभी य॥ मू. (२६१) एतेसिणं सत्तण्हं कुलगराण सत्त भारिआ होत्था, तंजहामू. (२६२) चंदसजा चंदकंता सुरूवपडिरूव चक्खुकंता य। सिरिकता मरूदेवी कुलगरपत्तीण नामाई। मू. (२६३) जंबुद्दीवे णं दीवे भारहे वासे इमीसे णं ओसप्पिणीए चउवीसं तित्थगरणं पियरो होत्था, तंजहामू. (२६४) नामी य जियसत्तु य जियारी संवरे इय, मेहे धरे पइढे य महसेणे यखत्तिए । मू. (२६५) सुग्गीवे दढरहे विण्हू वसुपूजे य खत्तिए। कयवम्मा सीहसेणे भाणू विस्ससणे इय। मू. (२६६) सूरे सुदंसणे कुंभे सुमित्तविजए समुद्दविजय य। राया य आससेणे य सिद्धत्येच्चिय खत्तिए। मू. (२६७) उदितोदियकुलवंसा विसुद्धवंसा गुणेहि उववेया। तित्थप्पवत्तयाणं एए पियरो जिणवराणं । मू. (२६८)जंबूद्दीवेणंदीवे भारहे वासे इमीसे ओसप्पिणीए चउवीसं तित्थगराणं मायरो होत्था तंजहामू. (२६९) मरूदेवी विजया सेन सिद्धत्या मंगला सुसीमा य। - पुहवी लखणा रामा नंदा विण्हू जया सामा॥ मू. (२७०) सुजसा सुव्वय अइरा सिरिया देवी पभावई पउमा। । वप्पा सिवा य वामातिसला देवी य जिणमाया ।। मू. (२७१) जंबूद्दीवे णं दीवे भारहे वासे इमीसे ओसप्पिणीए चउवीसं तित्थगरा होत्था, तंजहा-उसभ? अजिय २ संभव ३ अभिनंदन ४ सुमइ ५ पउमप्पह ६ सुपास ७ चंदप्पम ८ सुविहिपुष्पदंत ९ सीयल १० सिजंस ११ वासुपुज्ज १२ विमल १३ अनंत १४ धम्म १५ संति १६ कुंथु १७ अर १८ मल्लि १९ मुनिसुव्वय २० नमि २१ नेमि २२ पास २३ वड्डमाणो २४ य, एएसिंचउवीसाए तित्थगराणं चउव्वीसं पुव्वभवया नामधेया होत्था, तंजहा। मू. (२७२) 'पढमेत्य वइरनाभे विमले तह विमलवाहणे चेव। तत्तो य धम्मसीहे सुमित्त तह धम्ममित्ते य । भू. (२७३) सुंदरबाहु तह दीहबाहु जुगबाहु लठ्ठबाहू य। __दिन्ने य इंददत्ते सुंदर माहिंदरे चैव॥ मू. (२७४) सीहरहे मेहरहे रुप्पी असुंदसणे व बोद्धव्वे। तत्तो य नंदणे खलु सीहगिरी वेव वीसइमे । Page #176 -------------------------------------------------------------------------- ________________ समवायः - प्रकीर्णकाः पू. (२७५) अदीनसत्तु संखे सुदंसणे नंदने य बोद्धव्वे । ओसप्पिणीए एए, तित्थकराणं तु पुव्वभवा ॥ मू. (२७७) मू. (२७८) मू. (२७६) एएसिं चउव्वीसाए तित्थकराणं चउव्वीसं सीयाओ होत्या, तंजहा-सीया सुदंसणा सुप्पभा य सिद्धत्थ सुप्पसिद्धा य । विजया य वेजयंती जयंती अपराजिया चैव ॥ अरुणप्पभ चंदप्पभ सूरप्पह अग्गि सप्पभा चेव । विमला य पंचवण्णा सागरदत्ता य नागदत्ताय ॥ अभयकर निव्वुइका मनोरमा तह मनोहरा चेव । देवकुरूत्तरकुरा विसाल चंदष्पभा सीया ॥ मू. (२७९) वृ. 'जंबुद्दीवे' इत्यादि, सुगमं । पू. (२८०) १७३ एआओ सीआओ सव्वेसिं चेव जिणवरिंदाणं । सव्वजगवच्छलाणं सव्वोउगसुभाए छायाए । वृ. तथा 'सव्वोउगसुभयाए छायाए 'त्ति सर्वर्तुकया सर्वेषु शरदादिषु ऋतुषु सुखदया छायया-प्रभया आतपाभावलक्षणया युक्ता इति शेषः । भू. (२८१) पुव्वि ओक्खत्ता माणुसेहिं साहड रोमकूवेहिं । पच्छा वहति सीअं असुरिंदसुरिंदनागिंदा ।। वृ. तथा 'सा हट्ठरोमकूवेहिं' ति सा शिबिका यस्या जिनोऽध्यारूढः हृष्टरोमकूपैःउद्धुषितरोमभिरित्यर्थः । मू. (२८२) चलचवल कुंडलधरा सच्छंदविउब्वियाभरणधारी । सुरअसुरवंदिआणं वहति सीअंजिणंदाणं ॥ वृ. तथा 'चलचवलकुंडलधर'त्ति चलाश्च ते चपलकुण्डलधराश्चेति वाक्यं, तथा स्वच्छन्देनस्वरुच्या विकुर्वितानि चान्याभरणानि मुकुटादीनि तानि धारयन्ति ये ते तथेति । मू. (२८३) पुरओ वहंति देवा नागा पुण दाहिणम्मि पासम्मि । पञ्चच्छिमेण असुरा गरुला पुण उत्तरे पासे ॥ वृ. तथा असुरेन्द्रादय इति योगः 'गरुल' त्ति गरुडध्वजाः सुपर्णकुमारा इत्यर्थः । पू. (२८४) उसभी अ विणीयाए बारवईए अरिट्ठवरनेमी । अवसेसा तित्थयरा निक्खंता जम्मभूमीसु । सव्वेवि एगदूसेण निग्गया जिनवरा चउव्वीसं । न य नाम अन्नलिंगे न य गिहिलिंगे कुलिंगे य ।। पू. (२८५) वृ. 'तथा सव्वेवि एकदूसेण निग्गया जिनवरा चउव्वीसं । न य नाम अन्नलिंगे नय गिहिलिंगे कुलिंगे य। त्ति 'दूसेज' त्ति एकेन वस्त्रेन्द्रसमप्पिंतेन नोपधिभूतेन युक्ता निष्क्रान्ता इत्यर्थः न चान्यलिङ्गे- स्थविरकल्पिकादिलिङ्गेन तीर्थकरलिङ्ग एवेत्यर्थः, कुलिङ्गे- शाक्यादिलिङ्गे । पू. (२८६) एक्को भगवं वीरो पासो मल्ली य तिहि तिहि सएहिं । भगवंपि वासुपुत्रो छहिं पुरिससएहिं निक्खतो ।। Page #177 -------------------------------------------------------------------------- ________________ १७४ समवायाङ्गसूत्रम्-२८७ मू. (२८७) उग्गाणं भोगाणं राइण्णां च खत्तियाणं च । चउहि सहस्सेहिं उसभो सेसा उ सहस्सपरिवारा ।। मू. (२८८) सुमइत्थ निच्च भत्तेण निग्गओ वासुपुञ्ज चोत्थेणं । पासो मल्लीय अट्टमेण सेसा उछटेणं ।। वृ. सुमातिरत्र नित्यमकौनानुपोषितो निष्क्रान्त इत्यर्थः मू (२८९) एएसिंणंचउव्वीसाए तित्थगराण चउव्वीसं पढम भिक्खादायारोहोत्या, तं०। मू. (२९०) सिजंस बंभदत्ते सुरिंददत्ते य इंददत्ते य। पउमे य सोमदेवे माहिदे तह सोमदत्ते य॥ मू(२९१) पुस्से पुनव्वसू पुण्णनंदसुनंदे जये य विजये य। तत्तो य धम्मसीहे सुमित्त तह वग्गसीहे अ। मू. (२९२) अपराजिय विस्ससेणे वीसइमे होइ उसभसेणे य। दिन्ने वरदत्ते धने बहुले य आनुपुवीए। एए विसुद्धलेसा जिनवरभत्तीइ पंजलिउडाउ। तं कालं तं समयं पडिलाभेई जिनवरिदै । मू. (२९४) संवच्छरेण भिक्खा लद्धा उसभेण लोयणाहेण । सेसेहि बीयदिवसे लद्धाओ पढमभिक्खाओ। मू. (२९५) उसभस्स पढम भिक्खा खोयरसो आसि लोगनाहस्स। सेसाणं परमन्नं अमियरसरसोवमं आसि। मू. (२९६) सव्वेसिपि जिणाणं जहियं लद्धाउ पढमभिक्खाउ । तहियं वसुधाराओ सरीरमेत्तीओ वुट्ठाओ। वृ. 'सरीरमेत्तीओ'त्ति पुरुषमात्रा । मू. (२९७) एएसिं चउव्वीसाए तित्थगराणं चउवीसं चेइयरुक्खा होत्था, तंजहा वृ, 'चेइयरुक्खेति बद्धपीठवृक्षा येषामधः केवलान्युत्पन्नानीति। मू. (२९८) नग्गोहस्तिवण्णे साले पियए पियंगु छत्ताहे। सिरिसे य नागरुखे माली य पिलंकखुरुक्खे य॥ तिदुग पाडल जंबू आसत्ये खलु तहेव दहिवण्णे । नंदीरुक्खे तिलए अंबयरुस्खे असोगे य॥ मू. (३००) चंपय बउले य तहा वेडसरुक्खे य धायईरुक्खे। साले य वड्डमाणस्स चेइयरुक्खा जिनवराणं ।। मू. (३०१) बत्तीसंधणुयाइं चेइयरुक्खो य वद्धमाणस्स। निचोउगो असोगो ओच्छण्णो सालरुक्खेणं॥ वृ. 'बत्तीसं धणुयाई गाहा 'निच्चोउगोत्ति नित्यं-सर्वदा ऋतुरेव-पुष्पादिकालो यस्य स नित्ययुकः 'असोगो'त्ति अशोकाभिधानो यः समवसरणभूमिमध्ये भवति, 'ओच्छनो सालरु खेण तिअवच्छनः शालवृक्षणेत्यत एव वचनादशोकस्योपरि शालवृक्षोऽपि कथञ्चिदस्तीत्यवसीयत इति। Page #178 -------------------------------------------------------------------------- ________________ समवायः - प्रकीर्णकाः १७५ मू. (३०२) तिन्ने व गाउआइंघेइयरुक्खो जिनस्स उसभस्स। सेसाणं पुण रुक्खा सरीरओ बारसगुणा उ॥ वृ. 'तिन्नेव गाउयाई गाहा, ऋषभस्वामिनो द्वादशगुण इत्यथः मू. (३०३) सच्छत्ता सपडागा सवेइया तोरणेहिं उववेया। सुरअसुरगरुलमहिया चेइयरुक्खा जिनवराणं ।। वृ. 'सवेइय'त्ति वेदिकायुक्ताः, एते चाशोकाः समवसरणसम्बन्धिनः सम्भाव्यन्त इति । मू. (३०४) एएसिं चउव्वीसाए तित्थगराणं चउव्वीसं पढमसीसा होत्या, तंजहा। मू. (३०५) पढमेत्य उसभसेने बीइए पुण होइ सीहसने य। चारू य वजनाभे चमरे तह सुब्बय विदब्भे ।। मू. (३०६) दिन्नेय वराहे पुण आणंदे गोथुमे सुहम्मे य। मंदर जसे अरिद्वे चक्काह सयंभु कुंभे य॥ मू. (३०७) उदितोदितकुलवंसा विसुद्धवंसा गुणेहि उववेया। तित्थप्पवत्तयाणं पढमा सिस्सा जिनवराणं ।। मू. (३०८) एएसिणं चउवीसाए तित्थगराणं चउवीसं पढमसिस्सिणी होत्था, तंजहा। मू. (३०१) बंभी य फग्गु सामा अजिया कासवीरई सोमा। सुमणा वारुणि सुलसा धारणि धरणी य धरणिधरा ॥ मू. (३१०) पढम सिवासुयी तह अंजुया भावियप्पा य रक्खी य। बंधुवती पुप्फवती अज्जा अमिला य अहीया।। मू. (३११) जखिणी पुप्फचूला यचंदणऽजा य आहियाउ। उदितोदियकुलवंसा विसुद्धवंसा गुणेहिं उववेया ।। तित्थप्पवत्तयाणं पढमा सिस्सी जिणवराणं। मू. (३१२) जंबुद्दीवे णं भारहे वासे इमीसे ओसप्पिणीए बार चक्कवट्टिपियरो होत्था, तं०. मू. (३१३) उसमे सुमिते विजए समुद्दविजए य आससेणे य। विस्ससेणे यसूरे सुदंसणे कत्तवीरिए चेव॥ मू. (३१४) पउमुत्तरे महाहरी, विजए राया तहेव य। बंभे बारसमे उत्ते, पिउनामा चक्कवट्टिणं ।। मू. (३१५) जंबूद्दीवे भारहे वासे इमीसे ओसप्पिणीए बारस चक्क वट्टिमायरो होत्या, तं०. सुमंगला जसवती भद्दा सहदेवी अइरा सिरिदेवी तारा जाला मेरा वप्पा चुल्लणि अपच्छिमा॥ जंबुद्दीचे बारस चक्कवट्टी होत्या, तंजहा -- मू. (३१७) भरहो सगरो मघवं सणंकुमारो य रायसठूलो। संती कुंथू य अरो हवइ सुभूमो य कोरव्यो ।। मू. (३१८) नवमो य महापउमो हरिसेणो चेव रायसठूलो। जयनामो य नरवई, बारसमो बंभदत्तो य ।। Page #179 -------------------------------------------------------------------------- ________________ १७६ पू. (३२०) मू. (३१९) एएसिं बारसण्हं चक्कवट्टीणं बारस इत्थिरयणा होत्था तंजहापढमा होइ सुभद्दा भद्द सुनंदा जया य विजया य । किण्हसिरी सूरसिरी पउमसिरि वसुंधरा देवी ।। लच्छिमई कुरुमई इत्थीरयणाण नामाई । जंबुद्दीवे० नवबलदेवनववासुदेवपितरो होत्था, तंजहा । पयावई य बंभो सोमो रुद्दो सिवो महसिवो य । अग्गिसिहो य दसरहो नवमो भणिओ य वसुदेवो ॥ जंबूद्दीवे णं० नव वासुदेवमायरो होत्था, तंजहामियावई उमा चेव पुहवी सीया य अम्मया । लच्छिमई सेसमई, केकई देवई तहा ॥ जंबूद्दीवे गं० नवबलदेवमायरो होत्था तंजहा - भद्दा तह सुभद्दा य, सुष्पभा य सुदंसणा । विजया वेजयंती य, जयंती अपराजिया || मू. (३२१) मू. (३२२) मू. (३२३) मू (३२४) पू. (३२५) मू. (३२६) समवायाङ्गसूत्रम् - ३१९ - नवमीया रोहिणी य, बलदेवाण मायरो । मू. (३२७) जंबुदीवे णं नव दसारमंडला होत्था, तंजहा - उत्तमपुरिसा मज्झमपुरिसा पहाणपुरिसा ओयंसी तेयंसी वच्चंसी जसंसी छायंसी कंता सोमा सुभगा पियदंसणा सुरूआ सुहसीला सुहाभिगमा सव्वजणणयणकंता ओहवला अतिबला महाबला अनिहता अपराइया सुतुद्दणा रिपुसहस्समाणमहणा साणुकोसा अमच्छरा अचवला अचंडा मियमंजुलपलावहसिया गंभीरमधुरपडिपुण्णसच्चवयणा अब्भुवगयवच्छला सरण्णा लक्खणवंजणगुणोववेआ माणुम्माणपमाणपडिपुण्ण सुजायसव्वंगसुंदरंगा ससिसोमागारकंतपियदंसणा अमरिसणा पयंडदंडप्पभारा गंभीरदरसणिजा तालद्धओवविद्धगरुलकेऊमहाधणुविकट्टया महासत्तसाअरा दुद्धरा धणुद्धरा धीरपुरिसा जुद्धकित्तिपुरिसा विलकुलसमुब्भवा महारयणविहाडगा अद्धभरहसामी सोमा रायकुलवंसतिलया अजिया अजियरहा हलमुसलकणकपाणी संखचक्कगयसत्तिनंदगधरा पवरुज्जलमुक्कंतविमलगोत्थुभतिरीडधारी कुंडलउज्जोइयाणणा पुंडरीयणयणा एकावलिकण्ठलइयवच्छा सिरिवच्छसुलंछणा वरजसा सव्वोउयसुरभिकुसुम रचितपलंबसोभंतकंतविक संतविचित्तवरमालरइयवच्छा अट्ठसयविभत्तलक्खणपसत्यसुंदरविरइयंगमंगा मत्तगयवरिंदललियविक्कमविलसियगई सारयनवथणियमहुरगंभीर - कुंचनिग्धोसदुंदुभिसरा कडिसुत्तगनीलपीयको सेजवाससा पवरदित्ततेया नरसीहा नरवई निरंदा नरवसहा मरुयवसभकप्पा अब्भहियरायतेयलच्छए दिप्पमाणा नीलगपीयगवसणा दुवे दुवे रामकेसवा भायरो होत्था, तंजहा । वृ. दशाराणां वासुदेवानां मण्डलानि बलदेववासुदेवद्वयद्वयलक्षणाः समुदाया दशारमण्डलानि अत एव 'दो दो रामकेसव' त्ति वक्ष्यति, दशारण्डलाव्यतिरिक्तत्वाच्च बलदेववासुदेवानां दशारमण्डलानीति पूर्वमुद्दिश्यापि दशारमण्डलव्यक्तिभूतानां तेषा विशेषणार्थमाह'तद्यथे' त्यादि, तद्यथेति बलदेववासुदेवस्वरूपोपन्यासारम्भार्थ, केचितु 'दशारमण्डणाई' ति, तत्र दशाराणां वासुदेवकुलीनप्रजानां मण्डनाः-शोभाकारिणो दशारमण्डना उत्तमपुरुषा इति, तीर्थकरादीनां चतुष्पञ्चाशत उत्तमपुरुषाणां मध्यवर्त्तित्वात् मध्यमपुरुषाः । तीर्थकरचक्रिणांप्रतिवासुदेवा Page #180 -------------------------------------------------------------------------- ________________ समवायः - प्रकीर्णकाः १७७ दीनांच बलाद्यपेक्षयामध्यवर्त्तित्वात्, प्रधानपुरुषास्तत्का-लिकपुरुषाणां शौर्यादिभि प्रधानत्वात्, ओजस्विनो मानसबलोपेतत्वात्, तेजस्विनो दीप्तशरीरत्वात्, वर्चस्विनः शारीरबलोपेतत्वात्, यशस्विनः पराक्रमप्राप्य प्रसिद्धिप्राप्तत्वात, 'छायंसित्तिप्राकृतत्त्वात्छायावन्तःशोभमानशरीरा अत एव कान्ताः कान्तियोगात् सौम्याअरौद्राकारत्वात्सुभगा जनवल्लभत्वात् प्रियदर्शनाः चक्षुष्यरूपत्वात्सुरूपाः समचतुरसंस्थानत्वात् शुभं सुखं वासुखकरत्वाच्छीलं-स्वभावोयेषां तेशुभशीलाः सुखशीला वा सुखेनाभिगम्यते-सेव्यन्ते ये शुभशीलत्वादेव ते सुखाभिगम्याः सर्वजनगम्याः सर्वजननयनानां कान्ता-अभिलाष्या ये ते तथा ततः पदत्रयस्य कर्मधारयः, ओघबलाः-प्रवाहबलाः अव्यवच्छिन्नबलत्वातू अतिबलाः शेषपुरुषबलानामतिक्रमात् महाबलाः-प्रशस्तबलाः अनिहता-निरुपक्रमायुष्कत्वादुरोयुद्धे वा भूम्यामपातित्वात् अपराजितास्तैरेव शत्रूणां पराजितत्वात्, एतदेवाह-शत्रुमर्दनास्तच्छरीतत्सैन्यकदर्थना रिपुसहमानमथनास्तद्वाञ्छितकार्यविघटनात् सानुक्रोशाःप्रणतेष्वद्रोहकत्वात् अमत्सराः परगुणलवस्यापिग्राहकत्वात्अचपलामनोवाक्कायस्थैर्यात्अचण्डा निष्कारणप्रबलकोपरहितत्वात् मिते-परिते मञ्जुले-कोमले प्रलापश्च-आलापो हसितंच येषां ते मितमञ्जुलप्रलापहसिताः गम्भीरं अदर्शितरोषतोषशोकादिविकारं मेघनादवद्वा मधुरं-श्रवणसुखकरं प्रतिपूर्णम्-अर्थप्रतीतिजनक सत्यम्-अवितथं वचनं-वाक्यं येषा ते तथा। . ततः परद्वयस्य कर्मधारयः, अभ्युपगतवत्सलास्तत्समर्थनशीलवात् शरण्यास्त्राणकरणे साधुत्वात् लक्षणानि-मानादीनि वर्जस्वस्तिकचक्रादीनि वा व्यञ्जनानि-तिलकमषादीनि तेषां गुणाःमहर्द्धिप्राप्तयादयस्तैरुपेताः शकन्ध्वादिदर्शनादुपपेता-युक्ता लक्षणव्यञ्जनगुणोपपेताः, मानमुदकद्रोणपरिमाणशरीरता, कथं?, उदकपूर्णायांद्रोण्या निविष्टे पुरुषेयजलंततो निर्गच्छति तद्यदि द्रोणप्रमाणं स्यात् तदा स पुरुषो मानप्राप्त इत्यभिधीयते, उन्मानं अर्द्धभारपरिमाणता, कथं ?, तुलारोपितस्य पुरुषस्य यद्यर्द्धभारस्तौल्यं भवति तदाऽसावुन्मानप्राप्त उच्यते । प्रमाणमष्टोत्तरशतमङ्गुलानामुच्छ्रयः, मानोन्मानप्रमाणैः प्रतिपूर्ण-अन्यूनं सुजातमागभर्भाधानात्पालनविधिना सर्वाङ्गसुन्दरं निखिलावयवप्रधानअङ्गंशरीरं येषांते तथा, 'अमरिसणत्ति अमसृणा:-प्रयोजनेष्वनलसाः अमर्षणावा-अपराधेष्वपि कृतक्षमाः प्रकाण्ड-उत्कटो दण्डप्रकारआज्ञाविशेषो नीतिभेदविशेष वा येषा ते तथा ___ अथवा प्रचण्डो-दुःसाध्यसाधकत्वाद्दण्डप्रचारः-सैन्यविचरणं येषां ते तषा गम्भीराअलक्ष्यमाणान्तर्वृत्तित्वेन श्यन्तेये तेगम्भीरदर्शनीयाः, ततः पदद्वयस्य कर्मधारयः, प्रचण्डदण्डप्रचारेण वा ये गम्भीरा दृश्यन्ते, तथा तालस्तलो वा वृक्षविशेषो ध्वजो येषां ते तालध्वजाः बलदेवा उद्विद्धः-उच्छ्रितो गरुडलक्षितः केतुः-ध्वजो येषां ते उद्विद्धगरुडकेतवो वासुदेवाः तालध्वजाश्चउद्विद्धगरुडकेतवस्वतालध्वजोद्विद्धगरुडकेतवः महाधनुर्विकर्षकाः महाप्राणत्वात् महासत्वलक्षणजलस्यसागराइव सागराआश्रयत्वान्महासत्त्वसागराःदुर्द्धरा रणाङ्गणेतेषांप्रहरतां केनापि धन्विना धारयुतिमशक्यत्वात्, धनुर्धराः-कोदण्डप्रहरणाः। .. धीरेष्वेवैतेषु च ते पुरुषाः-पुरुषकारवन्तो न कातरेष्विति धीरपुरुषाः, युद्धजनिता या कीर्तिस्तप्रधानाः पुरुषा युद्धकीर्तिपुरुषाः, विपुलकुलसमुद्भावा इति प्रतोतं, महारत्न-वज्रं तस्य महाप्राणतया विघटका-अङ्गुष्ठतर्जनीम्यां चूर्णका महारत्नविघटकाः, वज्रं हि अधिकरण्यां Page #181 -------------------------------------------------------------------------- ________________ १७८ समवायाङ्गसूत्रम्-३३७ धृत्वा अयोधनेनाऽऽस्फोट्यते न च भिद्यते तावेव भिनत्तीति, दुर्भेदं तदिति, अथवा महती या रचना सागरशकटव्यूहादिना प्रकारेण सिसङ्गामयिषोर्महासैन्यस्य रणरङ्गरसिकतया महाबलतया च विघटयन्ति-वियोजयन्ति येते महारचनाविघटकाः, पाठान्तरेण तुमहारणविधटकाः । अर्द्धभरतस्वामिनः सौम्यानीरुजा राजकुलवंशतिलकाः अजिताः अजितरथाः, 'हलमुशलकणकपाणयः' तत्र हलमुशले प्रतीते ते प्रहरणतया पाणौ-हस्ते येषां ते तथ बलदेवाः येषां तु कणका-बाणाः पाणौ तेशाङ्गधन्वानो वासुदेवाः, शंखश्च पाञ्चजन्याभिधानः चक्रंतुसुदर्शननामकं गदाच कौमोदीकीसंज्ञालकटविशेषः शक्तिश्च त्रिशूलविशेषो नन्दकश्च नन्दकाभिधानः खङ्गस्तान् धारयन्तीतिशंखचक्रगदाशक्तिनन्दकधराः वासुदेवाः, प्रवरोवरप्रभाव योगादुञ्चलः शुक्लत्वात् स्वच्छतया वा शुक्लान्तः कान्तियोगात्पाठान्तरेसुकृतः-सुपरिकर्मितत्वात् विमलोमलवर्जितत्वात् गोथुमत्ति-कौस्तुभाभिधानो यो मणिविशेषस्तं तिरीडंति-किरीटंच मुकुट धारयन्ति ये ते तथा । कुण्डलोद्योतिताननाः पुण्डरीकवनन्यने येषां ते तथा, एकावली-आभरणविशेषः सा कण्ठे ग्रीवाया लगिता-अवलम्बिता सती वक्षसि-उरसि वर्ततेयेषातेएकावलीकण्ठलगितवक्षसः, श्रीवत्साभिधानं सुष्ठु लाञ्छनं महापुरुषत्वसूचकं वक्षसि येषां ते श्रीवत्सलाञ्छनाः, वरयशसः सर्वत्र विख्यातत्वात्सर्वर्तुकानि-सर्वऋतुसंभवानि सुरभीणि सुगन्धीनि यानि कुसुमानितैः सुरचिताकृता या प्रलम्बा-आप्रदीपना सोभंतत्ति-शोभमाना कान्ता-कमनीया विकसन्ती-फुल्लन्ती चित्रापञ्चवर्णावरा-प्रधानामाला-सकचिता-निहितारतिदा वा-सुखकारिका वक्षसियेषां ते सर्वर्तुकसुरभिकुसुमरचितप्रलम्बशोभमानकान्तविकसच्चित्रवरमालारचितवक्षसः, तथा अष्टशतसंख्यानि विभक्तानि विविक्तरूपाणि यानि लक्षणानि-चक्रादीनि तैःप्रशस्तानि-मङ्गल्यानि सुन्दराणि चमनोहराणि विरचितानि-विहितानि। 'अंगमंग'त्तिअङ्गोपाङ्गानि शिरोऽङ्गुल्यादिनी येषांते अष्टशतविभक्तलक्षणप्रशस्तसुन्दर विरचिताङ्गोपाङ्गः, तथा मत्तगजवरेन्द्रस्य यो ललितो-मनोहरो विक्रमः-संचरणं तद्वद्विलासिता संजातविलासा गति-गमनं येषांते मत्तगजवरेन्द्रललितविक्रमविलासितगतयः, तथा शरदिभवः शारदः सचासौ नवं स्तनितं-रसितं यस्मिनिर्घोषेस नवस्तनितः सचेति समासः सचासौ मधुरो गम्भीरश्च यः क्रौञ्चनिर्घोषः-पक्षिविशेषनिनादस्तद्वद् दुन्दुभिस्वरो-वर्चस्वरो नादो येषां ते शारदनवस्तनितमधुरगम्भीरक्रौञ्चनिर्घोषदुन्दुभिस्वराः, इह च शरत्काले हि क्रौञ्चा माध्यन्ति मधुरध्वनयश्च भवन्तीति शारदग्रहणं, तथा पौनःपुन्येन शब्दप्रवृत्तौ तद्भङ्गादमनोज्ञता तस्य स्यादिति नवस्तनितग्रहणं स्वरूपोपदर्शनार्थ मधुरगभीग्रहणमिति।। तथा कटीसूत्रकं-आभरणविशेषस्तप्रधानानि नीलानि बलदेवानां पीतानि वासुदेवानां कौशेयकानि-वस्त्रविशेषभूतानि वासांसि-वसनानि येषां ते कटीसूत्रनीलपीतकौशेयवाससः, प्रवरदीप्ततेजसो वरप्रभावतया वरदीप्तितयाच, नरसिंहा विक्रमयोगात् नरपतयः तन्नायकत्वात् नरेन्द्राः परमैश्वर्ययोगात्नरवृषभाउत्क्षिप्तकार्यभरनिर्वाहकत्वात् मरुद्वृषभकल्पाः-देवराजोपमा अभ्यधिकं शेषराजेभ्यः राजतेजोलक्ष्मया दीप्यमानाः, नीलकपीतकवसना इति पुनर्भणनं निगमनार्थं, कथं ते नवेत्याह-'दुवे दुवे' इत्यादि, एवं च नव वासुदेवा नव बलदेवा इति । मू. (३२८) तिविट्दू जाव कण्हे अयले जाव रामे यावि अपच्छिमे। वृ. 'तिविढे य यावत्करणात् 'दुविढे य, Page #182 -------------------------------------------------------------------------- ________________ समवायः प्रकीर्णकाः - सयंभू पुरिमुत्तमे पुरिससीहे । तह पुरिसपुंडरीये दत्ते नारायणे कण्हे ति । 'अयले विजये भद्दे, सुप्पभे य सुदंसणे । आनंदे णंदणे पउमे रामे यावि अपच्छिमेत्ति ॥" मू. (३२९) एएसि णं नवहं बलदेववासुदेवाणं पुव्वभविया नव नामधेज्जा होत्था, तं०/ मू. (३३०) विस्सभूई, पव्वयए धनदत्त समुद्ददत्त इसिवाले । पियमित्त ललियमित्ते पुनव्वसू गंगदत्ते य ।। एवाइं नामाइं पुव्यभवे आसि वासुदेवाणं । एतो बलदेवाणं जहक्कमं कित्तइस्सामि ॥ विसनंदी य सुबन्धू सागरदत्ते असोगललिए य । वाराह धम्मसेणे अपराइय रायललिए य । मू. (३३१) भू. (३३२) मू. (३३३) एएसिंनवण्हं बलदेव वासुदेवाणं पुव्वभविया नव धम्मायरियाहोत्था तंजहामू. (३३४) संभूय सुभद सुदंसणेय सैयंस कण्ह गंगदत्ते । आसागर समुद्दनामे दुसमेणे य नवमए ॥ एए धम्मयरिया कित्तीपुरिसाण वासुदेवेवाणं । पुव्वभवे एआसिं जत्थ नियाणाई कासीया ॥ मू. (३३५) वृ. 'कित्तीपुरिसाणं 'ति कीर्त्तिप्रधानपुरुषाणामिति । त्ति मू. (३३६) एएसिं नवहं वासुदेवाणं पुव्वभवे नव नियाणभूमिओ होत्था, तंजहामू. (३३७) महुरा य० हत्थिणाउरं च मू. ( ३३८ ) एतेसि णं नवहं वासुदेवाणं नव नियाणकारणा होत्था, तंजहामू. (३३९) गावी जुवे० जाव माउआ ॥ मू. (३४०) एएसिं नवण्हं वासुदेवाणं नव पडिसत्तू होत्था, तंजहा -- मू. (३४१) अस्सग्गीवे जाव जरासंघे । एए खलु पडिसत्तू जाव सचक्केहिं ॥ एक्को य सत्तमीए पंच य छट्टीए पंचमी एक्को । एक्को य चउत्थीए कण्हो पुण तच्चपुढवीए ॥ अनिदाणकडा रामा सव्वेवि य केसवा नियाणकडा । उडुंगामी रामा केसव सव्वे अहोगामी ॥ अनंतकडा रामा एगो पुण बंभलोयकप्पंमि । एक्कस गभवसही सिज्झिस्सइ आगमिस्सेणं ।। १७९ मू. (३४२) मू. (३४३) मू. (३४४) मू. (३४५) वृ. 'आगमिस्सेणं' ति आगमिष्यता कालेन 'आगमेस्साणं' ति पाठान्तरे आगमिष्यतांभविष्यतां मध्ये सेत्स्यन्ति । मू. (३४६) जंबुद्दीवे० एरवए वासे इमीसे ओसम्पिणीए चउव्वीसं तित्थयरा होत्था, तंo वृ. जंबूद्वीपैरवते अस्यामवसर्पिण्यां चतुर्विंशतिस्तीर्थकरा अभूवन्, तांश्च स्तुतिद्वारेणाहमू. (३४७) चंदाननं सुचंद अग्गीसेणं च नंदिसेणं च । इसिदिण्णं ववहारिं वंदिमो सोमचंदं च ॥ Page #183 -------------------------------------------------------------------------- ________________ १८० समवायाङ्गसूत्रम्-३४७ वृ. 'चंदाननं' गाहा, चन्द्राननं सुचन्द्रं अग्निसेनं च नन्दिसेनं च, कचिदात्मसेनोऽप्ययं दृश्यते, ऋषिदिनं व्रतधारिणं च वन्दामहे श्यामचन्द्रञ्च । पू. (३४८) वंदामि जुत्तिसेणं अजियसेणं तहेव सिवसेणं । बुद्धं च देवसम्मं सययं निक्खित्तसत्थं च ॥ वृ. 'वन्दामि' गाहा, वन्दे युक्तिसेनं क्वचिदयं दीर्घबाहुर्दीर्धसेनो वोच्यते, अजितसेनं क्वचिदयं शतायुरुच्यते, तथैव शिवसेनं क्वचिदयं सत्यसेनोऽभिधीयते, सत्यकिश्चेति बुद्धं चावगततत्त्वं च देवशम्र्माणं देवसेनापरनामकं सततं सदा बंद इति, प्रकृतं निक्षिप्तशस्त्रं नामान्तरतः श्रेयांसः । पू. (३४९) असंजलं जिणवसहं वंदे य अनंतयं अमियनाणि । उवसंतं च धुयरयं वंदे खलु गुत्तिसेणं च ॥ बृ. 'असंजलं' गाहा, असंज्वलं जिनवृषभं पाठान्तरेण स्वयंजलं वंदे अनन्तकं जिनममितज्ञानिनं सर्वज्ञमित्यर्थः, नामान्तरेणायं सिंहसेन इति, उपशान्तं च-उपशान्तसंज्ञं धूतरजसं वन्दे खलु गुप्तिसेनं च । मू. (३५०) अतिपासं च सुपासं देवेसरवंदियं च मरुदेवं । निव्वाणगयं च वरं खीणदुहं सामकोट्टं च ॥ बृ. अइपासं गाहा, अतिपार्श्व च सुपार्श्व देवेश्चरवन्दितं च मरुदेवं निर्वाणगतं च धरंधरसंज्ञं प्रक्षीणदुःखं श्यामकोष्ठं च । मू. (३५१) जियरागमग्गिसेणं वंदे खीणरायमग्गिसेणं वंदे खीणरायमग्गिउत्तं च । वोक्सयपिज्रदोसं वारिसेणं गयं सिद्धिं ।। वृ. 'जिय' गाहा, जितरागमग्निसेनं महासेनमपरनामकं वन्दे क्षीणरजसग्निपुत्र च व्ययकृष्टप्रेमद्वेषं च वारिषेणं गतं सिद्धिमिति, स्थानान्तरे किञ्चिदन्यथाप्यानुपूर्वी नाम्नामुपलभ्यते मू. (३५२ ) जंबूद्दीवे० आगमिस्साए उस्सप्पिणीए भारहे वासे सत्त कुलगरा भविस्संति, पू. (३५३) मियवाहणे सुभूमे य, सुप्यभे व सयंपभे । दत्ते सुहुमे सुबन्धू य, आगमिस्साण होक्खति । सू. (३५४) जंबुद्दीवे णं दीवे आगमिस्साए उस्सप्पिणीए एरवए वासे दस कुलगरा भविस्संति, तंजहा-विमलवाहणे सीमंकरे सीमंधरे खेमंकरे खेमंधरे दढधम दसधणू सयधणू पडिसऊ सुमइत्ति ॥ जंबुद्दीवेणं दीवे भारहे वासे आगमिस्साए उस्सप्पिणीए चउवीसं तित्थगरा भविस्संति, तंजहा - मू. (३५५) मू. (३५६) मू. (३५७) महापउमे सूरदेवे, सुपासे य सयंप्रभे । सव्वाणुभूई अरहा, देवस्सुए य होक्खई ॥ उदए पेढालपुत्ते य, पोट्टिले सत्तकित्ति य । मुनिसुव्वए य अरहा, सव्वभावविऊ जिणे ॥ अममे निक्कसाए य, निप्पुलाए य निम्ममे । चित्तउत्ते समाही य, आगमिस्सेण होक्खई ।। Page #184 -------------------------------------------------------------------------- ________________ समवायः - प्रकीर्णकाः १८१ मू. (३५८) संवरे अनियट्टी य, विजए विमलेति य । देवोववाए अरहा, अनंतविजए इय॥ मू. (३५९) एए वुत्ता चउव्वीसं भरहे वासम्मि केवली। आगमिस्सेण होक्खंति, धम्मतित्थस्स देसगा। मू. (३६०) एएसि णं चउव्वीसाए तित्थकराणं पुब्बभविया चउव्वीसं नामधेजा भविस्संति, तंजहामू. (३६१) सेणिय सुपास उदए पोट्टिल अनगार तह दढाऊ य । कत्तिय संखे य तहा नंद सुनंदे य सतए य। बोद्धव्वा ।। मू. (३६२) देवई य सच्चइ तह वासुदेव बलदेवे। रोहिणी सुलसा चेव तत्तो खलु रेवई वेव ॥ मू. (३६३) ततो हवइ सयाली बोद्धब्वे खलु तहा मयाली य । दीवायणे य कण्हे तत्तो खलु नारए चेव ॥ मू. (३६४) अंबड दारुमडे य साई बुद्धे य होइ बोद्धव्वे । भावी तित्थगराणं नामाइंपुव्वभवियाई॥ मू. (३६५) एएसिणं चउब्बीसाए तिस्थगराणं चउव्वीसं पियरो भविस्संति चउच्चीसं मायरो भविस्संतिचउब्बीसं पढमसीसा भविस्संतिचउच्चीसंपढमसिस्सणीओ भविस्संतिचउव्वीसं पढमभिक्खादायगा भविस्संति चउव्वीसं चेइयरुक्खा भविस्संति, जंबुद्दीवेणं दीवे भारहे वासे आगमिस्साए उस्सप्पिणीए बारस चकवट्टिणो भविस्संति तंजहामू. (३६६) भरहे यदीहदंते गूढदंते य सुद्धदंतेय। सिरिउत्ते सिरिभूई सिरिसोमे य सत्तमे ।। मू. (३६७) पउमे य महापउमे विमलवाहणे विपुलवाहणे चेव। वरिढे बारसमे वुत्ते आगमिसा भरहाहिवा ।। मू. (३६८) एएसि णं बारसण्हं चक्कवट्टीणं बारस पियरो भविस्संति, बारस मायरो भविस्संति, बारस इत्थीरयणा भविस्संति, जंबुद्दीवेणंदीवे भारहे वासे आगमिस्साए उस्सप्पिणीए नव बलदेववासुदेवपियरो भविस्संति, नववासुदेवमायरो भविस्संति, नव बलदेवमायरोभविस्संति, नव दसारमंडला भविस्संति, तंजहा-उत्तमपुरिसा मज्झिमपुरिसा पहाणपुरिसा ओयंसी तेयंसी एवं सोचेव वण्णओ भाणियव्वोजाव नीलगपीतगवसणा दुवे दुवे रामकेसवा मायरो भविस्संति, मू. (३६९) नंदे य नंदमित्ते दीहबाहू तहा महाबाहू। अइबले महाबले बलभद्दे य सत्तमे ।। मू. (३७०) दुविठू यतिविढू य आगमिस्साण वण्हिणो। जयंति विजए भद्दे सुप्पबे य सुदंसणे । आणंदे नंदणे पउमे, संकरिसणे य अपच्छिमे। मू. (३७१) एएसिणं नवण्हं बलदेववासुदेवाणं पुव्वमविया नव नामधेजा भविस्संति, नव धम्मायरिया भविस्संति, नव नियाणभूमीओ भविस्संति, नव नियाणकारणा भविस्संति, नव पडिसत्तू भविस्संति, तंजहा -- Page #185 -------------------------------------------------------------------------- ________________ १८२ समवायाङ्गसूत्रम्-३७२ मू. (३७२) तिलए य लोहजंघे, वइरजंघे य केसरी पहराए । __ अपराइए य भीमे, महाभीमे य सुग्गीवे ॥ मू. (३७३) एए खलु पडिसत्तू कित्तीपुरिसाण वासुदेवाणं । सव्वेवि चक्कजोही हिम्मिहिंति सचक्केहि। मू. (३७४)जंबुद्दीवे एरवएवासेआगमिस्साए उस्सपिणीए चउव्वीसं तित्थकराभविस्संति, तंजहामू. (३७५) सुमंगले असिद्धत्थे, निव्वाणे य महाजसे। धम्मन्झए य अरहा, आगमिस्साण होस्खई। मू. (३७६) सिरिचंदे पुप्फकेऊ, महाचंदे य केवली। सुयसागरे य अरहा, आगमिस्साण होक्खई। मू. (३७७) सिद्धत्थे पुण्णघोसे य, महाघोसे य केवली। सच्चसेणे य अरहा, आगमिस्साण होक्खई। मू. (३७८) सूरसेणे य अरहा, महासेणे य केवली । सव्वाणंदे य अरहा, देवउत्ते य होस्खई।। मू. (३७९) सुपासे सुब्बए अरहा, अरहे य सुकोसले । अरहा अनंतविजए, आगमिस्सेण होक्खई।। मू. (३८०) विमले उत्तरे अरहा, अरहा य महाबले। देवाणंदे य अरहा, आगमिस्सेण होक्खई ।। मू. (३८१) एए बुत्ता चउव्वीसं, एरवयम्मि केवली। आगमिस्साण होक्खंति, धम्मतित्थस्स देसगा।। वृ. महापद्मादयो विजयान्ताश्चतुर्विशतिः । एवमिदं सर्वं सुगमं ग्रंथसमाप्तिं यावत् । म. (३८२) बारस चक्कट्ठिणो भविस्संति, बारस चक्कवद्दिपियरो भविस्संति, बारस मायरो भविस्संति, बारस इत्थीरयणा भविस्संति, नव बलदेववासुवेदपियरो भविस्संति, नव वासुदेवमायरो भविस्संति, नव बलदेवमायरो भविस्संति, नवदसारमंडला भविस्संति, उत्तमपुरिसा मज्झिमपुरिसा पहाणपुरिसाजावदुवे दुवे रामकेसवा भायरो भविस्संति, नवपडिसत्तू भविस्संति, नवपुब्बभवनामधेजा नव धम्मायरिया नव नियाणभूमीओ नव नियाणकारणा, आयाए एरवए आगमिस्साए भाणियव्वा, एवं दोसुवि आगमिस्साए भाणियव्वा । वृ. नवरं आयाए'त्तिबलदेवादेरायातं देवलोकादेश्चयुतस्य मनुष्येषूत्पादः सिद्धिश्च यथा रामस्येति, एवं दोसुवि'त्ति भरतैराक्तयोरागमिष्यन्तो वासुदेवादयो भणितव्याः । इत्येवमनेकधार्धानुपदश्यार्धिकृतग्रन्थस्य यथार्थान्यभिधाननानि दर्शयितुमाह-इत्येतदधिकृतशास्त्रमेवमनेनाभिधानप्रकारेणाऽऽख्यायते-अभिधीयते। मू. (३८३) इच्चेयं एवमाहिजंति, तंजहा-कुलगर-वंसेइ य एवं तित्थगरवंसेइ य चक्कवट्टिवंसेइ य गणधरवंसेइ य इसिवंसेइ यजइवंसेइ यमुणिवंसेइ य सुएइ वा सुअंगेइ वा सुयसमासेइ वा सुयखंधेइ वा समवाएइ वा संखेइ वा सम्मत्तमंगमक्खायं अज्झयणन्तिबेमि । वृतद्यथा-कुलकरवंशस्य-तत्प्रवाहस्य प्रतिपादकत्वात् कुशकरवंश इतिच, इतिरुपदर्शने Page #186 -------------------------------------------------------------------------- ________________ १८३ - - समवायः - प्रकीर्णकाः चशब्दः समुच्चये, एवं तित्थगरसंवेइ यत्ति यथा देशेन कुलकरवंशप्रतिपादकत्वात् कुलकरवंश इत्येतदाख्यायते एवं देशतस्तीर्थकरवंशप्रतिपादकत्वात् तीर्थकरवंश इति च आख्यायतेएतदिति, एवंचक्रवर्तिवंशइतिच तत्प्रतिपादकत्वात्दशारवंशइतिच गणधरवंशइतिचगणधरव्यतिरिक्ताः शेषाजिनशिष्या ऋषयस्तद्वंशप्रतिपादकत्वादृषिवंश इतिचत प्रतिपादनं चात्र पर्युषणाकल्पस्य ऋषिवंशपर्यवसानस्य समवसरणप्रक्रमेण भणितत्वादत एव यतिवंशो मनुवंशश्चैतदुच्यते । यतिमुनिशब्दयोःऋषिपर्यायत्वात, तथा श्रुतमिति चैतदाख्यायते, परोक्षतया कालिक र्थवबोधनसहत्वादस्य, तथा 'श्रुताङ्गमितिवा' श्रुतस्य-प्रवचनस्य पुरुषरूपस्याङ्ग-अवयव इतिकृत्वा, तथा 'श्रुतसमास इति वा समस्तसूत्रार्थानामिह संक्षेपेणाभिधानात् श्रुतस्कन्ध इति वा' श्रुतसमुदायरूपत्वादस्य समाएवत्ति समवाय इतिवा, समस्तानां जीवानां-जीवादिपदार्थानामभिधेयतयेह समवायनात् मीलनादित्यर्थः। तथा एकादिसंख्याप्रधानतया पदार्थप्रतिपादनपरत्वादस्य संख्येति व्याख्यायते, तथा समस्तं-परिपूर्णतदेतदङ्गमाख्यातं भगवता, नेह श्रुतस्कन्धद्वयादिखण्डनेनाचारादिवदङ्गतेतिभावः, तथा 'अज्झयणंति'त्ति समस्तमेतदध्ययनमित्याख्यातं नेहोद्देशकादिखण्डनाऽस्ति शस्त्रपरिज्ञा-दिष्विवेति भावः । इतिशब्दः समाप्तौ 'ब्रवीमी तिकिल सुधर्मस्वामी जम्बूस्वामिनं प्रत्याह स्म, ब्रवीमि-प्रतिपादयामि, एतत् श्रीमन्महावीरवर्द्धमानस्वामिनः समीपे यदवधारितमित्यनेन गुरुपारम्प-र्यमर्थस्य प्रतिपादितं भवति । एवं च शिष्यस्य ग्रन्थे गौरवबुद्धिरुपजनिता भवति, आत्मनश्च गुरुषु बहुमानो दर्शित औद्धत्यं च परिहतं । अयमेवार्थ शिष्यस्य सम्पादितो भवति मुमुक्षूणां चायं मार्ग इत्यावेदितमिति समवायाख्यं चतुर्थमङ्गं वृत्तितः समाप्तम् ।। प्रकिर्णकः समवायः समाप्तः नमः श्रीवीराय प्रवरवरपाय च नमो, नमः श्री वाग्देव्यै वरकविसभाया अपि नमः॥ ॥१॥ नमः श्रीसङ्घाय स्फुटगुणगुरुभ्योऽपि च नमो, नमः सर्वस्मै च प्रकृतविधिसाहाय्यककृते ॥२॥ यस्य ग्रन्थवरस्य वाक्यजलधेर्लक्षं सहस्राणि च, चत्वारिंशदहो चतुर्भिरधिका मानं पदानामभूत् ।। तस्योच्चैश्चलकाकृतिं निदधतः कालादिदोषात्तथा, दुर्लेखातू खिलतां गतस्य कुधियः कुर्वन्तु किं मादृशाः स्वं कटेऽतिनिधाय कष्टमधिकं मा मेऽन्यदा जायतां, व्याख्यानेऽस्य तथा विवेक्तुमनसामल्पश्रुतानाममुम् ।। इत्यालोचयता तथापि किमपि प्रोक्तं मया तत्र च, दुव्यार्खयानविशोधनं विदधतु प्राज्ञाः परार्थोद्यताः - ॥४॥ इह वचसि विरोधो नास्ति सर्वज्ञवाक्यात, क्वचन तदवभासो यः स मान्द्यान्न बुद्धेः वरगुरुविरहाद्वाऽतीतकाले मुनीशैर्गणधरवचनानां श्रस्तसङ्घातनाद्वा ।। Page #187 -------------------------------------------------------------------------- ________________ १८४ समवायाङ्गसूत्रम् ॥५॥ व्याख्यानं यद्यपीदं प्रवरकविवचः पारतंत्र्येण द्दष्टं (ब्ध) सम्भाव्योऽस्मिंस्तथापि क्वचिदपि मनसो मोहतोऽर्थादिभेदः । किन्तु श्रीसङ्घबुद्धेरनुशरणविधेर्भावशुद्धेश्च दोषो, मा मेऽभूदल्पकोऽपि प्रशमपरमना अस्तु देवी श्रुतस्य ।। ॥६॥ निसम्बन्धविहारहारिचरितान् श्री वर्द्धमानाभिधान्, सूरीन् ध्यातवतोऽतितीव्रतपसो ग्रन्थप्रणीतिप्रभोः।। श्रीमत्सूरिजिनेश्वरस्य जयिनो दपीयसां वाग्मिनां, तब्दन्धोरपि बुद्धिसागर इति ख्यातस्य सूरे वि ।। ॥७॥ शिष्येणाभयदेवाख्यसूरिणा विवृति कृता ।। श्रीमतः समवायाख्यतुर्याङ्गस्य समासतः ।। ॥८॥ एकादशसु शतेष्वथ विंशत्यधिकेषु विक्रमसामानाम् । अणहिलपाटकनगरे रचिता समवायटीकेयम्॥ ॥९॥ प्रत्यक्षरं निरूपयास्याः, ग्रन्थमानं विनिश्चितम् । त्रीणि श्लोकसहस्राणि, पादन्यूना च षट्शती ।। | ४ चतुर्थ अङ्गसूत्र-समवायं सटीकं समाप्तः । मुनि दीपरत्नसागरेण संशोधिता सम्पादिता अभयदेवसूरि विरचिता चतुर्थ अङ्गसूत्र समवायस्य टीका परिसमाप्ता। *** Page #188 -------------------------------------------------------------------------- ________________ ભાવભરી વંદના જેમના દ્વારા સૂત્રમાં ગુંથાયેલ જિનવાણીનો ભવ્ય વારસો વર્તમાનકાલીન “આગમસાહિત્યમાં પ્રાપ્ત થયો એ સર્વે સૂરિવર આદિ આર્ષ પૂજ્યશ્રીઓનેપંચમ ગણધર શ્રી સુધર્મા સ્વામી ચૌદ પૂર્વધર શ્રી ભબાહુ સ્વામી દશ પૂર્વધર શ્રી શય્યભવસૂરિ (અનામી) સર્વે શ્રુત સ્થવર મહર્ષિઓ દેવવાચક ગણિ શ્રી શ્યામાચાર્ય દેવર્ધ્વિગણિક્ષમાશ્રમણ જિનભદ્ર ગણિ ક્ષમાશ્રમણ સંઘદાસગણિ સિદ્ધસેન ગણિ જિનદાસ ગણિ મહત્તર અગત્સ્યસિંહ સૂરિ શીલાંકાચાર્ય અભયદેવસૂરિ મલયગિરિસૂરિ ક્ષેમકીર્તિસૂરિ હરિભદ્રસૂરિ આર્યરક્ષિત સૂરિ (?) દ્રોણાચાર્ય ચંદ્ર સૂરિ વાદિવેતાલ શાંતિચંદ્ર સૂરિ મલ્લધારી હેમચંદ્રસૂરિ શાંતિચંદ્ર ઉપાધ્યાય ધર્મસાગર ઉપાધ્યાય ગુણરત્નસૂરી વિજય વિમલગણિ વીરભદ્ર | ઋષિપાલ | બ્રહ્મમુનિ તિલકસૂરિ સૂત્ર-નિર્યુક્તિ - ભાષ્ય -ચૂર્ણિ – વૃત્તિ - આદિના રચયિતા અન્ય સર્વે પૂજ્યશ્રી વર્તમાન કાલિન આગમ સાહિત્ય વારસાને સંશોધન-સંપાદન-લેખન આદિ દ્વારા મુદ્રીતઅમુદ્રીત સ્વરૂપે રજૂ કર્તા | સર્વે શ્રુતાનુરાગી પૂજ્ય પુરુષોને આનંદ સાગરસૂરિજી | | ચંદ્રસાગર સૂરિજી મુનિ માણેક જિન વિજયજી પુન્યવિજયજી ચતુરવિજયજી ખુ વિજયજી અમરમુનિજી કિનૈયાલાલજી લાભસાગરસુરિજી આચાર્ય તુલસી ચંપક સાગરજી સ્મરણાંજલિ બાબુ ધનપતસિંહ પં. બેચરદાસ ૫૦ જીવરાજભાઈ પભગવાનદાસ ૫૦ રૂપેન્દ્રકુમાર | પ૦ હીરાલાલ શ્રુત પ્રકાશક સર્વે સંસ્થાઓ વિજયજી | | Page #189 -------------------------------------------------------------------------- ________________ क्रम [2] ૪૫ આગમ મૂળ તથા વિવરણનું શ્લોક પ્રમાણદર્શક કોષ્ટક आगमसूत्रनाम वृत्ति-कर्ता १. आचार २. सूत्रकृत ३. स्थान ४. समवाय ५. भगवती ६. ज्ञाताधर्मकथा ७. उपासकदशा " ८. अन्तकृद्दशा ९. अनुत्तरोपपातिकदशा १०. प्रश्नव्याकरण ११. विपाकश्रुत १२. औपपातिक १३. राजप्रश्निय १४. जीवाजीवाभिगम १५. प्रज्ञापना १६. सूर्यप्रज्ञप्ति १७. चन्द्रप्रज्ञप्ति १८. जम्बूद्वीपप्रज्ञप्ति १९थी निरयावलिका २३. (पञ्च उपाङ्ग) २४. चतुःशरण २५. आतुर प्रत्याख्यान २६. महाप्रत्याख्यान २७. भक्तपरिज्ञा २८. तन्दुल वैचारिक २९. संस्तारक ३०. गच्छाचार ★ ३१. गणिविद्या मूल श्लोक प्रमाण २५५४ शीलाङ्काचार्य २१०० शीलाङ्काचार्य ३७०० अभदेवसूरि १६६७ अभयदेवसूरि १५७५१ अभयदेवसूरि ५४५० अभयदेवसूरि ८१२ अभयदेवसरि ९०० अभयदेवसूरि १९२ अभयदेवसूरि १३०० अभयदेवसूरि १२५० अभयदेवसूरि ११६७ अभयदेवसूरि २१२० मलयगिरिसूरि ४७०० मलयगिरिसूरि ७७८७ मलयगिरिसूरि २२९६ मलयगिरिसूरि २३०० मलयगिरिसूरि ४४५४ शान्तिचन्द्रउपाध्याय ११०० चन्द्रसूरि — ८० विजयविमलयगणि १०० गुणरत्नसूरि (अवचूरि) १७६ | आनन्दसागरसूरि (संस्कृतछाया) २१५ आनन्दसागरसूरि (संस्कृतछाया) ५०० विजयविमलगणि १५५ गुणरत्न सूरि ( अवचूरि) १७५ विजयविमलगणि १०५ आनन्दसागरसूरि (संस्कृतछाया) वृत्ति श्लोकप्रमाण १२००० १२८५० १४२५० ३५७५ १८६१६ ३८०० ८०० ४०० १०० ५६३० ९०० ३१२५ ३७०० १४००० १६००० ९००० ९१०० १८००० ६०० (?) २०० (?) १५० १७६ २१५ (?) ५०० ११० १५६० १०५ Page #190 -------------------------------------------------------------------------- ________________ क्रम आगमसूत्रनाम ३२. | देवेन्द्रस्तव ३३. मरणसमाधि ★ ३४. | निशीथ ३५. बृहत्कल्प ३६. व्यवहार ३७. दशाश्रुतस्कन्ध ३८. जीतकल्प ★ ३९. महानिशीथ ४०. आवश्यक ४१. ओघनियुक्ति पिण्डनिर्युक्ति * ४२. दशवैकालिक ४३. उत्तराध्ययन ४४. नन्दी ४५. अनुयोगद्वार [3] वृत्ति-कर्ता ३७५ | आनन्दसागरसूरि (संस्कृत छाया) ८३७ आनन्दसागरसूरि (संस्कृत छाया) ८२१ जिनदासगणि (चूर्ण) सङ्घदासगणि (भाष्य ) ४७३ मलयगिरि + क्षेमकीर्ति सङ्घदासगणि (भाष्य ) ३७३ मलयगिरि • मूल श्लोक प्रमाण सङ्घदासगणि (भाष्य) ८९६ - ? (चूर्णि) १३० सिद्धसेनगणि (चूर्ण) ४५४८ — १३० हरिभद्रसूरि द्रोणाचार्य नि. १३५५ नि. ८३५ | मलयगिरिसूरि ८३५ हरिभद्रसूरि २००० शांतिसूर ७०० मलयगिरिसूरि २००० मलधारी हेमचन्द्रसूरि • वृत्ति श्लोकप्रमाण ३७५ ८३७ २८००० ७५०० ४२६०० ७६०० ३४००० ६४०० २२२५ १००० २२००० (१)७५०० ७००० नोंध : (१) उत ४५ भागम सूत्रोभां वर्तमान अणे पलेसां १ थी ११ अंगसूत्रो, १२ थी २३ उपांगसूत्रो, २४थी 33 प्रकीर्णकसूत्रो ३४थी ३८ छेदसूत्रो, ४० थी ४३ मूळसूत्रो, ४४-४५ चूलिकासूत्रो ना नाभे हाल प्रसिद्ध छे. (૨) ઉક્ત શ્લોક સંખ્યા અમે ઉપલબ્ધ માહિતી અને પૃષ્ઠ સંખ્યા આધારે નોંધેલ છે. જો કે તે સંખ્યા માટે મતાંતર તો જોવા મળે જ છે. જેમકે આચાર સૂત્રમાં ૨૫૦૦, ૨૫૫૪, ૨૫૨૫ એવા ત્રણ શ્લોક પ્રમાણ જાણવા મળેલ છે. આવો મત-ભેદ અન્ય સૂત્રોમાં પણ છે. ( 3 ) ( त वृत्ति-साहि ४ नोंध छे से जमे रेल संपाहन भुषनी छे. ते सिवायनी पा वृत्ति चूर्णि जाहि साहित्य मुद्रित } मुद्रित अवस्थामा हास उपलब्ध छे ४. (४) गच्छाचार जने मरणसमाधि ना विकल्पे चंदावेज्झय अने वीरस्तव प्रकीर्णक आवे छे. अमे "आगमसुत्ताणि" भां भूज ३ अने "भागमद्दीप''मां अक्षरशः ગુજરાતી અનુવાદ રૂપે આપેલ છે. તેમજ નીતત્ત્વ જેના વિકલ્પ રૂપે છે એ ७००० १६००० ७७३२ ५९०० Page #191 -------------------------------------------------------------------------- ________________ [4] પંકજૂનું માઝ અમે “કાલુdળમાં સંપાદીત કર્યું છે. (૫) ધ અને વિષ્ણુ એ બંને નિવિન વિકલ્પ છે. જે હાલ મૂહૂત્ર રૂપે પ્રસિધ્ધ છે. જે બંનેની વૃત્તિ અમે આપી છે. તેમજ તેમાં કાણની ગાથાઓ પણ સમાવિષ્ટ થઈ છે. (૬) ચાર વર્ષ સૂત્રો અને મહાનિશીથ એ પાંચ આગમની કોઈ વૃત્તિ આદિ ઉપલબ્ધ થવાનો ઉલ્લેખ મળતો નથી. પ્રાઈવર ની સંસ્કૃત છાયા ઉપલબ્ધ છે તેથી મૂકી છે. નિશાકરશનિતત્ત્વ એ ત્રણેની પૂર્ષિ આપી છે. જેમાં કશા અને નીતન્ય એ બંને ઉપરવૃત્તિ મળતી હોવાનો ઉલ્લેખ છે, પણ અમે તે મેળવી શક્યા નથી. જ્યારે નિશા ઉપર તો માત્ર વીસમા ઉદ્દેશ ની જ વૃત્તિ નો ઉલ્લેખ મળે છે. - વર્તમાન કાળે ૪૫ આગમમાં ઉપલબ્ધ નિર્યુક્તિઃ श्लोकप्रमाण २५०० १३५५ જ નિર્યુક્તિ | श्लोकप्रमाण | क्रम | नियुक्ति ૧. સીવી- નિયત __| ४५० । ६. आवश्यक-नियुक्ति २. सूत्रकृत-नियुक्ति ७. ओघनियुक्ति વૃદq-નિવૃત્તિ કે - { ૮. નિવૃત્તિ વ્યવહાનિવૃત્તિ કે - ९.| दशवैकालिक-नियुक्ति જ. દશાશ્રુત-નિધિ | ૧૮૦ | ૧૦ | gaધ્યયન નિર્યુક્તિ ૧૦૦ ૭૦૦ નોંધ :(૧) અહીં આપેલ સ્નોઇ પ્રમ એ ગાથા સંખ્યા નથી. “૩૨ અક્ષરનો એક શ્લોક' એ પ્રમાણથી નોંધાયેલ ત્સોવદ પ્રમાણ છે. (૨) * વૃદ અને વ્યવહાર એ બંને સૂત્રોની વિવિત્ત હાલ ભાગ માં ભળી ગઈ છે. જેનો યથાસંભવ ઉલ્લેખ વૃત્તિકાર મહર્ષિ એ ભાષ્ય ઉપરની વૃત્તિમાં કર્યો હોય તેવું જોવા મળેલ છે. (૩) કોષ અને વિનિવિજ્ઞ સ્વતંત્ર મૂનામ સ્વરૂપે સ્થાન પામેલ છે તેથી તેનું સ્વતંત્ર સંપાદન કામ-૪૧ રૂપે થયેલ છે. તેમજ આ સંપાદનમાં પણ છે.) (૪) બાકીની છ નિવિજ્ઞમાંથી રુશ્રુતત્ત્વ નિવૃત્તિ ઉપર પૂર્ષિ અને અન્ય પાંચ નિ7િ ઉપરની વૃત્તિ અમે અમારા સંપાદનમાં પ્રકાશીત કરી છે. જ્યાં આ છે નિતિ સ્પષ્ટ અલગ જોઈ શકાય છે. (પ) નિકિર્તા તરીકે દ્રિવેદુવામી નો ઉલ્લેખ જ જોવા મળે છે. Page #192 -------------------------------------------------------------------------- ________________ [5] वर्तमान जाणे ४५ भागममा ५८vध भाष्यं ) क्रम | भाष्य लोकप्रमाण| क्रम भाष्य गाथाप्रमाण |१. | निशीषभाष्य । ७५०० । ६. आवश्यकभाष्य * | ४८३ बृहत्कल्पभाष्य | ७६०० 1 ७. ओघनियुक्तिभाष्य * ३२२ व्यवहारभाष्य ६४०० । ८. पिण्डनियुक्तिभाष्य * पञ्चकल्पभाष्य ३१८५ । ९. | दशवैकालिकभाष्य * जीतकल्पभाष्य | ३१२५ १०. । उत्तराध्ययनभाष्य (?)| ४६ ६३ नोंध:(१) निशीष , बृहत्कल्प भने व्यवहारभाष्य न त सङ्घदासगणि होवार्नु १५ छे. सभा संपानमा निशीष भाष्य तेनी चूर्णि साथै मने बृहत्कल्प तथा व्यवहार भाष्य तेनी-तनी वृत्ति साथे समाविष्ट थयुं छे. (२) पञ्चकल्पभाष्य अमा२आगमसुत्ताणि भाग-३८ भi शीत . (3) आवश्यकभाष्य भi. ml प्रभा५५ ४८३ सयुं मां १८3 000 मूळभाष्य ३५ छ भने 300 uथा अन्य में भाष्यनी छे. नो समावेश आवश्यक सूत्र-सटीकं मां यो छे. [ विशेषावश्यक भाष्य पू४ प्रसिध्ध पर्यु छ ५१ ते. समा आवश्यकसूत्र- (०५२नु भाष्य नधी अने अध्य यनो अनुसा२नी मसल वृत्ति આદિ પેટા વિવરણો તો પાવર અને ગીતq એ બંને ઉપર મળે છે. જેનો અત્રે ઉલ્લેખ અમે કરેલ નથી.] (४) ओघनियुक्ति, पिण्डनियुक्ति , दशवैकालिकभाष्य नो समावेश तेनी तेनी वृत्ति मां थयो ४ ७. ५ तेनो त विशेनो 6 सभीने भणेला नथी. [ओघनियुक्ति ઉપર ૩૦૦૦ શ્લોક પ્રમાણ માળનો ઉલ્લેખ પણ જોવા મળેલ છે.] (4) उत्तराध्ययनभाष्यनी ॥५॥ नियुक्तिमा मणी गयानु संभगाय छ (?) (5) मारीते अंग - उपांग - प्रकीर्णक - चूलिका भे. ३५ आगम सूत्रो 6५२नो 5 માગનો ઉલ્લેખ અમારી જાણમાં આવેલ નથી. કોઈક સ્થાને સાક્ષી પાઠ-આદિ स्व३पे भाष्यगाथा सेवा भणे छे. (७) भाष्यकर्ता तरी भुज्य नाम सङ्घदासगणि सेवा भणे. छ. तम४ जिनभद्रगणि क्षमाश्रमण भने सिद्धसेन गणि नो ५५ ५ भणे छ. 32cix भाष्यन प्रता અજ્ઞાત જ છે. Page #193 -------------------------------------------------------------------------- ________________ [6] वर्तमान अणे ४५ आागभमां उपलब्ध चूर्णिः श्लोकप्रमाण क्रम चूर्णि ८३०० ९. दशाश्रुतस्कन्धचूर्ण ९९०० १०. पञ्चकल्पचूर्णि ३११४ ११. जीतकल्पचूर्णि १५०० १२. आवश्यकचूर्णि १८७९ १३. दशवैकालिकचूर्णि २८००० १४. उत्तराध्ययनचूर्णि १६००० १५. नन्दीचूर्णि क्रम चूर्णि १. आचार-चूर्ण २. सूत्रकृत-चूर्णि ३. भगवती - चूर्णि ४. जीवाभिगम-चूर्णि ५. जंबूद्वीपप्रज्ञप्ति - चूर्णि ६. निशीथचूर्णि ७. बृहत्कल्पचूर्णि ८. व्यवहारचूर्णि १२०० १६. अनुयोगदारचूर्णि नोंध : (१) ( १८ चूर्णिमांधी निशीथ, दशाश्रुतस्कन्ध, जीतकल्प खे त्राश चूर्णि अमारा खा સંપાદનમાં સમાવાઈ ગયેલ છે. श्लोकप्रमाण २२२५ ३२७५ १००० १८५०० ७००० ५८५० १५०० २२६५ (२) आचार, सूत्रकृत, आवश्यक, दशवैकालिक, उत्तराध्ययन, नन्दी, अनुयोगद्वार એ સાત વૃત્તિ પૂજ્યપાદ આગમોદ્વારક શ્રી એ પ્રકાશીત કરાવી છે. (3) दशवैकालिकनी जी से चूर्णि हे अगत्स्यसिंहसूरिकृत छे तेनुं प्राशन पूभ्य श्री પુન્યવિજયજીએ કરાવેલ છે. (४) जंबूद्वीपप्रज्ञप्तिचूर्णि विशे हीरासास अपडीया मश्रार्थयित उत्सुं डरे छे. भगवती चूर्णि तो भजेछे, पास छ प्राशीत धर्म नधी. तेभ४ बृहत्कल्प, व्यवहार, પદ્મવત્ત્વ એ ત્રણ હસ્તપ્રતો અમે જોઈ છે પણ પ્રકાશીત થયાનું જાણમાં નથી. ( 4 ) चूर्णिकार तरी जिनदासगणिमहत्तरन्तुं नाम मुख्यत्वे संभणाय छे. डेटलाना मते અમુક પૂર્તિના કર્તાનો સ્પષ્ટોલ્લેખ મળતો નથી. "आगम-पंथांगी" खेड यिन्त्य जाणत" ૧ વર્તમાન કાળે પ્રાપ્ત આગમ સાહિત્યની વિચારણા પછી ખરેખર આગમના પાંચ અંગોમાં કેટલું અને શું ઉપલબ્ધ છે તે જાણ્યા પછી એક પ્રશ્ન થાય કે આગમ પંચાંગી नी वातो डेंटली यिन्त्य छे. अंग-उपांग- प्रकीर्णक-चूलिका से उप आगमो (५२ બાષ્પ નથી. એટલે ૩૫ આગમનું એક અંગ તો અપ્રાપ્ય જ બન્યું. સૂત્ર પરત્વે ઉપલબ્ધ નિયુક્તિ ફક્ત છ છે. એટલે ૩૯ આગમોનું એક અંગ અપ્રાપ્ય જ બન્યું. खारीते ज्यांड भाष्य, इयांड नियुक्ति भने ड्यांड चूर्णिन । अलावे वर्तमान अजू सुव्यवस्थित पंचांगी ये मात्र आवश्यक सूत्र भी गशाय. २ नंदीसूत्र भां पंचांगीने पहले संग्रहणी, प्रतिपत्ति भो वगेरेना पत्र सेज छे. Page #194 -------------------------------------------------------------------------- ________________ [7]. (૪૫ આગમ અંતર્ગત વર્તમાન કાળે ઉપલબ્ધ વિભાગો ) સૂિચના :- અમે સંપાદિત કરેલ કામસુત્તાળ-ટી માં બેકી નંબરના પૃષ્ઠો. ઉપર જમણી બાજુ ગામસૂત્ર ના નામ પછી અંકો આપેલ છે. જેમકે ૧૩૨૫૪ વગેરે. આ અંકો તે તે આગમના વિભાગીકરણને જણાવે છે. જેમકે ખાવામાં પ્રથમ અંક શ્રુતત્ત્વનો છે તેના વિભાગ રૂપે બીજો અંક પૂના છે તેના પેટા વિભાગ રૂપે ત્રીજો અંક અધ્યયનનો છે. તેના પેટા વિભાગ રૂપે ચોથો અંક ૩દેશવ નો છે. તેના પેટા વિભાગ રૂપે છેલ્લો અંક મૂનો છે. આ મૂત ગદ્ય કે પદ્ય હોઈ શકે. જે ગદ્ય હોય તો ત્યાં પેરેગ્રાફ સ્ટાઈલથી કે છુટુ લખાણ છે અને થા/પદ્ય ને પદ્યની સ્ટાઈલથી I - I ગોઠવેલ છે. પ્રત્યેક આગમ માટે આ રીતે જ ઓબ્લિકમાં ) પછી ના વિભાગને તેના–તેના પેટા-પેટા વિભાગ સમજવા. જ્યાં જે-તે પેટા વિભાગ ન હોય ત્યાં (-) ઓબ્લિક પછી ડેસ મુકીને તે વિભાગ ત્યાં નથી તેમ સુચવેલું છે.] (૧) ગાવાદ - કૃતજ્જ:/ધૂતા/અધ્યય/દેશ: મૂર્વ પૂના નામક પેટા વિભાગ બીજા શ્રુતસ્કલ્પ.માં જ છે. (२) सूत्रकृत - श्रुतस्कन्धः/अध्ययन/उद्देशकः/मूलं (३) स्थान - स्थानं/अध्ययन/मूलं (૪) સમવાય - સમવાય:મૂને भगवती - शतक/वर्गः-अंतरशतक/उद्देशकः/मूलं અહીં શાના પેટા વિભાગમાં બે નામો છે. (૧) વ. (૨) સંતાન કેમકે શત ૨૧, ૨૨, ૨૩ માં તજ ના પેટા વિભાગનું નામ : જણાવેલ છે. શત • રૂ૩,૩૪,૩૫,૩૬,૪૦ ના પેટા વિભાગને સંતાશા અથવા શતશત નામથી ઓળખાવાય છે. ज्ञाताधर्मकथा- श्रुतस्कन्धः/वर्गः/अध्ययन/मूलं પહેલા તાજ માં અધ્યયન જ છે, બીજા ભૃતબ્ધ નો પેટાવિભાગ ૨ જામે છે અને તે વ ના પેટા વિભાગમાં મધ્યયન છે. उपासकदशा- अध्ययनं/मूलं अन्तकृद्दशा- वर्गः/अध्ययन/मूलं अनुत्तरोपपातिकदशा- वर्गः/अध्ययनं/मूलं प्रश्नव्याकरण- द्वारं/अध्ययन/मूलं માથવ અને સંવર એવા સ્પષ્ટ બે ભેદ છે જેને માત્ર અને સંવરફાર કહ્યા છે. (કોઈક ને બદલે થતન્ય શબ્દ પ્રયોગ પણ કરે છે (39) विपाकश्रुत- श्रुतस्कन्धः/अध्ययन/मूलं (૧૨) સૌપપતિ- મૂi (૩) ની - મૂi (૭) Page #195 -------------------------------------------------------------------------- ________________ [8] (१४) जीवाजीवाभिगम- * प्रतिपत्तिः /* उद्देशकः/मूलं खा साসमां ते त्र विभागो यो छे तो सममाटे प्रतिपत्तिः पछी पेटविल नोधनीय छे म प्रतिपत्ति - ३-भां नेरइय, तिरिक्खजोणिय, मनुष्य, देव सेवा भार मेटाविभागो पड़े छे. तेथी तिपत्ति/ (नेरइय आदि ) / उद्देशकः / मूलं जे रीते स्पष्ट अलग पाडेला छे, श्रेष्ठ रीते दृशमी प्रतिपत्ति - उद्देशकः नव नथी पत्र ते पेटाविभाग प्रतिपत्तिः नामे ४छे. (१५) प्रज्ञापना- पदं / उद्देशकः /द्वारं/मूलं पदना पेटविलाभियां उद्देशकः छे, ज्यां द्वारं यद-२८नी पेटा विभागमा उद्देशकः અને તેના પેટા વિભાગમાં દ્વાર પણ છે. (१६) सूर्यप्रज्ञप्ति- प्राभृतं/प्राभृतप्राभृतं/मूलं ( १७ ) चन्द्रप्रज्ञप्ति - प्राभृतं / प्राभृतप्राभृतं/मूलं आगम १६-१७भां प्रामृतप्राभृत न प्रतिपत्तिः नाम पेटा विलग छे. पक्ष उद्देशकः आहि મુજબ તેનો વિશેષ વિસ્તાર થાયેલ નથી. (१८) जम्बूदीपप्रज्ञप्ति वक्षस्कारः/मूलं (१९) निरयावलिका - अध्ययनं/मूलं (२०) कल्पवतंसिका अध्ययनं / मूलं (२१) पुष्पिता अध्ययनं/मूलं (२२) पुष्पचूलिका अध्ययनं / मूलं (२३) वहिदशा - अध्ययनं /मूलं श्रागम १८ थी २३ निरयावलिकादि नाभथी साथै कोषा भणे छे भतेने पांगना पांथ वर्ग तरी सूत्रद्वारे खोजपावेसा छे. मां वर्ग-1, निरयाबलिका, वर्ग-२ कल्पयतंसिका... वगेरे भालदा - ( २४ थी ३३) चतुःशरण (आदि दशेपयन्ना) मूलं (३४) निशीथ उद्देशकः / मूलं उद्देशकः / मूलं उद्देशकः/मूलं L - - (३५) बृहत्कल्प ( ३६ ) व्यवहार (३७) दशाश्रुतस्कन्ध (३८) जीतकल्प - मूलं ( ३९ ) महानिशीथ - अध्ययनं / उद्देशकः / मूलं - (४०) आवश्यक अध्ययनं / मूलं ( ४१ ) ओघ / पिण्डनियुक्ति मूलं (४२) दशवैकालिक - अध्ययनं / उद्देशक / मूलं अध्ययनं //मूलं दशा / मूलं - (४३) उत्तराध्ययन (४४ - ४५ ) नन्दी - अनुयोगद्वार मूलं Page #196 -------------------------------------------------------------------------- ________________ 19] - १३३ १३३ ८२ અમારા સંપાદીત ૪૫ આગમોમાં આવતા મૂલ નો અંક તથા તેમાં સમાવિષ્ટ ગાથા क्रम आगमसूत्र | गाथा | क्रम | आगमसूत्र मूलं | गाथा गाथा आचार ५५२ 1 १४७ । २४. | चतुःशरण सूत्रकृत ८०६ ७२३ | २५. | आतुरप्रत्याख्यान ख्यान | ७१ । ७० स्थान ११०१० १६९ | २६. । महाप्रत्याख्यानं १४२ | १४२ समवाय ३८३ ९३ | २७. भक्तपरिज्ञा १७२ १७२ भगवती १०८७ ११४ | २८. | तंदुलवैचारिक १६१ १३२ ज्ञाताधर्मकथा २४१ २९. संस्तारक उपासक दशा ७३ १३ | ३०. गच्छाचार १३७ १३७ अन्तकृद्दशा | ६२ १२ | ३१.. गणिविद्या ९. । अनुत्तरोपपातिक ४ | ३२. । देवेन्द्रस्तव ३०७ |३०७ १०.] प्रश्नव्याकरण ४७ १४ | ३३. मरणसमाधि ६६४ ११.| विपाकश्रुत ४७ ३ | ३४. | निशीष १४२० १२., औपपातिक ७७ बृहत्कल्प २१५ व्यवहार २८५ १४.| जीवाभिगम ३९८ | दशाश्रुतस्कन्ध ११४ १५.| प्रज्ञापना ६२२ २३१ । | ३८. जीतकल्प १६. | सूर्यप्रज्ञप्ति १०३ | ३९. महानिशीथ १५२८ १७. | चन्द्रप्रज्ञप्ति २१८ १०७ ४०. | | आवश्यक १८. जम्बूदीपप्रज्ञप्ति १३१४१. । ओधनियुक्ति ११६५ | १९. | निरयावलिका ४१. पिण्डनियुक्ति ७१२ २०. कल्पवतंसिका दशवैकालिक ५४० | ५१५ २१. | पुष्पिता उत्तराध्ययन | १७३१ १६४० | २२.| पुष्पचूलिका ४४. | नन्दी | १६८ | ९३ | २३.| वहिदशा अनुयोगद्वार ___३५० १४१ | १३.| राजप्रश्निय १०३ ९२ ३६५ | ४३. नों :- 33 गाथा संन्यानो समावेश मूलं भां 45 x 14छे. ते मूल सिवायनी असा गाथा सम४वी नहीं. मूल श६ में अभी सूत्र भने गाथा बने भाटे नो मापेको संयुक्त अनुमछ. गाथा Mi४ संघानीमा सामान्य घरावती छोपाथी तेनी मला આપેલ છે. પણ સૂત્રના વિભાગ દરેક સંપાદકે ભિન્નભિન્ન રીતે કર્યા હોવાથી અમે સૂત્રોક જુદો પાડતા નથી. Page #197 -------------------------------------------------------------------------- ________________ [3] ૪િ] [૧૦] [૧૧] [૧૨] " [૧૪] [૧૫] [૧૬] [૧૭]. [૧૮] [૧૯] [] [૨૧] [10] – અમારા પ્રકાશનો:अभिनव हेम लघुप्रक्रिया - १ - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - २ - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - ३ - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - ४ - सप्ताह विवरणम् कृदन्तमाला चैत्यवन्दन पर्वमाला चैत्यवन्दन सङ्ग्रह - तीर्थजिनविशेष चैत्यवन्दन चोविशी शत्रुञ्जय भक्ति [आवृत्ति-दो] अभिनव जैन पञ्चाङ्ग - २०४६ અભિનવ ઉપદેશ પ્રાસાદ - ૧- શ્રાવક કર્તવ્ય - ૧ થી ૧૧ અભિનવ ઉપદેશ પ્રાસાદ - ૨- શ્રાવક કર્તવ્ય - ૧૨ થી ૧૫ અભિનવ ઉપદેશ પ્રસાદ-૩- શ્રાવક કર્તવ્ય - ૧૬ થી ૩૬ નવપદ - શ્રીપાલ શાશ્વતી ઓળીના વ્યાખ્યાન રૂપે) સમાધિ મરણ [વિધિ - સૂત્ર-પદ્ય- આરાધના-મરણભેદ-સંગ્રહ) ચૈત્યવંદન માળા [૭૭૯ ચૈત્યવનંદનોનો સંગ્રહ] તત્વાર્થ સૂત્ર પ્રબોધટીકા [અધ્યાય-૧] તત્વાર્થ સૂત્રના આગમ આધાર સ્થાનો સિદ્ધાચલનો સાથી [આવૃત્તિ - બે ચૈત્ય પરિપાટી અમદાવાદ જિનમંદિર ઉપાશ્રય આદિ ડિરેક્ટરી શત્રુંજય ભક્તિ [આવૃત્તિશ્રી નવકારમંત્ર નવલાખ જપ નોંધપોથી શ્રી ચારિત્ર પદ એક કરોડ જાપ નોંધપોથી શ્રી બાવ્રત પુસ્તિકા તથા અન્ય નિયમો - આિવૃત્તિ - ચાર અભિનવ જૈન પંચાંગ - ૨૦૪૨ [સર્વપ્રથમ ૧૩ વિભાગોમાં શ્રી જ્ઞાનપદ પૂજા અંતિમ આરાધના તથા સાધુ સાધ્વી કાળધર્મ વિધિ શ્રાવક અંતિમ આરાધના (આવૃત્તિ ત્રણ વીતરાગ સ્તુતિ સંચય[૧૧૫૧ ભાવવાહી સ્તુતિઓ] (પૂજ્ય આગમોદ્ધારક શ્રી ના સમુદાયના) કાયમી સંપર્ક સ્થળો તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા- અધ્યાય-૧ તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૨ તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૩ તત્વાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૪ [૨૨] [૨૩] [૨૪] રિપ [૨]. [૨૭]. [૨૮] [૨૯] [૩૧] [૩૨] [૩૩] [૩૪] [૩પ Page #198 -------------------------------------------------------------------------- ________________ [11] [3] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા – અધ્યાય-૫ ૩િ૭] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય[૩૮] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૭ [૩૯] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૮ [૪] તત્વાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૯ ૪િ૧] તત્વાર્થાધિગમસૂત્ર અભિનવ ટીકા- અધ્યાય-૧૦ પ્રકાશન ૧ થી ૪૧ અભિનવશ્રત પ્રકાશને પ્રગટ કરેલ છે. [४२] आयारो [आगमसुत्ताणि-१] पढमे अंगसुत्तं [४३] सूयगडो [आगमसुत्ताणि-२] बीअं अंगसुत्तं [४४] ठाणं [आगमसुत्ताणि-३] तइयं अंगसुत्तं [४५] समवाओ [आगमसुत्ताणि-४] चउत्यं अंगसुत्तं [४६] विवाहपत्रति [आगमसुत्ताणि-५] पंचमं अंगसुत्तं [४७] नायाधम्मकहाओ [आगमसुत्ताणि-६] छठं अंगसुत्तं [४८] उवासगदसाओ [आगमसुत्ताणि-७] सत्तमं अंगसुत्तं [४९] अंतगडदसाओ [आगमसुत्ताणि-८] अट्ठमं अंगसुत्तं [५०] अनुत्तोक्वाइयदसाओ [आगमसुत्ताणि-९] नवमं अंगसुत्तं [५१] पण्हावागरणं [आगमसुत्ताणि-१०] दसमं अंगसुत्तं विवागसूर्य [आगमसुत्ताणि-११] एक्सरसमं अंगसुत्तं [५३] उवयाइयं [आगमसुत्ताणि-१२ ] पढमं उवंगसुत्तं [५४] रायप्पसेणियं [आगमसुत्ताणि-१३] बीअं उवंगसुत्तं [५५] जीवाजीवाभिगमं [आगमसुत्ताणि-१४ ] तइयं उवंगसुत्तं [५६] पनवणासुत्तं [आगमसुत्ताणि-१५] चउत्थं उवंगसुत्तं [५७] सूरपन्नतिः [आगमसुत्ताणि-१६] पंचमं उवंगसुत्तं [५८] चंदपन्नत्तिः [आगमसुत्ताणि-१७] छठं उवंगसुतं [५९] जंबूद्दीवपन्नति [आगमसुत्ताणि-१८] सत्तमं उर्वगत्तं [६०] निरयावलियाणं [आगमसुत्ताणि-१९] अठ्ठमं उवंगसुत्तं [६१] कप्पयडिंसियाणं [आगमसुत्ताणि-२०] नवमं उवंगसुत्तं [६२] पुफियाणं [आगमसुत्ताणि-२१] दसमं उबंगसुत्तं [६३] पुप्फचूलियाणं [आगमसुत्ताणि-२२] एकरसमं उवंगसुत्तं [६४] वण्हिदसाणं [आगमसुत्ताणि-२३] बारसमं उवंगसुत्तं [६५] चउसरणं [आगमसुत्ताणि-२४ ] पढमं पईण्णगं [६६] आउरपञ्चक्खाणं [आगमसुत्ताणि-२५] बीअं पईण्णगं [६७) महापञ्चक्खाणं [आगमसुत्ताणि-२६] तीइयं पईण्णगं [६८] भत्तपरिण्णा [आगमसुत्ताणि-२७] चउत्यं पईण्णगं Page #199 -------------------------------------------------------------------------- ________________ [12] [६९} तंदुलक्यालियं [आगमसुत्ताणि-२८] पंचमं पईगं [७०] संथारगं [आगमसुत्ताणि-२९] छठं पईण्णगं [७१] गच्छायार [आगमसुत्ताणि-३०/१] सत्तमं पईण्णग-१ [७२] चंदावेज्झयं [आगमसुत्ताणि-३०/२ ] सत्तमं पईण्णग-२ [७३] गणिविज्जा [आगमसुत्ताणि-३१] अहमं पईण्णगं [७४] देविंदत्थओ [आगमसुत्ताणि-३२] नवमं पईण्णगं [७५] मरणसमाहि [आगमसुत्ताणि-३३/१] दसमं पईण्णग-१ [७६] वीरत्थव [आगमसुत्ताणि-३३/२ ] दसमं पईण्णगं-२ [७७] निसीह [आगमसुत्ताणि-३४] पढमं छेयसुत्तं [७८] बुहकप्पो [आगमसुत्ताणि-३५] बीअं छेयसुतं [७९] ववहार [आगमसुत्ताणि-३६] तइयं छेयसुत्तं [८०] दसासुयक्खधं [आगमसुत्ताणि-३७] चउत्थं छेयसुत्तं [८१] जीयकप्पो [आगमसुत्ताणि-३८/१] पंचमं छेयसुत्तं-१ [८२] पंचकप्पभास [आगमसुत्ताणि-३८/२ ] पंचमं छेयसुत्त-२ [८३] महानिसीहं [आगमसुत्ताणि-३९] छठे छेयसुत्तं [८४] आवसस्सयं [आगमसुत्ताणि-४०] पढमं मूलसुत्तं [८५] ओहनिनुत्ति [आगमसुत्ताणि-४१/१] बीअं मूलसुत्तं-१ [८६] पिंडनिजृत्ति [आगमसुत्ताणि-४१/२ ] बीअं मूलसुत्तं-२ [८७] दसवेयालियं [आगमसुत्ताणि-४२ ] तइयं मुलसुत्तं [८८] उतरल्झयणं [आगमसुत्ताणि-४३ ] चउत्थं मूलसुत्तं [८९] नंदीसूर्य [आगमसुत्ताणि-४४] पढमा चूलिया [९०] अनुओगदारं [आगमसुत्ताणि-४५] बितिया चलिया પ્રકાશન ૪૨ થી ૯૦ આગમશ્રત પ્રકાશને પ્રગટ કરેલ છે. [८१] मायार - ગુજરાતી અનુવાદ [આગમદીપ-૧] પહેલું અંગસૂત્ર [२] सू५3 ગુજરાતી અનુવાદ (આગમદીપ-૧] બીજું અંગસૂત્ર ગુજરાતી અનુવાદ [આગમદીપ-૧] ત્રીજું અંગસૂત્ર સમવાય - ગુજરાતી અનુવાદ (આગમદીપ-૧] ચોથું અંગસૂત્ર [૫] વિવાહપન્નત્તિ - ગુજરાતી અનુવાદ [આગમદીપ-૨) પાંચમું અંગસૂત્ર [es] नायाम- ગુજરાતી અનુવાદ [આગમદીપ-૩] છઠ્ઠ અંગસૂત્ર [८७] 6वासहसा - ગુજરાતી અનુવાદ [આગમદીપ-૩) સાતમું અંગસૂત્ર [८] अंतगडसा- ગુજરાતી અનુવાદ [આગમદીપ-૩] આઠમું અંગસૂત્ર [૯] અનુત્તરોપપાતિકદસા- ગુજરાતી અનુવાદ આગમદીપ-૩] નવમું અંગસૂત્ર [१०] ५५५पाग२९- ગુજરાતી અનુવાદ [આગમર્દીપ-૩] દશમું અંગસૂત્ર 11 [४] Page #200 -------------------------------------------------------------------------- ________________ (13) [૧૦૧] વિવાગસૂય - [૧૨] ઉવવાઈયા [૧૩] રાયખસેણિય - [૧૪] જીવાજીવાભિગમ - [૧૫] પન્નવણાસુત્ત [૧૦] સૂરપત્તિ - [૧૭] ચંદપન્નતિ - [૧૮] જંબુદ્દીવપન્નતિ - [૧૯] નિરયાવલિયા - [૧૧] કષ્પવડિસિયા - [૧૧૧] પુષ્ક્રિયા - [૧૧૨] પુષ્કચૂલિયા - [૧૩] વણિહદસા - [૧૧] ચઉમરણ - [૧૫] આઉરપ્પચ્ચખાણ - [૧૧] મહાપચ્ચખ્ખાણ - [૧૧૭] ભત્તપરિણા - [૧૧૮] તંદુવેયાલિય[૧૧૮] સંથારગ - [૧૨] ગચ્છાધાર - [૧૨૧ ચંદાઝય[૧૨૨ ગણિવિક્સ - [૧૨૩ દેવિંદત્યઓ - [૧૨૪ વીરત્થવ - [૧૫] નિસીહ - [૧૨] બુહતકપ - [૧૨૭ વવહાર[૧૨૮] દસાસુયફખંધ - [૧૨] જીયકપ્પો - [૧૩] મહાનિસીહ - [૧૩૧] આવસ્મય - [૧૩૨] ઓહનિજુત્તિ - [૩૩] પિંડમિજુત્તિ - [૧૩૪] દસયાલિય - ગુજરાતી અનુવાદ [આગમદીપ-૩ અગિયારમું અંગસૂત્ર ગુજરાતી અનુવાદ આગમદીપ-૪] પહેલું ઉપાંગસૂત્ર ગુજરાતી અનુવાદ (આગમદીપ-૪] બીજું ઉપાંગસૂત્ર ગુજરાતી અનુવાદ આગમદીય-૪] ત્રીજું ઉપાંગસૂત્ર ગુજરાતી અનુવાદ (આગમદીપ-૪] ચોથું ઉપાંગસૂત્ર ગુજરાતી અનુવાદ (આગમદીપ-૫] પાચમું ઉપાંગસૂત્ર ગુજરાતી અનુવાદ (આગમદીપ-૫] છઠ્ઠ ઉપાંગસૂત્ર ગુજરાતી અનુવાદ [આગમદીપ-૫] સાતમું ઉપાંગસૂત્ર ગુજરાતી અનુવાદ આગમદીપ-૫] આઠમું ઉપાંગસૂત્ર ગુજરાતી અનુવાદ (આગમદીપ-૫ નવમું ઉપાંગસૂત્ર ગુજરાતી અનુવાદ આગમદીપ-૫] દશમું ઉપાંગસૂત્ર ગુજરાતી અનુવાદ (આગમદીપ-૫] અગિયારમું ઉપાંગસૂત્ર ગુજરાતી અનુવાદ (આગમદીપ-પ બારમું ઉપાંગસૂત્ર ગુજરાતી અનુવાદ [આગમદીપ-પહેલો પડ્યો ગુજરાતી અનુવાદ [આગમદીપ-૬) બીજો પાયો ગુજરાતી અનુવાદ [આગમદીપ) ત્રીજો પડ્યો ગુજરાતી અનુવાદ [આગમદપ-૬] ચોથો પડ્યો ગુજરાતી અનુવાદ [આગમદીપ-૬] પાંચમો પડ્યો ગુજરાતી અનુવાદ (આગમદીપ-ક) છઠ્ઠો પડ્યો ગુજરાતી અનુવાદ [આગમદીપ-૬] સાતમો પડ્યો-૧ ગુજરાતી અનુવાદ આગમદીપ-૬] સાતમો પયજ્ઞો-૨ ગુજરાતી અનુવાદ [આગમદીપ-૬] આઠમો પાયો ગુજરાતી અનુવાદ આગમદિપ-૬] નવમો પડ્યો ગુજરાતી અનુવાદ આગમદીપ-૬] દશમો પાયો ગુજરાતી અનુવાદ આગમદીપ-૬] પહેલું છેદસૂત્ર ગુજરાતી અનુવાદ આગમદીપ-] બીજું છેદસૂત્ર ગુજરાતી અનુવાદ (આગમદીપ-૬] ત્રીજું છેદસૂત્ર ગુજરાતી અનુવાદ (આગમદીપ-] ચોથું છેદસૂત્ર ગુજરાતી અનુવાદ (આગમદીપ-છો પાંચમું છેદ સૂત્ર ગુજરાતી અનુવાદ (આગમદીપ-છો છઠ્ઠ છેદસૂત્ર ગુજરાતી અનુવાદ [આગમદીપ-૭ પહેલું મૂલસુત્ર ગુજરાતી અનુવાદ [આગમદીપ-છ બીજું મૂલસુત્ર-૧ ગુજરાતી અનુવાદ (આગમદીપ-૭ બીજું મૂલસુત્ર-૨ ગુજરાતી અનુવાદ (આગમદીપ-૭] ત્રીજું મુલસૂત્ર Page #201 -------------------------------------------------------------------------- ________________ [14] [१३५] उत्तर या - ગુજરાતી અનુવાદ [આગમદીપ-૭] ચોથું મૂલસુત્ર [१७] नहीसुतं - ગુજરાતી અનુવાદ [આગમદીપ-૭] પહેલી ચૂલિકા [१३७] अनुयोहार - ગુજરાતી અનુવાદ (આગમદીપ-૭] બીજી ચૂલિકા પ્રકાશન ૯૧ થી ૧૩૭ આગમદીપ પ્રકાશને પ્રગટ કરેલ છે. [૧૩૮] દીક્ષા યોગાદિ વિધિ [૧૩૯] ૪૫ આગમ મહાપૂજન વિધિ [१४०] आचाराङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१ [१४१] सूत्रकृताङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-२ [१४२] स्थानाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-३ [१४३] समवायाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-४ [१४४] भगवतीअङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-५/६ [१४५] ज्ञाताधर्मकथाङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-७ {१४६] उपासकदशाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-७ [१४७] अन्तकृद्दशाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-७ [१४८] अनुत्तरोपपातिकदशाङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-७ [१४९] प्रश्नव्याकरणाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-७ [१५०] विपाकश्रुताङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-८ [१५१] औपपातिकउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-८ [१५२] राजप्रश्नियउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-८ [१५३] जीवाजीवाभिगमउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-९ [१५४] प्रज्ञापनाउपाङ्गसत्रं सटीक आगमसुत्ताणि सटीक-१०/११ [१५५] सूर्यप्रज्ञप्तिउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-१२ [१५६] चन्द्रप्रज्ञप्तिउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-१२ [१५७] जम्बूद्वीवप्रज्ञप्तिउपाङ्गसूत्र सटीक आगमसुत्ताणि सटीक-१३ [१५८] निरयावलिकाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-१४ [१५९] कल्पवतंसिकाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१४ [१६०] पुष्पिताउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-१४ [१६१] पुष्पचूलिकाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१४ [१६२] वण्हिदसाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-१४ [१६३] चतुःशरणप्रकीर्णकसूत्र सटीकं आगमसुत्ताणि सटीकं-१४ [१६४] आतुरप्रत्याव्यानप्रकीर्णकसूत्रं सटीकं आगमसुत्ताणि सटीकं-१४ [१६५] महाप्रत्याख्यानप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-१४ [१६६] भक्तपरिज्ञाप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-१४ Page #202 -------------------------------------------------------------------------- ________________ [15] [१६७] तंदुलवैचारिकप्रकीर्णकसूत्रं सटीक आगमसुत्ताणि सटीकं-१४ [१६८] संस्तारकप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-१४ [१६९] गच्छाचारप्रकीर्णकसूत्रं सटीकं आगमसुत्ताणि सटीकं-१४ [१७०] गणिविद्याप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-१४ [१७१] देवेन्द्रस्तवप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-१४ [१७२] मरणसमाधिप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-१४ [१७३] निशीथछेदसूत्रं सटीक आगमसुत्ताणि सटीकं-१५-१६-१७ [१७४] बृहत्कल्पछेदसूत्रं सटीक आगमसुत्ताणि सटीक-१८-१९-२० [१७५] व्यवहारछेदसूत्रं सटीकं आगगम सुत्ताणि सटीकं-२१-२२ [१७६] दशाश्रुतस्कन्धछेदसूत्रं सटीक आगमसुत्ताणि सटीकं-२३ [१७७] जीतकल्पछेदसूत्रं सटीकं आगमसुत्ताणि सटीकं-२३ [१७८] महानिशीथसूत्रं (मूल) आगमसुत्ताणि सटीक-२३ [१७९] आवश्यकमूलसूत्रं सटीकं आगमसुत्ताणि सटीकं-२४-२५ [१८०] ओघनियुक्तिमूलसूत्रं सटीक आगम सुत्तामि सटीकं-२६ [१८१] पिण्डनियुक्तिमूलसूत्रं सटीक आगमसुत्ताणि सटीकं-२६ [१८२] दशवकालिकमूलसूत्रं सटीकं . आगमसुत्ताणि सटीकं-२७ [१८३] उत्तराध्ययनमूलसूत्रं सटीकं आगमसुत्ताणि सटीकं-२८-२९ [१८४] नन्दी-चूलिकासूत्रं सटीकं आगमसुत्ताणि सटीक-३० [१८५] अनुयोगद्वारचूलिकासूत्रं सटीकं आगमसुत्ताणि सटीकं-३० પ્રકાશન ૧૩૯ થી ૧૮૫ આગમક્ષત પ્રકાશને પ્રગટ કરેલ છે. - संपण: આગમ આરાધના કેન્દ્ર શીતલનાથ સોસાયટી વિભાગ-૧, ફલેટ નં-૧૩, ૪થે માળે શ્રી નમિનાથ જૈન દેરાસરજી પાછળ, બહાઈ સેન્ટર, ખાનપુર અમદાવાદ-૧ Page #203 -------------------------------------------------------------------------- ________________ आगमसुत्ताणि भाग-9 भाग-२ भाग-३ भाग-४ भाग-५-६ भाग-७ [16] "आगमसुत्ताणि-सटीकं” भाग १ थी ३० नुं विवर समाविष्टा आगमाः भाग-८ भाग-९ भाग-१०-११ भाग - १२ भाग- १३ भाग-१४ आयार सूत्रकृत स्थान समवाय | भगवती ( अपरनाम व्याख्याप्रज्ञप्ति) | ज्ञाताधर्मकथा, उपासकदशा, अन्तकृद्दशा, अनुत्तरोपपातिकदशा, प्रश्नव्याकरण विपाकश्रुत, औपपातिक, राजप्रश्निय जीवाजीवाभिगम प्रज्ञापना सूर्यप्रज्ञप्ति, चन्द्रप्रज्ञप्ति जम्बूद्वीपप्रज्ञप्ति निरवायलिका, कल्पवतंसिका, पुष्पिका, पुष्पचूलिका वहिदशा, चतुःशरण, आतुर प्रत्याख्यान, महाप्रत्याख्यान, भक्तपरिज्ञा तन्दुलवैचारिक, संस्तारक, गच्छाचार, गणिविद्या, देवेन्द्रस्तव, मरणसमाधि भाग- १५-१६-१७ नीशीथ भाग- १८-१९-२० बृहत्कल्प भाग - २१-२२ व्यवहार भाग-२३ | भाग- २४-२५ भाग - २६ भाग- २७ भाग- २८-२९ भाग-३० दशाश्रुतस्कन्ध, जीतकल्प, महनिशीथ आवश्यक ओघनियुक्ति, पिण्डनिर्युक्ति दशवैकालिक उत्तराध्ययन नन्दी, अनुयोगद्वार Page #204 -------------------------------------------------------------------------- ________________