________________
समवायः-१९
४७
_ 'अगारमझे वसित्त'त्ति अगारं-गेहं अधिकं-आधिक्येन चिरकालं राज्यपरिपालनतः आ-मर्यादया नीत्या वसित्वा-उषित्वा तत्र वासं विधायेति, अध्येष्टया प्रव्रजिताः, शेषास्तु पच्च कुमारभाव एवेत्याह च। ॥१॥ “वीरं अरिष्टनेमि पास मल्लिं च वासुपुजं च ।
एए भोत्तूण जिने अवसेसा आसि रायाणो।।
समवायः-१९ समाप्तः
(समवायः-२०) मू. (५०) वीसं असमाहिठाणा पं० २०-दवदवचारि यावि भवइ अपमज्जियचारि आवि भवइ दुप्पमजियचारि आवि भवइ अतिरित्तसज्जासणिए रातिणिअपरिभासी थेरोवघाइए भूओवघाइए संजलणे कोहणे पिट्ठिमंसिए अभिक्खणं २ ओहारइत्ताभवइ नवाणं अधिकरणाणं अनुप्पन्नाणं उप्पाएत्ता भवइ पोराणाणं अधिकरणाणं खामिअविउसविआणं पुणोदीरत्ता भवइ ससररखपाणिपाए अकालसज्झायकारए यावि भवइ कलहकरे सद्दकरे झंझकरे सूरप्पमाणभोई एसणाऽसमिते आवि भवइ।
मुणिसुव्वए णं अरहा वीसं धणूई उई उच्चत्तेणं होत्था। सव्वेविअणंघनोदही वीसंजोयणसहस्साई बाहल्लेणं प० । पाणयस्स णं देविंदस्स देवरनो वीसं सामाणिअसाहस्सीओ प० । नपुंसयवेयणिजस्स णं कम्मस्स वीसं सागरोवमकोडाकोडीओ बंधओ बंधठिई प०। पञ्चक्खाणस्सणं पुवस्स वीसंवत्थू। उस्सप्पिणिओसप्पिणिमंडले वीसं सागरोवमकोडाकोडीओ कालो प० ।
इमीसेणं रयणप्पमाए पुढवीए अत्थेगइयाणं नेरइयाणं वीसंपलिओवमाइंठिईप, छडीए पुढवीए अत्थेगइयाणं नेरइयाणं वीसं सागरोवमाई लिई प० ।
असुरकुमाराणंदेवाणं अत्गइयाणवीसंपलिओवमाइंठिई प०, सोहम्मीसाणेसुकप्पेसु अत्थेगइयाणं देवाणं वीसं पलिओवमाइंठिईप०, पाणते कप्पे देवाणंउक्कोसेणंवीसं सागरोवमाई ठिई प०, आरणे कप्पे देवाणं जहन्नेणं वीसं सागरोवमाइं ठिई प०।
जे देवा सायं विसायं सुविसायं सिद्धत्थं उप्पलं भित्तिलं तिगिच्छं दिसासोवत्थियं पलंब रुइलं पुष्फ सुपुप्फंपुप्फावत्तं पुष्फपभंपुष्फकंतं पुप्फवनं पुष्फलेसं पुप्फन्झयं पुप्फसिंगंपुष्फसिद्धं पुष्फत्तरवडिंसगं विमाणं देवत्ताए उववन्ना तेसि णं देवाणं उक्कोसेणं वीसं सागरोवमाइंठिई प०, ते णं देवा वीसाए अद्धमासाणं आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा, तेसिणं देवाणं वीसाए वाससहस्सेहिं आहारटे समुप्पजइ। .
संतेगइआभवसिद्धिआजीवाजेवीसाएभवग्गहणेहिं सिज्झिस्संति बुझिस्संति मुनिस्संति परिनिव्वाइसंति आहारट्ठे सव्वदुक्खाणमंतं करिस्संति।
वृ.अथ विंशतितमस्थाने किञ्चिल्लिख्यते, तत्र स्थिसूत्रेभ्योऽर्वाक् सप्त सूत्राणि। तत्रसमाधानंसमाधि-चेतसः स्वास्थ्यं मोक्षमार्गेऽवस्थानमित्यर्थःनसमाधिरसमाधिस्तस्याः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org