________________
समवायः - २८
सोइंदियवंजणोग्गहे धाणिदियवंजणोग्गहे जिभिदियवंजणोग्गहे फासिंदियवंजणोग्गहे सोतिदियईहा चक्खिदियईहा धाणिदियईहा जिभिदियईहा फासिंदियईहा नोइंदियईहा सोतिदियावाए चक्खिदियावाएधाणिदियावाए जिभिदियावाए फासिंदियावाए नोइंदियावाए सोइंदिअधारणा चक्खिदियधारणा धाणिदियधारणा जिभिदियधारणा फासिदियधारणा नोइंदियधारणा ।
ईसाणे णंकप्पे अट्ठावीसंविमाणावाससयसहस्साप, जीवेणं देवगइम्मि बंधमाणे नामस्स कम्मस्स अट्ठावीसं उत्तरपगडीओनिबंधति, तं-देवगतिनामपंचिंदियजातिनामंवेउब्धियसरीरनामं तेयगसरीरनामंकम्मणसरीरनामसमचउरंससंठाणणामंवेउब्बियसरीरंगोवंगनामंचननामगंधनामं रसनामं फासनामं देवानुपुवब्विनामं अगुरुलहुनामं उवधायनाम पराधायामं उस्सासनामं पसत्थविहायोगइणामं तसनामं बायरणामं पजत्तनामं पत्तेयसरीरनामं थिराथिराणं सुभासुभाणं आएजाणाएजाणं दोण्हं अन्नयांएगेनामंनिबंधइ जसोकित्तिनामंनिम्माणनाम, एवं चेव नेरइआवि, नाणत्तं अप्पसत्थविहायोगइणां हुंडगसंठाणणामं अधिरनामं दुब्भगनामं असुभनामं दुस्सरनाम अणादिज्जनामं अजसोकित्तीणामं निम्माणनामं ।
इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं अट्ठावीसं पलिओवमाई टिई प०, अहे सत्तमाए पुढवीए अत्थेगइयाणं नेरइयाणं अट्ठावीसं सागरोचमाइंटिई प०॥
असुरकुमाराणं देवाणं अत्येगइयाणं अट्ठावीसं पलिओवमाइं ठिई प०, सोहम्मीसाणेसु कप्येसु देवाणं अत्थेगइयाणं अट्ठावीसं पलिओवमाइंठिई प०, उवरिमहेडिमगेवेज्जयाणं देवाणं जहन्नेणं अट्ठावीसं सागरोवमाइंठिई प०, जे देवा मज्झिमउवरिमगेवेञ्जएसु विमाणेसु देवत्ताए उववना तेसि णं देवाणं उक्कोसेणं अट्ठावीसं सागरोवमाइं ठिई प० ।
तेणंदेवा अट्ठावीसाए अद्धमासेहिं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा, तेसि गंदेवाणं अट्ठावीसाए वाससहस्सेहिं आहारडे समुप्पजइ । संतेगइया भवसिद्धिया जीवाजे अट्ठावीसाएभवग्गहणेहिं सिज्झिस्संति बुझिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति।
वृ.अष्टाविंशतिस्थानकमपि व्यक्तं, नवरमिह पच्च स्थितेः प्राक् सूत्राणि, तत्र आचारःप्रथमाङ्गं तस्य प्रकल्पः-अध्ययनविशेषो निशीथमित्यपराभिधानं आचारस्य वा-साध्वाचारस्य ज्ञानादिविषयस्य प्रकल्पो-व्यवस्थापनमित्याचारप्रकल्पः, तत्र क्वचिद्ज्ञानाद्याचारविषये अपराधमापन्नस्य कस्यचित प्रायश्चित्तं दत्तं, पुनरन्यमपराधविशेषमापनस्ततस्तत्रैव प्राक्तने प्रायश्चित्ते मासवहनयोग्यं मासिकं प्रायश्चित्तमारोपितमित्येवं मासिक्यारोपणा भवति, तथा पच्चरात्रिकशुद्धियोग्यं मासिकशुद्धियोग्यंचापराधद्वयमापन्नस्ततः पूर्वदत्ते प्रायश्चित्ते सपच्चरात्रिमासिकप्रायश्चित्तारोपणात्पञ्चरात्रमासिक्यारोपणा भवति, एवं मासिक्यारोपणाः षट् ६ एवं द्विमासिक्यः ६ त्रिमासिक्यः ६ चतुर्मासिक्योऽपि ६ चतुर्विशतिरारोपणाः, तथा सार्द्धदिनद्वयस्य पक्षस्य चोपधातनेन लघूनां मासादीनां प्राचीनप्रायश्चित्ते आरोपणा उपघातिकारोपणा, यदाह - ॥१॥ "अरेण छिन्नसेसं पुबद्धणं तु संजुयं काउं।
देजा य लहुयदानं गुरुदानं तत्तियंचेव ॥ यथा मासार्द्ध १५ पञ्चविंशतिकार्द्धं च सार्द्धद्वादश सर्वमीलने सार्द्धसप्तविंशतिरिति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org