________________
समवायाङ्गसूत्रम्-१५/३५
॥१॥ किण्हं राहुविमाणं निचं चंदेण होइ अविरहिअं!
चउरंगुलमप्पत्तं हेट्ठा चंदस्स तं चरइ ।। त्ति ततोऽसौ ध्रुवराहः 'ण'मित्यलङ्कारे बहुलपक्षस्य प्रतीतस्य 'पाडिवयं ति प्रतिपदंप्रथमतिथिमादौ कृत्वेति वाक्यशेषः पञ्चदशभागं पच्चदशभागेनेति वीप्सायां द्विर्वचनादि यथा पदं पदेन गच्छतीत्यादिषु, प्रतिदिनं पच्चदशभागं पच्चदशभागमिति भावः, चन्द्रस्य प्रतीतस्य लेश्यामिति लेश्या-दीप्तिस्तत्कारणत्वात् मण्डलं लेश्या तामावृत्य-आच्छाद्य तिष्ठति, एतदेव दर्शयन्नाह-'तद्यथे'त्यादि पढमाइ'त्तिप्रथमायांतिथ्यांप्रथमं भागं पच्चदशंशालक्षणं चन्द्रलेश्याया आवृत्य तिष्ठतीतिप्रक्रमः,अनेन क्रमेण यावत् ‘पढमाईतिप्रथमायांतिथ्यांप्रथमं भागंपञ्चदशांशलक्षणं चन्द्रलेश्यायाआवृत्य तिष्ठतीति प्रक्रमः, अनेन क्रमेणयावत् ‘पन्नरसेसु'त्तिपञ्चदशसुदिनेषु पच्चदसं पञ्चदशभागमावृत्य तिष्ठति, 'तंचेव'त्ति तमेव पच्चदशभागं शुक्लपक्षस्य प्रतिपदादिषु चन्द्रलेश्याया उपदर्शयन् २-पच्चदशभागतः स्वयमपसरणतः प्रकटयन् प्रकटयन् तिष्ठति ध्रुवराहुरिति । इह चायं भावार्थं षोडशभागीकृतस्य चन्द्रस्य षोडशभागोऽवस्थित एवास्ते, ये चान्ये भागास्तान् राहुः प्रतिदिनमेकैकं भागं कृष्णपक्षे आवृणोति शुक्लपक्षे तु विमुञ्चतीति, उक्तं च ज्योतिष्करण्डके॥१॥ 'सोलसभागे काऊण उडुवई हायएत्य पन्नरसं।
तत्तियमेत्ते भागे पुणोवि परिवहई जोण्हा ।। इति, ननुचन्द्रविमानस्य पञ्चैकषष्टिभागन्यनयोजनप्रमाणत्वात्राहुविमानस्य चग्रहविमानत्वेनार्द्धयोजनप्रमाणत्वात्कथं पञ्चदशैर्दिनैश्चन्द्रविमानस्य महत्त्वेनेतरस्य च लघुत्वेन सर्वावरणं स्यात् ? इति, अत्रोच्यते, यदिदं ग्रहविमानानामर्द्धयोजनमितिप्रमाणं तयायिकमिति राहोर्ग्रहस्य योजनप्रमाणमपि विमानं सम्भाव्यते, लघीयसोऽपि वा राहुविमानस्य महता तमिरश्मिजालेन तस्यावरणान्न दोष इति । तथा षड् नक्षत्राणि पञ्चदश मुहूर्तान् यावच्चन्द्रेण सह संयोगो येषा तानि पञ्चदश-मुहूर्तसंयोगानि, तद्यथा - ॥१॥ 'सयभिसया भरणीओ अद्दा अस्सेस साइ जेट्ठा य।
एएछन्नखत्ता पन्नरसमुहत्तसंजुत्ता॥ संयुक्तं संयोग इति, तथा 'चेत्तासोएसुमासेसुत्ति, स्थूलन्यायमाश्रित्य चैत्रेऽश्वयुजिच मासे पच्चदशमुहूर्तो दिवसो भवति रात्रिश्च, निश्चयतस्तु मेषसङक्रान्तिदिने तुलासंक्रान्तिदिने चैवं दृश्यमिति। मू. (३६) सतभिसय भरणि अद्दास असलेसा साई तहा जेट्ठा।
एते छनक्खत्ता पन्नरसमुहुत्तसंजुत्ता ।। घेत्तासोएसुणं मासेसु पनरसमुहत्तो दिवसो भवति, ___ एवं चेत्तमासेसु पन्नरसमुहुत्ता राई भवति ।
विजाअणुप्पवायस्स णं पुव्वस्स पन्नरस वत्थू पन्नत्ता। मू. (३७) मणूसाणं पन्नरसविहे पओगे प० तं० -सच्चमणपओगे मोसमणपओगे सच्चमोसमणपओगे असच्चामोसमणपओगे सच्चवइपओगे मोसवइपओगे सचमोसवइपओगे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org