________________
समवायः-५
॥३॥तथा-'दो १ साहि २ सत्त ३ साहिय ४ दस ५ चोदस सत्तरेव, अयराइं।
सोहम्मा जा सुक्को तदुवरि इक्विक्कमारोवे ।। ॥४॥पलियं १ अहियं २ दो सार ३ साहिय ४ सत्त ५ दस ६ चउद्दस ७ (तहय)।
सत्तरस ८ सहस्सारे तदुवरि इक्किकमारोवे॥ तथावातं सुवातमित्यादीनि द्वादश वाताभिलापेन विमान - नामानि तावन्त्येव सूराभिलापेनेति ॥
समवायः ५ समाप्तः मुनि दीपरलसागरेण संशोधिता सम्पादिता अभयदेवसूरि विरचिता समयवायाङ्गे पचम समवाय स्यटीका परिसमाप्त ।
(समवायः-६) मू. (६) छ लेसाओ प०-कण्हलेसा नीललेसा काउलेसा तेउलेसा पम्हलेसा सुक्कलेसा। छजीवनिकाया पतं० -पुढवीकाएआऊकाएतेउकाएवाउकाएवणस्सइकाएतसकाए
छविहे बाहिरे तवोकम्मे पतं-अनसने ऊनोयरिया वित्तीसंखेवो रसपरिचाओ कायकिलेसो संलीनया, छब्बिहे अभितरे तवोकम्मे प० तं०-पायच्छित्तं विनओ वेयावच्चं सज्झाओ झाणं उस्सग्गो।
छछाउमस्थिया समुग्घायाप० तं०-वेयणासमुग्धाएकसायसमुग्धाएमारणंतिअसमुग्घाए वेउब्वियसमुग्घाए तेयसमुग्घाए आहारसमुग्घाए।
छविहे अत्युग्गहे प० तं०-सोइंदियअत्थुग्गहेचक्खुइंदियअत्युग्गहे घाणिदिअअत्युग्गहे जिभिंदिअ अत्थुग्गहे फासिदिय अत्थुग्गहे नो इंदिय अत्थुग्गहे,
कत्तियानक्खत्ते छतारे प० असिलेसा नक्खते छतारे प० ।
ईमीसेणं रयणप्पमाए पुढवीए अत्थेगइयाणं नेरइयाणंछ पलिओवमाइंठिई प०, तच्चाए णं पुढवीए अत्थेगइयाणं नेरइयाणं छ सागरोवमाई ठिई प०।।
असुरकुमाराणं देवाणं अत्थेगइयाणं छ पलिओवमाइं ठिईप०, सोहम्मीसाणेसु कप्पेसु अत्थेगइयाणं देवाणंछ पलिओवमाइंठिईप०, सणंकुमारमाहिंदेसुअत्थेगइयाणंदेवाणंछसागरोवमाइंठिई प०।
जे देवा सयं सयंभूरमणंधोसंसुघोसंमहाघोसं किट्ठियोसं वीरं सुवीरं वीरगतं वीरसेणियं वीरावत्तं वीरप्पमं वीरकंतं वीरवन्नं वीरलेसंवीरज्झयं विरसिंगंवीरसिट्टवीरकूडवीरुत्तरवडिंसगं विमाणं देवत्ताए उववन्ना तेसि णं देवाणं उक्कोसेणं छ सागरोवमाई ठिई प, ते णं देवा छण्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसिणंदेवाणंछहिं वाससहस्सेहिं आहारट्टे समुप्पज्जइ । संतेगइया भवसिद्धिया जीवा जे छहिं भवग्गहणेहिं सिज्झिस्संति जाव सव्वदुक्खाणमंतं करिस्संति।
वृ. षट्स्थानकमथ,तच्च सुबोधं, नवरमिह लेश्या १जीवनिकायर बाह्या३ऽऽभ्यन्तरतपः 14 12
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org