________________
१६
समवायाङ्गसूत्रम्-५/५
असुरकुमाराणं देवाणं अत्गइयाणं पंच पलिओवमाइंठिई प०, सोहम्मीसाणेसु कप्पेसु अत्यंगइयाणं देवाणं पंच पलिओवमाइंठिई प०, सणंकुमारमाहिंदेसुकप्पेसु अत्येगइयाणं देवाणं पंच सागरोवमाइं टिई प०।
जे देवा वायं सुवायं वायावत्तं वायप्पभं वायकंतं वायवनं वायेसं वायज्झयं वायसिंग वायसिटुं वायकूडं वाउत्तरवडिंसगं सूरं सुसूरं सूरावत्तं सूरप्पभंसूरकंतं सूरवन्नं सूरलेसं सूरज्झयं सूरसिंगं सूरसिटुं सूरकूडं सूरुत्तरवडिंसगं विमाणं देवत्ताए उववन्ना तेसिणं देवाणं उक्कोसेणं पंच सागरोवमाइं टिई प० ते णं देवा पंचण्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसिणं देवाणं पंचहि वाससहस्सेहिं आहारट्टे समुप्पजइ ।
संतेगइया भवसिद्धिया जीवा जे पंचहिं भवग्गहणेहिं सिन्झिस्संति जाव अंतं करिस्संति
वृ. पच्चस्थानकमपि सुगम, नवरं क्रियामहाव्रतकामगुणाश्रवसंवरनिर्जरास्थानसमित्यस्तिकायार्थं सूत्राणामष्टक, नक्षत्रार्थं पञ्चकं, स्थित्यर्थंषट्कं, उच्छ्वासाद्यर्थं त्रयमेवेति, ।
तथा क्रियाः-व्यापारविशेषाः तत्र कायेन निर्वृत्ता कायिकी, कायचेटेत्यर्थः, अधिक्रियते आत्मा निरकादिषु येन तदधिकरणं तेन निर्वृत्ता आधिकरणिकी-खङ्गादिनिर्वर्तनादिलक्षणेति, प्रद्वेषो-मत्सरस्तेन निवृत्ता प्राद्वेषिकी परितापनं-ताडनादिदुःखविशेषलक्षणं तेन निर्वृत्ता पारितापनिकी प्राणातिपातक्रिया प्रतीतेति ।
तथा काम्यन्ते-अभिलष्यन्ते इतिकामास्तेचते गुणाश्च-पुद्गलधर्माशब्दादय इति कामगुणाः कामस्य वा-मदनस्योद्दीपका गुणाः कामगुणाः-शब्दादय इति ।
तथा आश्रवद्वाराणि-कर्मोपादानोपाया मिथ्यात्वादीनि संवरस्य-कर्मानुपादानस्य द्वाराणिउपायाः संवरद्वाराणि-मिथ्यात्वाद्याश्रवद्वारविपरीतानि सम्यक्त्वादीनि।
___ तथा निर्जरा-देशतः कर्मक्षपणा तस्याः स्थानानि-आश्रयाः कारणानीतियावनिर्जरास्थानानि-प्राणातिपातविरमणादीनि, एतान्येवच सर्वशब्दविशेषितानि महाव्रतानि भवन्ति, तानि च पूर्वसूत्राभिहितानी स्थूलशब्दविशेषितानि अणुव्रतानि भवन्ति, निर्जरास्थानत्वं पुनरेषां साधारणमिति तदिहैषामभिहितं ।
तथा समितयः-सङ्गताः प्रवृत्तयः, तत्रेर्यासमिति-गमने सम्यक् सत्वपरिहारतः प्रवृत्ति भाषासमिति-निरवधवचनप्रवृत्ति, एषणासमिति-द्विचत्वारिंशद्दोषवर्जनेन भक्तादिग्रहणे प्रवृत्ति, आदाने-ग्रहणे भाण्डमात्रयोरुपकरणपरिच्छदस्य निक्षेपणेअवस्थापने समिति-सुप्रत्युपेक्षितादिसाङ्गत्येन प्रवृत्तिश्चतुर्थी, तथोचारस्य-पुरीषस्य प्रश्रवणस्य-भूत्रस्य खेलस्य-निष्ठीवनस्यसिंघाणस्यनासिकाश्लेष्मणोजल्लस्य-देहमलस्य परिष्ठापनायां-परित्यागे समिति-स्थण्डिलादिदोषपरिहारतः प्रवृत्तिरित पञ्चमी।
अस्तिकायाः-प्रदेशराशयः धर्मास्तिकायादयो गतिस्थित्यवगाहोपयोगस्पर्शादिलक्षणाः स्थितिसूत्रेषु स्थितेरुत्कृष्टादिविभाग एवमनुगन्तवयः, यदुत॥१॥ सागरमेगं १ तिय २ सत्त ३ दस य ४ सत्तरस ५ तह य वावीसा ६ ।
तेत्तीसं जाव ठिई सत्तसुवि कमेण पुढवीसु।। ॥२॥ जा पढमाए जेट्ठा सा बीयाए कणिट्ठिया भणिया ।
तरतमजोगो एसो दस वाससहस्स रयणाए।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org