________________
समवायाङ्गसूत्रम्-२५१ जानन्ति प्रक्षेपाहारं मत्यज्ञानित्वात्पश्यन्ति चक्षुषा, तथा अन्ये न जानन्ति न पश्यन्ति लोमाहारं निरतिशयत्वादिति । व्यन्तरज्योतिष्का नारकवत्, वैमानिकास्तु ये सम्यग्दृष्टयस्ते जानन्ति विशिष्टावधित्वात् पश्यन्ति चक्षुषोऽपि विशिष्टत्वात्, मिथ्यादृष्ट्यस्तु न जानन्ति न पश्यन्ति, प्रत्यक्षपरोक्षज्ञान-योसतेषामस्पष्टत्वादिति, तथा अज्झवसाणे यत्ति द्वारं, नारकादीनांप्रशस्ताप्रशस्तान्यसंख्येयान्य-ध्यवसायस्थानानीति, तथा 'संमत्ते'त्ति द्वारं, तत्र नारकाः किं सम्यक्त्वाभिगमिनो मिथ्यात्वाभि-गमिनः सम्यक्त्वमिथ्यात्वाभिगमिनश्चेति, त्रिविधा अपि, एवं सर्वेऽपि, नवरमेकेन्द्रियविकलेन्द्रिया मिथ्यात्वाभिगमिन एवेति ।
अनन्तरमाहारप्ररूपणा कृता आहाराश्चायुर्बन्धवतामेव भवतीत्यायुर्बन्धप्ररूपणायाह
मू. (२५२) कइविहे गं भंते! आउगबन्थे पन्नत्ते? गोयमा! छविहे आउगबन्धे प०, तंजहा-जाइनामनिहत्ताउए गतिनामनिहत्ताउए ठिइनामनिहत्ताउए पएसनामनिहत्ताउए अनुभागनामनहत्ताउए ओगाहणानामनिहत्ताउए।
नेरइयाणंभंते! कइविहे आउगबन्धे पन्नत्ते?, गोयमा! छबिहे पन्नत्ते, तंजहा-जातिनाम० गइनाम० ठिइनाम० पएसनाम० अणुभागनाम० ओगाहणानाम० एवंजाव वेमाणियाणं ।
निरयगईणंभंते ! केवइयं कालं विरहिया उववाएणं प?, गोयमा! जहन्नेणं एक समयं उक्कोसेणं बारस मुहुत्ते एवं तिरियगई मणुस्सगई देवगई।
सिद्धिगई णं भंते ! केवइयं कालं विरहिया सिज्झिणयाए पन्नत्ता?, गोयमा! जहन्नेणं एक समयं उक्कोसेणं छम्मासे, एवं सिद्धिवज्जा उव्वट्टणा।
. इमीसे णं भंते ! रयणप्पभाए पुढवीए नेरइया केवइयं कालं विरहिया उववाएणं?, एवं उववायदंडओभाणियब्वो उवट्टणादंडओय, नेरइयाणंभंते! जातिनामनिहत्ताउगंकति आगरिसेहि पंगरंति?, गो० सिय १ सिय २-३-४-५-६-७ सिय अठ्ठहिं, नो चेव णं नवहिं। .
एवं सेसाणवि आउगाणि जाव वेमाणियत्ति।
वृ. कहविहे त्यादितत्रायुषोबन्धनिषेक आयुर्बन्धः, निषेकञ्चप्रतिसमयंबहुहीनहीनतरस्य दलिकस्यानुभवनार्थं रचना, निधत्तमपीह निषेक उच्यते, अत एवाह-'जाइनामनिधत्ताउए, जातिनाम्ना सह निधत्तं-निषिक्तमनुभवनार्थं बह्वल्पाल्पतरक्रमेण व्यवस्थापितमायुर्जातिनामनिधत्तायुः,अथ किमर्थजात्यादिनामकर्मणाऽऽयुर्विशेष्यते?, आयुष्कस्य प्राधान्योपदर्शनार्थं, यस्मात्ररकाधायुरुदये सति जात्यादिनामकर्मणामुदयोभवति, नारकादिभवोपग्राहकंचायुरेव, यस्माद्ख्याप्रज्ञप्तयामुक्तं।
"नेरइए णं भंते ! नेरइएसु उववज्जइ अनेरइए नेरइएसु उववज्जइ ?, गोयमा ! नेरइए नेरइएसुउववज्जइनो अनेरइएनेरइएसुउववजई"एतदुक्तं भवति-नारकायुःप्रथमसमयसंवेदनकाल एव नारक इत्युच्यते, तत्सहचारिणां च पञ्चेन्द्रियजात्यादिनामकर्मणामप्युदय इति, तथा 'गतिनामनिधत्ताउए'त्ति गतिरिकगत्यादि तल्लक्षणं नामकर्म तेन सह निधत्तं-निषिक्तमायुर्गतिनामनिधत्तायुः, तथा ठिइनामनिधत्ताउएत्ति स्थितिर्यत्स्थातव्यं तेन भावेनायुर्दलिकस्य सैव नामः-परिणामोधर्मइत्यर्थः स्थितिनाम, गतिजात्यादिकर्मणांचप्रकृत्यादिभेदेन चतुर्विधानां यः स्थितिरूपो भेदस्तत् स्थितिनाम तेन सह निधत्तमायुः स्थितिनामनिधत्तायुरिति, तथा – ___ 'पएसनामनिधत्ताउए'त्तिप्रदेशानां-प्रमितपरिमाणानामायुःकर्मदलिकानांनाम-परिणामो
For Private & Personal Use Only
Jain Education International
mational
www.jainelibrary.org