________________
समवायः - प्रकीर्णकाः
१५९ 'केवइयाणंभंते! नागकुमारावाससयसहस्सा पन्नत्ता?, गोयमा! इमीसेणंरयणप्पभाएपुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरिंएगंजोयणसहस्सं ओगाहेत्ता हेट्ठाचेगंजोयणसहस्सं वजेत्ता मज्झे अट्ठहत्तरे जोयणसहस्से एत्थणं रयणप्पभाए चुलसीई नागकुमारावाससयसहस्सा भवन्तित्तिमक्खायंति, तेणंभवणा' इत्यादि, द्वीपकुमारादीनांतुषण्णांप्रत्येकं षटसप्ततिर्वाच्येति
मू. (२४१) केवइया णं भंते! पुढविकाइयावासाप.?, गोयमा! असंखेजा पुढवीकाइयावासा प०, एवं जाव मणुस्सत्ति।
केवइया णं भंते ! वाणमंतरावासा प०?, गोयमा ! इमीसे णं रयणप्पभाए पुढवीए रयणा-मयस्स कंडस्स जोयणसहस्सबाहल्लस्स उवरिंएगंजोयणसयंओगाहेत्ता हेट्ठाचेगंजोयणसयं वजेत्ता मज्झे अट्ठसुजोयणसएसुएत्थ णंवाणमंतराणं देवाणंतिरियमसंखेजा भोमेजा नगरावाससयसहस्सा प०, ते णं भोमेज्जा नगरा बाहिं वट्टा अंतो चउरंसा, एवं जहा भवणवासीणं तहेव नेयव्वा, णवरं पडागमालाउला सुरम्मा पासाईया दरिसणिज्जा अभूरूवा पडिरूवा।।
केवइया णं भंते ! जोइसीयाणं विमाणावासा प०?, गोयमा ! इमीसे णं रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ सत्तनउयाइंजोयणसयाइंउटुंउप्पइत्ता एत्थणंदसुत्तजोयणसयबाहल्ले तिरियं जोइसविसए जोइसियाणं देवाणं असंखेजा जोइसियविमाणावासा प०, ते णं जोइसियविमाणावासा अब्भुग्गयमूसियपहसिया विविहरमणिरयणभत्तिचित्ता वाउद्धयुयविजयवेजयंतीपडागछत्ताइछत्तकलियातुंगा गगणतलमणुलिहंतसिहराजालंतररयणपअरुम्मिलियब्व मणिकणगथूमियागा वियसियसयपत्तपुण्ड-रीयतिलयरयणद्धचंदचित्ता अंतो बाहिंच सण्हा तवणिज्जवालुआपत्थडा सुहफासा सस्सिरीयरूवा पासाईया दरिसणिज्जा ।।
केवइया णं भंते ! वैमाणियावासा प०?, गोयमा ! इमीसे णं रयणप्पभाए पुढवीए बहुसमरमणिज्जा भूमिभागाओ उद्धं चंदिमसूरियगहगणनक्खत्ततारारूवाणं वीइवइत्ता बहूणि जोयणाणिबहूणि जोयणसयाणि बहूणि जोयणसहस्साणि (बहूणिजोयणसयसहस्साणि) बहुइओ जोयणकोडीओबहुइओजोयणकोडाकोडीओ असंखेजाओजोयणकोडाकोडीओ उद्वंदूरंवीइवइत्ता एस्थ णं विमाणंयाणं देवाणं सोहम्मीसाणसणंकुमारमाहिंदवंभलंतगसुक्कसहस्सा-आणयपाणयआरणअचुएसु गेवेजगमणुत्तरेसु य चउरासीइं विमाणावाससयसहस्सा सत्ताणउइंच सहस्सा तेवीसंच विमाणा भवंतीतिमक्खाया, तेणंविमाणा अचिमालिप्पभा भासरासिवण्णाभा-अरया नीरया निम्मला वितिमिरा विसुद्धासम्बरयणामयाअच्छा सण्हाघवामट्ठा निप्पंका निकंकडच्छाया सप्पभा समरीया सउज्जोया पासाईया दरिसणिज्जा अभिरुवा पडिरूवा।
सोहम्मेणं भंते! कप्पे केवइया विमाणावासा पन्नता?, गोयमा! बत्तीसं विमाणावाससयसहस्सा पन्नत्ता, एवं ईसाणाइसु अट्ठावीस बारस अट्ठ चत्तारि एयाइ सयसहस्साई पन्नासं चत्तालीसं छ एयाई सहस्साइं आणए पाणए चत्तारि आरणचुए तिन्नि एयाणि सयाणि, एवं गाहाहिं भाणियव्वं।
वृ. 'केवइयाणभंते ! पुढवी'त्यादिगतार्थं, नवरंमनुष्याणां संख्यातानामेव गर्भव्युत्क्रान्तिकानांअसंख्यातानामभावात संख्याताएवावासाः, सम्मुर्छिमानांत्वसंख्येयत्वेनप्रतिशरीरमावासभावादसंख्येयानि इति भावनीयमिति । 'केवइयाणं भंते! जोइसियाणं विमाणावासा' इत्यादि, 'अब्भुग्गयमुसियपहसिय'त्ति अभ्युद्गता-साता उत्सृता प्रबलतया सर्वासु दिक्षु प्रसृता या
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org