________________
समवायः - ४३
सहस्राणि तद्विष्कम्भश्च सहस्रं तदधिकायाद्वाविंशतेरल्पत्वेनाविवक्षणादेवंत्रिचत्वारिंशत्सहस्राणि भवन्तीति।एवं'चउद्दिसिपित्ति उक्तदिगन्तर्भावनचतस्रोदिश उक्ता अन्यथा एवं तिदिसिपित्ति वाच्यं स्यात्, तत्र चैवमभिलापः- 'जंबुद्दीवस्सणं दीवस्स दाहिणिल्लाओ चरिमंताओदओभासरस णंआवासपव्वयस्स दाहिणिल्ले चरिमंते एसणं तेयालीसंजोयणसहस्साइंअबाहाए अंतरे पन्नत्ते' एवमन्यत्सूत्रद्वयं । नवरं पश्चिमायां शङ्ख आवासपचंत उत्तरस्या तु दकसीम इति ।
समवायः-४३ समाप्तः
(समवायः-४४) मू. (१२०) चोयालीसं अज्झयणा इसिभासिया दियलोगचुयाभासिया प० । विमलस्सणं अरहओ णं चउआलीसं पुरिसजुगाइं अनुपिढ़ि सिद्धाइं जाव प्पहीणाई। धरणस्स णं नागिंदस्स नागरम्रो चोयालीसं भवणावाससयसहस्सा प० । महालियाए णं विमाणपविभत्तीए चउत्थे वग्गे चोयालीसं उदेसणकाला प०/
वृ. चतुश्चत्वारिंशत्स्थानकेऽपि किच्चिल्लिख्यते, चतुश्चत्वारिंशत् 'इसिभासिय'त्ति ऋषिभाषिताध्ययनानि कालिकश्रुतविशेषभूतानि 'दियलोयचुयाभासिय'त्त देवलोकच्युतैः ऋषिभूतैराभाषितानि देवलोकच्युताभाषितानि, क्वचित्पाठः देवलोयचुयाणं इसीणं चोयालीसं इसिभासियज्झयणा प०' _ 'पुरिसजुगाई ति पुरुषाः-शिष्यप्रशिष्यादिक्रमव्यवस्थिता युगानीव-कालविशेषा इव क्रमसाधातपुरुषयुगानि ।
__ 'अनुपिट्टिति आनुपूर्व्या 'अनुबन्धेण'त्ति पाठान्तरे तृतीयादर्शनादनुवन्धेन-सातत्येन सिद्धानि 'जाव'त्ति करणेन 'बुद्धाइं मुत्ताइं अंतयडाइं सव्वदुक्खप्पहीणाइंति ईश्यं । 'महालियाएणं विमाणपविभत्तीए'त्ति चतुर्थे वर्गेचतुश्चत्वारिंशदुद्देशनकालाः प्रज्ञप्ताः।
समवायः-४४ समाप्तः
(समवायः-४५) मू. (१२१) समयखेत्ते णं पणयालीसं जोयणसयसहस्साहं आयामविक्खंभेणं प० सीमंतए णं नरए, पणयालेसंजोयणसयसहस्साई आयाम विक्खंभेणं प०, एवं उडुविमाणेवि ईसिपब्भाराणं पुढवी एवं चेव। धम्मेणं अरहा पणयालीसं धणूई उद्धं उच्चत्तेणं होत्था। मंदरस्सणं पव्वयस्स चउदिसिंपि पणयालीसं २ जोयणसहस्साइं अबाहाए अंतरे प०॥
सब्वेविणं दिवड्डखेत्तिया नक्खत्ता पणयालीसं मुहुत्ते चंदेण सद्धिं जोगंजोइंसु वा जोइंति वा जोइस्संति वा।
वृ. पञ्चत्वारिंशत्स्थानके विदं लिख्यते, 'समयखेत्ते'त्ति कालोपलक्षितं क्षेत्रं मनुष्यक्षेत्रमित्यर्थः, 'सीमंतए णं'ति प्रथमपृथिव्यां प्रथमप्रस्तटे मध्यभागवर्ती वृत्तो नरकेन्द्रः सीमन्तक इति । 'उडुविमाणेत्ति सौधर्मेशानयोः प्रथमप्रस्तटवर्ति चतसृणां विमानावलिकानां मध्यभागवति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org