________________
समवायः-१
नमो नमो निम्मल सणस्स पंचम गणधर श्री सुधर्मास्वामिने नमः
४ समवायाङ्गसूत्रं
का
सटीक
चतुर्थं अङ्गसूत्रं
मूलं + अयमदेवसूरि विरचिता वृत्तिः । ॥१॥ श्रीवर्द्धमानमानम्य, समयवायाङ्गवृत्तिका ।
विधीयतेऽन्यशास्त्राणां, प्रायः समुपजीवनात्।। ॥२॥ दुःसम्प्रदायादसदूहनाद्वा, भणिष्यते यद्वितथं मयेह ।
तद्धीधनैर्मानुकम्पयद्भिः , शोध्यं मतार्थक्षतिरस्तु मैव ।। वृ. इह स्थानाख्यतृतीयाङ्गानुयोगानन्तरं क्रमप्राप्त एव समवायाभिधानचतुर्थाङ्गानुयोगो यतीति सोऽधुनासमारभ्यते, तत्र च फलादिद्वारचिन्ता स्थानाङ्गानुयोगवत् क्रमादवसेया, नवरं समुदायार्थोऽयमस्य, समिति-सम्यक् अवेत्याधिक्येन अयनमयः-परिच्छेदोजीवाजीवादिविधप्रदार्थसार्थस्यवस्मिनसौ समवायः समवयन्ति वा समवतरन्ति संमिलन्ति नानाविधा आत्मादयो
वा अभिधेयतया यस्मिन्नसौ समवाय इति। . सच प्रवचनपुरुषस्याङ्गमिति समवायाङ्गम्, तत्र किल श्रीश्रमणमहावीरवर्द्धमानस्वामिनः सम्वन्धी पञ्चमो गणधर आर्यसुधर्मस्वामी स्वशिष्यं जम्बूनामनमभि समवायाङ्गार्थमभिधित्सुः भगवति धर्माचार्ये बहुमानमाविर्भावयन् स्वकीयवचने च समस्तवस्तुविस्तारस्वभावावभासिकेवलालोककलितमहावीरवचननिश्रिततयाऽविगानेन प्रमाणमिदमिति शिष्यस्य मतिमारोपयत्रिदमादावेव सम्बन्धसूत्रमाह -
(समवायः-१) मू. (१) सुयं मे आउसंतेणं भगवया एवमक्खायं-(इह खलु समणेणं भगवया महावीरेणं आइगरेणं तित्थगरेणं सयंसंबुद्धणं पुरिसुत्तमेणं पुरिससीहेणं पुरिसवरपुंडरीएणं पुरिसवरगंधहस्थिणा लोगुत्तमेणं लोगनाहेणं लोगहिएणं लोगपईवेणं लोगपञ्जोअगरेणं अभयदएणंचखुदएणं मग्गदएणं सरणदएणं जीवदएणं धम्मदेसएणं धम्मनायगेणं धम्मसारहिणा धम्मवरचाउरंतचक्कवट्टिणा अप्पडिहयवरनाणसंणधरेणं वियदृच्छउमेणं जिणेणं जावएणं तिनेणं तारएं युद्धणं वोहएणं मुत्तेणं मोयगेणं सव्वत्रुणा सव्वदरिसिणा सिवमयलमरुयमणंतक्खयमव्वाबाहमपुणरावित्तिसिद्धिगइनामधेयं ठाणं संपाविउकामेणं इमे दुवालसंगे गणिपिडिगे पन्नते।
तंजहा-आयारे १ सूयगडे २ ठाणे ३ समवाए ४ विवाहपन्नत्ती ५ नायधम्मकहाओ६ उवासगदसाओ ७ अंतगडदसाओ ८ अनुत्तरोववाइदसाओ ९ पाहावागरणं १० विवागसुए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org