________________
१८२
समवायाङ्गसूत्रम्-३७२ मू. (३७२) तिलए य लोहजंघे, वइरजंघे य केसरी पहराए ।
__ अपराइए य भीमे, महाभीमे य सुग्गीवे ॥ मू. (३७३) एए खलु पडिसत्तू कित्तीपुरिसाण वासुदेवाणं ।
सव्वेवि चक्कजोही हिम्मिहिंति सचक्केहि। मू. (३७४)जंबुद्दीवे एरवएवासेआगमिस्साए उस्सपिणीए चउव्वीसं तित्थकराभविस्संति, तंजहामू. (३७५) सुमंगले असिद्धत्थे, निव्वाणे य महाजसे।
धम्मन्झए य अरहा, आगमिस्साण होस्खई। मू. (३७६) सिरिचंदे पुप्फकेऊ, महाचंदे य केवली।
सुयसागरे य अरहा, आगमिस्साण होक्खई। मू. (३७७)
सिद्धत्थे पुण्णघोसे य, महाघोसे य केवली।
सच्चसेणे य अरहा, आगमिस्साण होक्खई। मू. (३७८) सूरसेणे य अरहा, महासेणे य केवली ।
सव्वाणंदे य अरहा, देवउत्ते य होस्खई।। मू. (३७९) सुपासे सुब्बए अरहा, अरहे य सुकोसले ।
अरहा अनंतविजए, आगमिस्सेण होक्खई।। मू. (३८०) विमले उत्तरे अरहा, अरहा य महाबले।
देवाणंदे य अरहा, आगमिस्सेण होक्खई ।। मू. (३८१) एए बुत्ता चउव्वीसं, एरवयम्मि केवली।
आगमिस्साण होक्खंति, धम्मतित्थस्स देसगा।। वृ. महापद्मादयो विजयान्ताश्चतुर्विशतिः । एवमिदं सर्वं सुगमं ग्रंथसमाप्तिं यावत् ।
म. (३८२) बारस चक्कट्ठिणो भविस्संति, बारस चक्कवद्दिपियरो भविस्संति, बारस मायरो भविस्संति, बारस इत्थीरयणा भविस्संति, नव बलदेववासुवेदपियरो भविस्संति, नव वासुदेवमायरो भविस्संति, नव बलदेवमायरो भविस्संति, नवदसारमंडला भविस्संति, उत्तमपुरिसा मज्झिमपुरिसा पहाणपुरिसाजावदुवे दुवे रामकेसवा भायरो भविस्संति, नवपडिसत्तू भविस्संति, नवपुब्बभवनामधेजा नव धम्मायरिया नव नियाणभूमीओ नव नियाणकारणा, आयाए एरवए आगमिस्साए भाणियव्वा, एवं दोसुवि आगमिस्साए भाणियव्वा ।
वृ. नवरं आयाए'त्तिबलदेवादेरायातं देवलोकादेश्चयुतस्य मनुष्येषूत्पादः सिद्धिश्च यथा रामस्येति, एवं दोसुवि'त्ति भरतैराक्तयोरागमिष्यन्तो वासुदेवादयो भणितव्याः । इत्येवमनेकधार्धानुपदश्यार्धिकृतग्रन्थस्य यथार्थान्यभिधाननानि दर्शयितुमाह-इत्येतदधिकृतशास्त्रमेवमनेनाभिधानप्रकारेणाऽऽख्यायते-अभिधीयते।
मू. (३८३) इच्चेयं एवमाहिजंति, तंजहा-कुलगर-वंसेइ य एवं तित्थगरवंसेइ य चक्कवट्टिवंसेइ य गणधरवंसेइ य इसिवंसेइ यजइवंसेइ यमुणिवंसेइ य सुएइ वा सुअंगेइ वा सुयसमासेइ वा सुयखंधेइ वा समवाएइ वा संखेइ वा सम्मत्तमंगमक्खायं अज्झयणन्तिबेमि ।
वृतद्यथा-कुलकरवंशस्य-तत्प्रवाहस्य प्रतिपादकत्वात् कुशकरवंश इतिच, इतिरुपदर्शने
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org