________________
६४
समवायाङ्गसूत्रम्-३०/७६ वृ.अकुमारभूतः अकुमारब्रह्मचारीसन्यःकश्चित्कुमारभूतोऽहंकुमारब्रह्मचारी अहमिति वदति, अथच स्त्रीषु गृद्धो-वशकश्चस्त्रीणामेवायत्त इत्यर्थः, अथवा 'वसति' आस्तेसमहामोहं प्रकरोतीत्येकादशं ।११। मू. (७७) अबंभयारी जे केई, बंभयारीत्तिहं वए।
गद्दहेव्व गवां मझे, विस्सरं नयई नदं ।। मू. (७८) अप्पणो अहिए बाले, मायामोसंबहुंभसे।
____ इत्थीविसयगेहीए, महामोहं पकुब्वइ ।। वृ. अब्रह्मचारी मैथुनादनिवृत्तो यः कश्चित्तत्काल एवसेव्याब्रह्मचर्यं ब्रह्मचारी साम्प्रतमहमित्यतिधूर्ततया परप्रवन्धनाय वदति, तथा य एवमसोभावहं सतामनादेयं भणन् गर्दभइव गवांमध्ये विस्वरं न वृषभवन्मनोज्ञंनदति-मुच्चति नदं-नादं शब्दमित्यर्थः, तथा य एवं भणन्नात्मनोऽहितो-न हितकारीवालोमूढोमायामृषावहुशः-अनृतंप्रभूतंभाषते, यश्चैवं निन्दितं भाषते, कया?-स्त्रीविषयगुध्या हेतुभूतया स इत्थंभूतो महामोहं प्रकरोतीति द्वादशम् १२ । मू. (७९) जे निस्सिए उव्वहइ, जससाहिगमेण वा ।
तस्स लुभइ वित्तम्मि, महामोहं पकुव्वइ ।। वृ.यंराजानं राजामात्यादिकंवा निश्रितं-आश्रितं उद्वहते-जीविकालाभेनात्मानं धारयति, कथं?-यशसातस्य राजादेः सत्कोऽयमितिप्रसिध्या अभिगमनेन वा-सेवया आश्रितराजादेस्तस्य निर्वाहकारणस्य राजादे भ्यति वित्ते' द्रव्ये यः सम महामोहं प्रकरोतीति त्रयोदशं १३ । मू. (८०) ईसरेण अदुवा गामेणं, अनिसरे ईसरीकए।
तस्स संपयहीणस्स, सिरी अतुलमागया। मू. (८१) ईसादोसेण आविठे, कलुसाविलचेयसे ।
‘जे अंतराअंचेएइ, महामोहं पकुव्वइ ।। वृ. 'ईश्वरेण' प्रभुणा ‘अदुवा' अथवा 'ग्रामेण' जनसमूहेन अनीश्वर ईश्वरीकृतः तस्य पूर्वावस्थायामनीश्वरस्य सम्प्रगृहीतस्य पुरुस्कृतस्य प्रभ्वादिना श्रीः-लक्ष्मीरतुला-असाधारणा
आगता प्राप्ता अतुलं वा यथा भवतीत्येवं श्रीः समागता आगतश्रीकश्च प्रभ्वाद्युपकारकविषये ईर्ष्या- दोषेणाविष्टो-युक्तः कलुषेण-द्वेषलोभादिलक्षणपापेनाविलं-गडुलमाकुलं वा चेतो यस्य सतथा योऽन्तरार्थ-व्यवच्छेदंजीवितश्रीभोगानां चेतयते' करोतिप्रभुत्वादेरसौमहामोहंप्रकरोतीति चतुर्दशं १४ । मू. (८२) सप्पी जहा अंडउडं, भत्तारं जो विहिंसइ।
सेणावइं पसस्थारं, महामोहं पकुव्वइ ।। वृ. 'सी' नागी यथा 'अण्डउड' अण्डककूटं स्वकीयमण्हकसमूहमित्यर्थ, अण्स्य वा पुटं-सम्वन्धदलद्वयरूपं हिनस्ति, एवं भरि-पोषयितारंयो विहिनस्ति सेनापति राजानं प्रशास्तारंअमात्यं धर्मपाठकं वा स महामोहं प्रकरोतीति, तन्मरणे बहुजनदुःस्थता भवतीति पच्चदशं १५ मू. (८३) जे नायगं च रहस्स, नेयारं निगमस्स वा।
सेट्टि बहुरवं हता, महामोहं पकुव्वइ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org