________________
समवायः-३०
तेषा मबोधिस्तत्कृतेति स एवम्भूतो महामोहं प्रकरोतीति पञ्चविंशतितमं २५ । मू. (९४) जे कहाहिगरणाई संपउंजे पुणो पुणो।
सव्वतित्थाण भेयाणं, महामोहं पकुब्बइ। वृ. कथा-वाक्यप्रबन्धः शास्त्रमित्यर्थस्तद्रूपाण्यधिकरणानि कथाधिकरणानि-कौटिल्यशास्त्रादीनि प्राण्युपमर्दनप्रवर्तकत्वेन तेषामात्मनोदुर्गताविधाकारित्वकरणात, कथया वा क्षेत्राणि कृषत गामसूयतेत्यादिकया अधिकरणानि तथाविधप्रवृत्तिरूपाणि, अथवा कथा-राजकथादिका अधिकरणानिच-यन्त्रादीनिकलहावा कथाधिकरणानितानि सम्प्रयुक्तेपुनःपुनः एवं सर्वतीर्थभेदाय' संसारसागरतरणकारणत्वात् तीर्थानि-ज्ञानादीनितेषांसर्वथा नाशायप्रवर्त्तमानः स महामोहं प्रकरोतीति षडविंशतितमं २६ ।। मू. (९५) जे अ आहम्मिए जोए, संपओजे पुणो पुणो।
सहाहेउं सहीहेउं, महामोहं पकुव्वइ । वृ. 'जे य आहम्मिए' कण्ठयम्, नवरं अधार्मिकयोगा-निमित्तवशीकरणादिप्रयोगाः किमर्थं? -लाधाहेतोः-मित्रनिमित्तमित्यर्थः इति सप्तविंशतितमं २७ । मू. (९६) जे अमाणुस्सए भोए, अदुवा पारलोइए।
तेऽतिप्पयंतो आसयइ, महामोहं पकुव्वद ॥ वृ.यश्च मानुष्यकान् भोगान् अथवा पारलौकिकान् 'ते'त्ति विभक्तिपरिणामात्तैस्तेषु वा अतृप्यन्-तृप्तिमगच्छन् ‘आस्वादते' अभिलषति आश्रयति वा स महामोहं प्रकरोतीति अष्टाविंशतितम २८। ... मू. (९७) इट्टी जुई जसो वन्नो, देवाणं बलवीरियं।
तेसिं अवन्नवं बाले, महामोहं पकुव्वइ ।। - वृ. ऋद्धिः-विमानादिसम्पत् द्युतिः-शरीराभरणदीप्ति यशः-कीर्ति वर्ण-शुक्लादि शरीरसम्बन्धी देवानां वैमानिकादीनां बलं-शारीरं वीर्यं जीवप्रभवं अस्तीत्यध्याहारः, तेषामिह अपेर्गम्यमानत्वात् तेषामपि देवानामनेकातिशायिगुणवतामवर्णवान्-अश्लाघाकारी अथवा 'अवर्णवान्' केनोल्लापेन देवानामृद्धिर्देवानाधुतिरित्यादि क्वा व्याख्येयं, न किञ्चिद्देवानामृदध्यादिकमस्तीत्यवर्णवादवाक्य-भावार्थय एवम्भूतः स महामोहं प्रकरोतीति एकोनत्रिंशत्तमं २९। मू. (९८) अपस्समाणो पस्सामि, देवे जक्खे य गुज्झगे।
___अन्नाणी जिणपूयट्टी, महामोहं पकुब्वइ॥ वृ. अपश्यनपि यो ब्रूते पश्यामि देवानित्यादिस्वरूपेण, अज्ञानी जिनस्येव पूजामर्थयते यः स जिनपूजार्थी, गोशालकवत्, स महामोहं प्रकरोतीति त्रिंशत्तमम् ३०।
मू. (९९) धेरै णं मंडियपुत्ते तीसं वासाई सामन्नपरियायं पाउणित्ता सिद्धे बुद्धे जाव सव्वदुक्खप्पहीणे।
एगमेगे णं अहोरत्तेतीसमुहुत्ते मुहत्तग्गेणं प०, एएसिणंतीसाए मुहुत्ताणंतीसंनामधेजा प० तं०-रोद्दे सत्ते मित्ते वाऊ सुपीए ५ अभिचंदे माहिदे पलंबे बंभे सचे १० आणंदे विजए विस्ससेणे पायावचे उवसमे १५ ईसाणे तढे भाविअप्पा वेसमणे वरुणे २० सतरिसभे गंधब्बे
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org