________________
समवायः प्रकीर्णकाः
इति प्रक्रमः, तत्र द्रव्यं द्रव्यार्थता यथा जीवास्तिकायोऽनन्तानि द्रव्याणि गुणः स्वभावो यथोपयोगस्वभावो जीवः क्षेत्रं-यथा असंख्येयप्रदेशावगाहनोऽसौ, कालो यथा अनाद्यपर्यवसितः, पर्यवाःकालकृता अवस्था यथा नारकत्वादयो बालत्वादयो वेति, 'सेला' इत्यादि गाधाविशेषः - मू. (२१८) सेला सलिला य समुद्दा सूरभवणविमाण आगर नदीओ । निहिओ पुरिसज्जाया सरा य गोत्ता य जोइसंचाला ||
वृ. तत्र शैला - हिमवदादिपर्वताः स्थाप्यन्ते स्थानेनेति योगः सर्वत्र, सलिलाश्च गङ्गाद्या रहानद्यः समुद्राः - लवणादयः सूराः - आदित्या भवनानि - असुरादीनां विमानानि चन्द्रादीनां आकरा:सुवर्णाद्युत्पत्तिभूमयो नद्यः- सामान्या महीकोसीप्रभृतयो निधयः-चक्रवर्त्तिसम्बन्धिनो नैसर्पादयो नव 'पुरिस- जाय'त्ति पुरुषप्रकारा उन्नतप्रणतादिभेदाः पाठान्तरेण 'पुस्सजोय'त्ति उपलक्षण्वात् पुष्यादिनक्षत्राणां चन्द्रेण सह पश्चिमाग्रिमोभयप्रमर्द्दकादियोगाः स्वराश्च षडजादयः सप्त गोत्राणि च-काश्यपादीनि एकोनपञ्चाशत्, 'जोइसंचालय'त्ति ज्योतिषः - तारकरूपस्य सञ्चलनानि 'तिहिं ठाणेहिं तारारूवे चलेज्जा' इत्यादिना सूत्रेण स्थाप्यन्ते स्थानेनेति प्रक्रमः स्थाप्यत इति योगः,
मू. (२१९) एक्वेक्रविहवत्तव्वयं दुविह जाव दसविहवत्तव्वयं जीवाण पोग्गलाण य लोगट्ठाई च णं परूवणया आघविज्जंति, ठाणस्स णं परित्ता वायणा संखेज्जा अनुओगदारा संखेज्जाओ पडिवत्तीओ संखेजा वेढा संखेजा सिलोगा संखेज्जाओ संगहणीओ।
१३३
से गं अंगडयाए तइए अंगे एगे सुयक्खंधे दस अज्झयणा एक्कवीसं उद्देसणकाला बावत्तरिं पयसहस्साइं पयग्गेणं प०, संखेज्जा अक्खरा अनंता पजवा परित्ता तसा अनंता थावरा सासया कडा निबद्धा निकाइया जिणपन्नत्ता भावा आघविज्जति पन्नविज्रंति परूविनंति निदंसिजति उवदंसिज्जति । से एवं आया एवं नाया एवं विन्नाया एवं चरणकरणपरूवणया आघविज्जति ।
सेत्तं ठाणे ३ ।
वृ. तथा एकविधं च तद्वक्तव्यं च तदभिधेयमित्येक विधवक्तव्यं प्रथमे अध्ययने ।
↑
एवं द्विविधवक्तव्यकं द्वितीयेऽध्ययने एवं तृतीयादिषु यावद्दशिधवक्तव्यकं दशमेऽध्ययने, तथा जीवानां पुद्गलानां च प्ररूपणताऽऽख्यायत इति योगः, तथा 'लोगट्ठाई च णं' ति लोकस्थायिनां चधर्म्मा धम्र्मास्तिकायादीनां प्ररूपणता प्रज्ञपना, शेषमाचारसूत्र व्याख्यानवदवसेयं, नवरमेकविंश तिरुद्देशन कालाः, कथं ?, द्वितीयतृतीयचतुर्थेष्वध्ययनेषु चत्वारश्चत्वार उद्देशकाः पञ्चमे त्रय इत्येते पञ्चदश, शेषास्तु षट्, षण्णामध्ययनानां षडुद्देशनकालत्वादिति 'बावत्तरिं पदसहस्साइं ति अष्टादशपदसहस्रमादादाचारद्विवगुणत्वात् सूत्रकृतस्य ततोऽपि द्विगुणत्वात् स्थानस्येति ।
मू. (२२०) से किं तं समवाए ?, समवाएणं ससमया सूइज्जति परसमया सूइज्जति ससमयपरसमया सूइचंति जाव लोगालोगा सूइजंति, सवाएणं एकाइयाणं एगट्ठाणं एगत्तुरियपरिवुड्डिए दुवालसंगस्स य गणिपिडगस्स पल्लवग्गे समजुगाइजइ ठाणगसयस्स बारसवि वित्थरस्स सुयनाणस्स जगजीवहियस्स भगवओ समासेणं समोयारे आहिज्जति, तत्थ य नानाविहप्पगारा जीवाजीवा य वण्णिया वित्थरेण अवरेवि अ बहुविहा विसेसा नरगतिरियमणु असुरगणाणं आहारुस्सासले साआवाससंख आययप्पमाणउववायचवणउग्गहणोवहिवेयणविहाणउवओगजोगइंदियकसाय विविहा य जीवजोणी विक्खभुस्सेहपरिरयप्पमाणं विहिविसेसाय मंदरादीणं महीधराणं कुलगरतित्थगरगणहराणं सम्मत्तभरहाहियाण चक्कीणं चेव चक्कहरहलहराण य वासाण
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International