________________
समवायः - प्रकीर्णकाः
पू. (२७५)
अदीनसत्तु संखे सुदंसणे नंदने य बोद्धव्वे । ओसप्पिणीए एए, तित्थकराणं तु पुव्वभवा ॥
मू. (२७७)
मू. (२७८)
मू. (२७६) एएसिं चउव्वीसाए तित्थकराणं चउव्वीसं सीयाओ होत्या, तंजहा-सीया सुदंसणा सुप्पभा य सिद्धत्थ सुप्पसिद्धा य । विजया य वेजयंती जयंती अपराजिया चैव ॥ अरुणप्पभ चंदप्पभ सूरप्पह अग्गि सप्पभा चेव । विमला य पंचवण्णा सागरदत्ता य नागदत्ताय ॥ अभयकर निव्वुइका मनोरमा तह मनोहरा चेव । देवकुरूत्तरकुरा विसाल चंदष्पभा सीया ॥
मू. (२७९)
वृ. 'जंबुद्दीवे' इत्यादि, सुगमं । पू. (२८०)
१७३
एआओ सीआओ सव्वेसिं चेव जिणवरिंदाणं । सव्वजगवच्छलाणं सव्वोउगसुभाए छायाए ।
वृ. तथा 'सव्वोउगसुभयाए छायाए 'त्ति सर्वर्तुकया सर्वेषु शरदादिषु ऋतुषु सुखदया छायया-प्रभया आतपाभावलक्षणया युक्ता इति शेषः ।
भू. (२८१)
पुव्वि ओक्खत्ता माणुसेहिं साहड रोमकूवेहिं । पच्छा वहति सीअं असुरिंदसुरिंदनागिंदा ।।
वृ. तथा 'सा हट्ठरोमकूवेहिं' ति सा शिबिका यस्या जिनोऽध्यारूढः हृष्टरोमकूपैःउद्धुषितरोमभिरित्यर्थः । मू. (२८२)
चलचवल कुंडलधरा सच्छंदविउब्वियाभरणधारी । सुरअसुरवंदिआणं वहति सीअंजिणंदाणं ॥
वृ. तथा 'चलचवलकुंडलधर'त्ति चलाश्च ते चपलकुण्डलधराश्चेति वाक्यं, तथा स्वच्छन्देनस्वरुच्या विकुर्वितानि चान्याभरणानि मुकुटादीनि तानि धारयन्ति ये ते तथेति । मू. (२८३) पुरओ वहंति देवा नागा पुण दाहिणम्मि पासम्मि । पञ्चच्छिमेण असुरा गरुला पुण उत्तरे पासे ॥
वृ. तथा असुरेन्द्रादय इति योगः 'गरुल' त्ति गरुडध्वजाः सुपर्णकुमारा इत्यर्थः । पू. (२८४) उसभी अ विणीयाए बारवईए अरिट्ठवरनेमी । अवसेसा तित्थयरा निक्खंता जम्मभूमीसु । सव्वेवि एगदूसेण निग्गया जिनवरा चउव्वीसं । न य नाम अन्नलिंगे न य गिहिलिंगे कुलिंगे य ।।
पू. (२८५)
वृ. 'तथा सव्वेवि एकदूसेण निग्गया जिनवरा चउव्वीसं । न य नाम अन्नलिंगे नय गिहिलिंगे कुलिंगे य। त्ति 'दूसेज' त्ति एकेन वस्त्रेन्द्रसमप्पिंतेन नोपधिभूतेन युक्ता निष्क्रान्ता इत्यर्थः न चान्यलिङ्गे- स्थविरकल्पिकादिलिङ्गेन तीर्थकरलिङ्ग एवेत्यर्थः, कुलिङ्गे- शाक्यादिलिङ्गे । पू. (२८६) एक्को भगवं वीरो पासो मल्ली य तिहि तिहि सएहिं । भगवंपि वासुपुत्रो छहिं पुरिससएहिं निक्खतो ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org