________________
समवायाङ्गसूत्रम्-३४/११०
मेहेण य निहयरयरेणूयं किञ्जइ १७ जलथलयभासुरपभूतेणं बिंटवाइणा दसध्धवन्नेणं कुसुमेणं जाणुस्सेहप्पमाणमित्ते पुप्फोवयारे किजइ १८/
____ अमणुन्नाणं सद्दफरिसरसरूवगंधाणं अवकरिओ भवइ १९ मणुन्नाणं सद्दफरिसरसरूवगंधाणं पाउब्भावो भवइ २० पच्चाहरओवियणं हिययगमणीओ जोयणनीहारी सरो२१ भगवंचणं अद्धमागहीए भासाए धम्ममाइक्खइ २२ सावि यणं अद्धमागही भासा भासिज्जमाणी तेसिं सव्वेसिंआरियमनारियाणंदुष्पयचउप्पअमियपसुपक्खिसरीसिवाणंअप्पणो हियसिवसुहय भासत्ताए परिणमइ २३ पुव्वबद्धवेरावि य णं देवासुरनागसुवन्नजक्खरखस किंपुरिसगरुल गंधव्यमहोरगा अरहओपायमूले पसंतचित्तमाणसाधम्मंनिसामंति२४ अन्नउत्थियपावयणियावि यणमागया वंदंति २५ आगया समाणा अरहओ पायमूले निप्पलिवयणा हवंति २६ ।
जओ जओवि य णं अरहंतो भगवंतो विहरंति तओ तओवि य णं जोयणपणवीसाएणं ईती न भवइ २१ मारी न भवइ २८ सचळून भवइ २९ परचक्कंन भवइ ३० अइबुट्ठी न भवइ३१ अणावुट्ठी न भवइ ३२ दुभिक्खं न भवइ ३३ पुव्वुप्पन्नावि य णं उप्पाइया वाही खिप्पमिव उवसमंति ३४॥
__ जंबुद्दीवेणं दीवे चउत्तीसं चक्कवद्दिविजया पतं०-बत्तीसं महाविदेहे दो भरहे एरवए, जंबुद्दीवेणं दीवे चोततीसं दीहवेयड्डा प० ।
जंबुद्दीवे णं दीवे उक्कोसयए चोत्तीसं तित्थंकरा समुप्पजंति । चमरस्सणं असुरिंदस्स असुररन्नो चोत्तीसंभवणावाससयसहस्सा प०॥ पढमपंचमछट्ठीसत्तमासु चउसु पुढवीसु चोत्तीसं निरयावाससयसहस्सा प०/
वृ. अथ चतुस्त्रिंशत्तमस्थानके किमपि लिख्यते-'बुद्धाइसेसे' त्ति बुद्धानां-तीर्थकृतामतिशेषाः-अतिशया बुद्धातिशेषाः, अवस्थितं-अवृद्धिस्वभावं केशाश्च-शिरोजाः श्मश्रूणि च कूर्चरोमाणि रोमाणिच-शेषशरीरलोमानि नखाश्च प्रतीता इति द्वन्द्वैकत्वमित्येकः १ निरामयानीरोगा निरुपलेपा-निर्मला गात्रयष्टि-तनुलतेति द्वितीयः २ गोक्षीरपाण्डुरं मांसशोणितमिति तृतीयः ३ तथा पद्मंच-कमलं गन्धद्रव्यविशेषोवा यत्पद्मकमिति रूढं उत्पलं च-नीलोत्पलमुत्पलकुठं वागन्धद्रव्यविशेष-स्तयोर्यो गन्धः स यत्रास्ति तत्तथोच्छ्वासनिश्वासमिति चतुर्थः ४ प्रच्छन्नमाहारनीहारं अभ्यवहरण-मूत्रपुरीषोत्सर्गौ, प्रच्छन्नत्वमेव स्फुटतरमाह-अध्श्यं मांसचक्षुषा नपुनरवध्यादिलोचनेन पुंसा इतिपच्चमं५ एतच्च द्वितीयादिकमतिशयचतुष्कंजन्मप्रत्ययं। तथा 'आगासगय'ति आकाशगतं-व्योमवर्तिआकाशगतं वा-प्रकाशमित्यर्थ चक्रधर्मच-ऋमिति षष्ठः ६
एवमाकाशगंछत्रं छत्रत्रयमित्यर्थः इति सप्तमः ७आकाशके-प्रकाशेश्वेतवरामरेप्रकीर्णके इत्यष्टमः ८ 'आगासफालिआमय'त्ति आकाशमिव यदत्यन्तमच्छं स्फटिकं तन्मयं सिंहासनं सह पादपीठेन सपादपीठमितिनवमः ९ 'आगासगओ'तिआकाशगतोऽत्यर्थं तुङ्गइत्यर्थः 'कुडभित्ति लघुपताकाः संभाव्यन्तेताभिः परिमण्डितश्चासावभिरामश्च-अभिरमणीयइति विग्रहः 'इंदज्झओ' त्ति शेषध्वजापेक्षयाऽतिमहत्त्वादिन्द्रश्वासौ ध्वजश्च इन्द्रध्वज इति विग्रहः, इन्द्रत्वसूचको ध्वज इति वा 'पुरओ' त्तिजनस्याग्रतो गच्छतीति दशमः १०॥
चिट्ठन्ति वा निसीयन्तिव'त्तितिष्ठन्तिगतिनिवृत्त्या निषीदन्ति-उपविशन्ति तक्खणादेव'त्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org