________________
१८
सिद्धप्रामृत : सटीकः કેટલાક તો આ કિસાદિ છએ અનુયોગદ્વારોના આ પશ્ચાઈને યથાસંખ્ય સંબંધ કરે છે. કિંસિદ્ધ ? એ પ્રશ્નનો ઉત્તર - જીવ, કોના આત્મ પરિણામો ? સિદ્ધના. વગેરે આ રીતે સારું લાગતું નથી. કારણ કે કોને સંદેહ છે કે સિદ્ધ એ જીવ છે કે અજીવ ? અને આટલા સંદર્ભથી અનુયોગદ્વારના ઉપન્યાસનું ફળ શું આવે ? એટલે वे विस्तारथी सर्यु ॥ ८॥
હવે, જે કહ્યું હતું કે “તેમના કેટલા ભેદો છે' એ એમના ગણના પ્રમાણના ઉપલક્ષણ માટે ગ્રંથકાર સ્વયં જ જણાવે છે – (मू०) ते तु अणंतरसिद्धा, परंपरा चेव होंति नायव्वा ।
संतादीहि य अट्ठहि, एक्ककपरूवणा भणिया ॥ ९ ॥ संतपयपरूवणया, दव्वपमाणं च खेत्तफुसणा य ।
कालो य अंतरं भाव-अप्पबहु सण्णिगासे य॥१०॥द्वार०॥ (छा०) ते त्वनन्तरसिद्धाः परंपराश्चैव भवन्ति ज्ञातव्याः ।
सदादिभिश्चाष्टाभिरेकैकप्ररूपणा भणिता ॥ ९ ॥ सत्पदप्ररूपणा, द्रव्यप्रमाणं च क्षेत्रस्पर्शना च । कालश्चान्तरं भावाल्पबहुत्वं सन्निकर्षश्च ॥ १० ॥
(टी०) "ते उ अणंतरसिद्धा" इत्यादि प्रागड़ कण्ठ्यम् । पश्चार्द्धन यदुक्तं "अट्ठहिं चाणुओगदारेहि" इत्यस्य संबन्धं लगयति । 'संतादीहि य अट्ठहि एकेक्कपरूवणा' एकैकं-सत्पद प्रेरूपणा एकं द्रव्यप्रमाणं चेति द्वितीय क्षेत्रमिति तृतीयं स्पर्शनेति चतुर्थं कालश्च पञ्चमं अन्तरं षष्ठं भावः सप्तमम् अल्पबहुत्वमष्टमम् । अष्टाभिश्चेत्यत्र च शब्देनान्वावयशिष्टः सन्निकर्षो नवमम्, न तु परमार्थाद्, यतोऽल्प१. व्याख्यानोपलम्भेऽपि प्रक्षेपरूपेयमिति प्रतीये व्याख्यानुसारेण। २. 'संतादीहि अट्ठहि' । - पातासंपा । ३. 'परूपणता' ख- पुस्तकयोः ।