________________
१०२
सिद्धप्राभृत : सटीकः (छा०) लवणे कालोदे वा जंबूद्वीपे च धातकीखण्डे ।
पुष्करवरे च द्वीपे क्रमशः स्तोकादिसंख्यगुणाः ॥ ८७ ॥ क्षेत्रद्वारम् ॥
(टी०) "लवणे" गाहा ॥ संमुद्ददीवे अहिकिच्च अप्पाबहुयं सुत्तसिद्धं । खेत्तविभागं पुण अहिकिच्च अत्थओ दंसिज्जइ - जंबुद्दीवे सव्वत्थोवा भरहेरवए सिद्धा, विदेहसिद्धा संखेज्जगुणा । संहरणतो सव्वथोवा चुल्लहिमवंतसिहरिसिद्धा १, हेमवएरण्णवयसिद्धा संखेज्जगुणा २, महाहिमवंतरुप्पिसिद्धा संखेज्जगुणा ३, तओ देवकुरूत्तरकुरुसिद्धा संखेज्जगुणा ४, हरिवस्सरम्मगवाससिद्धा विसेसाहिया ५, णिसहणेलवंतसिद्धा संखेज्जगुणा ६, तेहिंतो भरहेरवयसिद्धा संखेज्जगुणा ७, सट्ठाणं त्ति काउं, महाविदेहसिद्धा संखेज्जगुणा ८ । संपयं धायइसंडे सव्वत्थोवा चुल्लहिमवंतसिहरिसिद्धा १, महाहिमवंतरुप्पिसिद्धा संखेज्जगुणा २, णिसहणेलवंतसिद्धा संखेज्जगुणा ३, हेमवएरण्णवए य सिद्धा विसेसाहिया
१. समुद्रद्वीपानधिकृत्याल्पबहुत्वं सूत्रसिद्धं । क्षेत्रविभागं पुनरधिकृत्यार्थतो दर्शयते - जम्बूद्वीपे सर्वस्तोका भरतैरवते सिद्धाः, विदेहसिद्धाः संख्येयगुणाः । संहरणतः सर्वस्तोकाः लघुहिमवच्छिखरिसिद्धाः १, हेमवद्धरण्यवत्सिद्धाः संख्येयगुणाः २, महाहिमवद्रुक्मिसिद्धाः संख्येयगुणाः ३, ततो देवकुरूत्तरकुरुसिद्धाः संख्येयगुणाः ४, हरिवर्षरम्यक्वर्षसिद्धा विशेषाधिकाः ५, निषधनीलवत्सिद्धाः संख्येयगुणाः ६, ताभ्यां भरतैरवतसिद्धाः संख्येयगुणाः ७, स्वस्थानमिति कृत्वा, महाविदेहसिद्धाः संख्येयगुणाः ८ । सांप्रतं धातकीखण्डे सर्वस्तोका लघुहिमवच्छिखरिसिद्धाः १, महाहिमवद्रुक्मिसिद्धाः संख्येयगुणाः २, निषधनीलवत्सिद्धाः संख्येयगुणाः ३, हेमवद्धरण्यवति च सिद्धा विशेषाधिकाः ४, देवकुरूत्तरकुरुसिद्धाः संख्येयगुणाः ५, हरिवर्षरम्यग्वर्षसिद्धाः विशेषाधिका ६, भरतैरवतसिद्धा संख्येयगुणाः ७, महाविदेहसिद्धाः संख्येयगुणाः ८ । पुष्करवरद्वीपार्धे सर्वस्तोकाः लघुहिमवच्छिखरिसिद्धाः १, महाहिमवद्रुक्मिसिद्धाः संख्येयगुणाः २, निषधनीलवत्सिद्धाः संख्येयगुणाः ३, हेमवद्धरण्यवत्सिद्धाः संख्येयगुणाः ४, देवकुरूत्तरकुरुसिद्धाः, संख्येयगुणाः ५, हरिरम्यक्वर्षसिद्धा विशेषाधिकाः ६, भरतैरवतसिद्धाः संख्येयगुणाः ७, महाविदेहसिद्धाः संख्येयगुणाः ८ । एको दंडकः कर्तव्यः - २. नास्ति पातासंपा। ३. 'वंतरुप्पिसिद्धा संखेज्जगुणा ३, निसहनेल.' पातासंपा।।