Book Title: Siddha Prabhrutam Satikam
Author(s): Parshwaratnasagar
Publisher: Omkarsuri Jain Gyanmandir

View full book text
Previous | Next

Page 157
________________ १४० सिद्धप्राभृत: सटीक : I जहा णेरइयाणं दुविधा सेढी अप्पाबहुयं च तहा भवणवासिणीपि । दसवाससहस्सठिइताओ अइबहुगाओ तेण जहण्णठिइयाहिंतो अनंतरागया बहुगा सिद्धा, एवं सर्वत्र भावना । एवं भवणवासीणं पि देवाणं ति । वाणमंतरेहिं थीपुरिसेहिं दसवाससहस्सियाए ठिईए अनंतरागया बहुगा सिज्झंति, तेण परं विसेसहीणा जाव उक्कोसिया ठिइति । परंपरोवणिहियाए पलिओवमस्स असंखेज्जइभागं गंतूण दुगुणहीणा दुगुणहीणा, एवं सव्वत्थ एएण कारणेण उक्कोसियाए ठिईए अणंतरागया थोवा सिज्झति १, जहण्णियाए ठिईए संखेज्जगुणा २, अजहण्णा - णुक्कोसाए संखेज्जगुणा ३, अजहण्णियाए विसेसाहिया ४, अणुक्को-सियाए विसेसाहिया ५, सव्वासु विसेसाहिया ६ । वेमाणिया terere of अणंतरागया थोवा सिज्यंति, तेण परं विसेसाहिया जाव पलिओवमपुहुत्तं गंतूण दोसु ट्ठाणेसु जवमज्झं । तेण परं विसेसहीणा जाव उक्कोसिया ठिइति ॥ ओगाहणे त्ति दारं जहणिया ओगाहणाए सिद्धा थोवा १ तेण परं विसेसाहिया जाव - १. यावदुत्कृष्टाऽवगाहनेति । परंपरोपनिधिकायामुत्सेधाङ्गुलस्य संख्येयभागं गत्वा द्विगुणाः, एवं यावद्यवमध्यं । यवमध्यस्योपरि तावन्तं चेव गत्वा द्विगुणहीना । एतेन कारणेनोत्कृष्टायां स्तोकाः १, जघन्यायां संख्येयगुणाः २, यवमध्ये संख्येयगुणाः ३, अधो यवमध्यस्यासंख्येयगुणाः ४, उपरि विशेषाधिका: ५, सर्वे विशेषाधिका: ६ । एवं तीर्थकरे तीर्थकरे । अवगाहना समाप्ता ॥ प्रतिपतितानां श्रेणी इष्टव्या अप्रतिपतित सिद्धाः स्तोकाः, सकृत्प्रतिपतिता विशेषाधिकाः, द्विवारे प्रतिपतिता विशेषाधिकाः, एवं यावदुत्कृष्टसंख्येयस्थानानां संख्येयभागः । अत्र द्वयोः स्थानयोर्यवमध्यं तेन परं विशेषहीना यावदुत्कृष्टकं संख्येयकमिति । परंपरोपनिधिकायामप्रतिपतितसिद्धाः स्तोकाः, तेन परं विशेषाधिका यावद्यज्जघन्यं पतितासंख्येयकं तस्यार्धच्छेदनकानां संख्येयभागं गत्वा पुनरर्द्धेन च्छिद्यमानस्य राशेर्योच्छेदनकराशिस्तस्य संख्येयभागे इति भणितं भवति । एवं द्विगुणद्विगुणस्थानानि तावन्नेतव्यानि यावद्यवमध्यमिति । उपरि यवमध्यस्य तावन्तं चेव गत्वा द्विगुणहीनानि यावदुत्कृष्टकं संख्येयकमिति ।

Loading...

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210