Book Title: Siddha Prabhrutam Satikam
Author(s): Parshwaratnasagar
Publisher: Omkarsuri Jain Gyanmandir

View full book text
Previous | Next

Page 190
________________ परिशिष्ट-१ १७३ नारी १३ नर १४ रयणाए १५, तिरिई १६ तिरि १७ णुत्तरा १८ य सुरा २९ ॥ ४१ ॥ दु पढमदिवदेवि ३० । ३१ सुरा ३२ ॥३। मानुषीभ्योऽनन्तरमुद्धृत्य सिद्धाः सर्वस्तोकाः शेषेभ्यो यथोत्तरं संख्येयगुणा वाच्याः । तथाएकेन्द्रियेभ्योऽनन्तरमुद्धृत्य सिद्धाः स्तोकाः, तेभ्यः पञ्चेन्द्रियेभ्योऽनन्तरागता सिद्धाः संख्येयगुणाः । तथा तरुभ्योऽनन्तरागताः सिद्धाः स्तोकाः, ततः पृथिवीकायेभ्यः, जलकालेभ्यः, त्रसकायेभ्योऽनन्तरागता यथोत्तरं संख्यातगुणाः ॥ ४० ॥ चतुर्थनरकागताः सिद्धाः सर्वस्तोकाः संख्येयगुणाः १ एवं तृतीय २ द्वितीयनरकागताः सिद्धाः संख्येयगुणाः ३ तरुभ्यः पर्याप्तबादरप्रत्येकवनस्पतिभ्यः ४ महीकायिकेभ्यः पर्याप्तबादरपृथिवीकायिकेभ्यः ५ ततो बादरजलकायिकेभ्यः ६ ततो भवनपतिदेवीभ्यः ७ ततो भवनपतिदेवेभ्यः ८ ततो व्यन्तरदेवीभ्यः ९ ततो व्यन्तरदेवेभ्यः १० ततो ज्योतिष्कदेवीभ्यः ११ ततो ज्योतिष्कदेवेभ्यः १२ नारीभ्यः १३ नरेभ्यः १४ ततो रत्नप्रभायाः १५ तिरश्चीभ्यः १६ तिर्यग्भ्यः १७ ततोऽनुत्तरोपपातिदेवेभ्यः १८ ग्रैवेयकेभ्यः १९ ततोऽच्युतदेवलोकेभ्यः २० ततोऽप्यारणात् २१ ततः प्राणतात् २२ एवमधोमुखं तावज्ज्ञेयं याव-त्सनत्कुमारादनन्तरमुद्धृत्य सिद्धा यथोत्तरं संख्येयगुणाः २९ ततो द्वितीयदिवो देवीभ्यः ३० सौधर्मदेवीभ्यः ३१ द्वितीयदिवो देवेभ्यः ३२ ततः प्रथमदिवो देवेभ्यः ३३ अनन्तरमुद्धृत्य सिद्धा यथोत्तरं संख्येय-गुणाः ३४ । उक्तं च-"नरगचउत्था पुढवी, तञ्चा दुचा तरूपुढविआऊ। भवणवइदेविदेवा, एवं वणजोइसाणंपि॥१॥ मणुई मणुस्स पढमा, नारय तत्तो तिरित्थि तिरिआ य । देवा अणुत्तराई, सव्वेवि 1. 'अनन्तरच्युताः संख्यातगुणा आरणे, ततः संख्यातगुणाः प्राणते, प्राणतादेवं' इत्थं रूपेण क्वचित् ।

Loading...

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210