Book Title: Siddha Prabhrutam Satikam
Author(s): Parshwaratnasagar
Publisher: Omkarsuri Jain Gyanmandir
View full book text
________________
१८६
सिद्धप्राभृत : सटीकः सर्वार्थे १०० सिद्धौ ९१ सर्वार्थे ९८ सिद्धौ ५३ सर्वार्थे ७५ सिद्धौ १२९ सर्वार्थे ५५ ॥ द्वितीयविषमोत्तरसिद्धदण्डिकास्थापना' ॥ सर्वार्थगताः | २९/३४४२/५१ ३७/४३|५५/४०/७६ १०६/३१ १००/९८/७५ ५५ एवं यावदसंख्याः सिद्धिगताः ३२३८ ४६ ३५४२५७५७ ५२ ९९ ३० १९६९२ ५३२२९एवं यावदसंख्याः अस्यामन्त्यमङ्कस्थानं ५५ ततस्तृतीयस्यामिदमेवाद्यमङ्कस्थानम् । ततः ५५ एकोनत्रिंशद्वारान् स्थाप्यते, ततः प्रथममङ्कस्थाने नास्ति क्षेपो द्वितीयादिषु च पूर्वोक्ता राशयः क्षिप्यन्ते । इह चाद्यमङ्कस्थानं सिद्धौ ततस्तेषु प्रक्षिप्तेषु सत्सु यत्क्रमेण स्यात्, तावन्तस्तावन्तः प्रथमादङ्कस्थापनादारभ्य सिद्धौ सर्वार्थे इत्येवं क्रमेण वेदितव्याः । एवमन्यास्वपि दण्डिकासुभावनीयम् ॥ १२ ॥
अस्संखकोडिलक्खा, सिद्धा सव्वट्ठगा य तह सिद्धा ।
एकभवेणं देविंदवंदिआ दितु सिद्धिसुहं ॥ १३ ॥ ॥ इति श्रीदेवेन्द्रसूरिपादप्रणीतः श्रीसिद्धदण्डिकास्तवः समाप्तः ॥
(असंख्यकोटिलक्षाः सिद्धाः सर्वार्थंगाश्च तथा सिद्धाः । एकभवेन देवेन्द्रवन्दिता ददतु सिद्धिसुखम् ॥ १३ ॥) (संग्रहगाथाः) चउदसलक्खा सिद्धा, निवईणिक्को अ होइ सव्वढे । इक्किक्कट्ठाणे पुण, पुरिसजुगा हुंतऽसंखिज्जा ॥ १ ॥ पुणरवि चउदसलक्खा, सिद्धा निवईण दोऽवि सव्वढे । दुगठाणेऽवि असंखा, पुरिसजुगा हुंति नायव्वा ॥ २ ॥ जाव य लक्खा चउदस, सिद्धा पन्नास हुंति सव्वढे । पन्नासट्ठाणेऽविहु, पुरिसजुगा हुंतऽसंखिज्जा ॥ ३॥ दो लक्खा सिद्धीए, दो लक्खा नरवईण सव्वढे एवं तिलक्खचउपंच जावलक्खा असंखिज्जा ॥ ४ ॥ इति सिद्धदण्डिकास्तवस्य संक्षिप्तटिप्पणी समाप्ता ॥
1. अस्यां स्थापनायां बहुषु सयन्त्रमूलपुस्तकेषु सिद्धिगतानामुपरिलेखः सर्वार्थ-गतानां चाधोलेख उपलभ्यते, परं सट्टिप्पणीकपुस्तकयन्त्रे तद्वयत्ययदर्शनात, टिप्पणिकायां पुनः सर्वार्थसिद्धौ २९ इत्यादिक्रमेण लिखितत्वादन्यसटिप्पणपुस्तकस्यानुपलम्भाञ्च तथैवोपन्यस्तम्।

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210