Book Title: Siddha Prabhrutam Satikam
Author(s): Parshwaratnasagar
Publisher: Omkarsuri Jain Gyanmandir

View full book text
Previous | Next

Page 177
________________ १६० सिद्धप्रामृत : सटीकः दश दश २ । गतिद्वारे नरकत्रिकात् रत्नशर्करावालुकाप्रभालक्षणात् भवन-पत्यादिभ्य आगता दश दश सिध्यन्ति ॥ ११ ॥ वैमानिकेभ्योऽत्रागता अष्टशतम् । वनस्पतिभ्यः षट् । पङ्कप्रभायाश्चतुर्थनरकपृथिव्याः पृथिव्यप्कायाभ्यां च प्रत्येकं चत्वारः । ज्योतिष्कादीनां त्रयाणां स्त्रीभ्यो विंशतिविंशतिः; व्यन्तरस्त्रीभ्यो भवनपतिस्त्रीभ्यश्चागताः पञ्च पञ्च सिध्यन्तीति शेषः । जघन्यतो नरकत्रिकादिषु एको वा द्वौ वा त्रयो वा । उत्कर्षतो दशेति सर्वत्र ३ ॥ १२ ॥ वीसत्थि दस नपुंसग, पुरिसट्ठसयं नरा नरुव्वट्टा । इय भंगे अट्ठसयं, दस दस सेस? भंगेसु ४ ॥ १३ ॥ वेदद्वारे स्त्रियो विंशतिः, इत्यादि । तथा नरा देवादिपुरुषाः नरेभ्यो देवादिपुरुषेभ्य उद्वृत्ता इति आद्यो भङ्गः १, स्त्रीभ्यो नराः २, पण्डेभ्यो नराः ३ इति भङ्गत्रयम् । एवं स्त्रीनपुंसकयोरपि भङ्गत्रयम् । सर्वे नव । तत्राद्यभङ्गे अष्टशतम् । शेषेषु अष्टभङ्गेषु दश दश ४ ॥ १३ ॥ तिर्थयरी जिंण पत्तेअंबुद्ध संबुद्ध १ चउँ दसै चउरो ५ । चउ दस अडर्सय गिहिपर, सलिंग ६ परिहार विणुओहो ॥१४॥ दस परिहारजुए ७ बुद्धिबोहिथी वीस जीव वीस पहू ८ । चउ मइसुअ मइसुअमणनाणे दस सेसे दुगिओहो ९ ॥ १५ ॥ तीर्थद्वारे तीर्थकर्यः १ जिनाः २ प्रत्येकबुद्धाः ३ स्वयंबुद्धाश्च ४ एकसमयेन सिध्यन्ति यथासंख्यं द्वौ चत्वारो दश चत्वारः । उपलक्षणत्वादष्टशतमतीर्थकृताम् ५ । लिङ्गद्वारे गृहि १ पर २ स्व ३ लिङ्गे यथाक्रमं चत्वारो दशाष्टशतम् ६ । चारित्रद्वारे 'परिहार विणु ओहो' इति यत्र यत्र चारित्रभने परिहारविशुद्धिपदं न भवति तत्र तत्र ओघोऽष्टशतं सिध्यन्तीति ज्ञेयम् । इदमुक्तं भवतिसामायिकसूक्ष्मसंपरायथाख्यात

Loading...

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210