Book Title: Siddha Prabhrutam Satikam
Author(s): Parshwaratnasagar
Publisher: Omkarsuri Jain Gyanmandir

View full book text
Previous | Next

Page 176
________________ परिशिष्ट-१ १५९ इगविजय वीस अडसय, पत्तेयं कम्मभूमि तिरिलोए । दु दु जलहि पंडगवणे, अकम्ममहि दस य संहरणा १॥ तत्र क्षेत्रद्वारे चतुरशब्दस्य प्रत्येकं योगात् । ऊर्ध्वलोके सामान्यतो मेर्वादौ नन्दनवने जले सामान्यतो नद्यादिगते च जले "चउक्कं दुवे समुदंमि" इति वचनात् । श्रीजिनभद्रगणिक्षमाश्रमणरचितसंग्रहण्याम्"तओ जले चेव" इत्युक्तम् । तदत्र त केवलिनो विदन्ति । यदुक्तम्"वीस पहुत्तं अहोलोए" इति सिद्धप्राभृते । संग्रहण्यां पुनः-"बावीसमहो लोए" इत्युक्तम् । "दो अ वीसा अहोलोए" इत्युत्तराध्ययने उक्तम् । तदत्र तत्त्वं ज्ञानिनो विदन्ति । पृथक्त्वं द्विप्रभृतिरानवभ्यः ॥९॥ एकस्मिन् विजये २० पञ्चदशकर्मभूमिषु प्रत्येकं १०८ तिर्यग्लोकेऽप्येवं सिध्यन्ति । सामान्यतः समुद्रे पण्डकवने च द्वौ द्वौ । अकर्ममहीषु हैमवत ५ हरिवर्ष ५ देवकुरु ५ उत्तरकुरु ५ रम्यक ५ हेरण्यवत ५ रूपासु त्रिंशत्संख्यास्वपि संहरणं प्रतीत्य दश दश सिध्यन्ति १ ॥ १० ॥ तिचउत्थ अरे अडसय, पंचमए वीस दस दस य सेसे २। नरगतिग भवण-वण-नर-जोइसतिरि-तिरिखिणी दसगं ॥ ११ ॥ वेमाणिअ अट्ठसयं, हरिय छऊ पंकपुढविजल चउरो । जोइविमाणिनरित्थी, वीसं भवणवणथी पणगं ३।१२ कालद्वारे उत्सर्पिण्यामवसर्पिण्यां च प्रत्येकं तृतीये चतुर्थे चारके ऽष्टशतम् । सामान्योक्तावपि "व्याख्यानतो विशेषप्रतिपत्तिः" इति न्यायात् अवसर्पिण्यां पञ्चमारके विंशतिः । 'सेसे' इति जातावेक वचनम् । ततः शेषेष्वरकेषु प्रत्येकं उत्सर्पिण्यामवसर्पिण्यां च संहरणतो

Loading...

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210