Book Title: Siddha Prabhrutam Satikam
Author(s): Parshwaratnasagar
Publisher: Omkarsuri Jain Gyanmandir
View full book text
________________
परिशिष्ट-१
१५७
भाजः । प्रत्येकबुद्धाश्च प्रत्येकं बाह्यं वृषभादिकं हेतुमभिवीक्ष्य बोधिभाजः, ततस्ते प्रत्येकमेव विहरन्ति न गच्छवासिन इव संहिताः । स्वयंबुद्धानामुपधि‘दशविध एव पात्रादिकः । प्रत्येकबुद्धानां तु द्विधा, उत्कर्षतो जघन्यतश्च । उत्कर्षतो नवविधः प्रावरणवर्जः । जघन्यतो द्विविधो रजोहरणमुखवस्त्रिकारूपः । तथा स्वयंबुद्धानां पूर्वाधीतं श्रुतं भवति वा न वा । यदि भवति ततो लिङ्गं देवता समर्पयति, गुरुसंनिधौ वा प्रतिपद्यते । यदि चैकाकी विहरणसमर्थः, इच्छा वा तस्य तथारूपा जायते; ततएकाक्येव विहरति, अन्यथा गच्छे एव तिष्ठति । अथ पूर्वाधीतं श्रुतं न स्यात् तर्हि नियमाद्गुरुसंनिधौ लिङ्गं प्रतिपद्यते, गच्छं चावश्यं न मुञ्चति । प्रत्येकबुद्धानां पूर्वाधीतं श्रुतं नियमाद्भवति; तञ्च जघन्यत एकादशाङ्गानि, उत्कर्षतः किञ्चिन्यूनानि दशपूर्वाणि । लिङ्गं च तस्मै देवता समर्पयति । लिङ्गरहितो वा कदाचित्स्यात् ८ । ज्ञानद्वारे केवलज्ञाने एव वर्तमानाः सिध्यन्ति । तद्भवानुभूतपूर्वज्ञानापेक्षया केचिद् द्विज्ञाना मतिश्रुतज्ञानाः, केचित्रिज्ञाना मतिश्रुतावधिज्ञानाः, यद्वा मतिश्रुतमनःपर्यायज्ञानाः, केचिञ्चतुर्जाना मतिश्रुतावधिमनःपर्यायज्ञानाः । तीर्थकृतस्तु चतुर्जानिन एव ९ । अवगाहनाद्वारे लघ्वी जघन्या तनुर्द्विहस्ता द्विहस्तप्रमाणा; गुरुरुत्कृष्टा पञ्चधनुरशता धनुरशतपञ्चकप्रमाणा । तशुब्दाद् धनुषां पञ्चविंशत्याधिकापि । सा च मरुदेव्या अवसेया तस्या आदेशान्तरेण नाभिकुलकरतुल्यत्वात् 'संघयणं संठाणं, उञ्चत्तं चेव कुलगरेहिँ समं' इति वचनात् । इत्थं सिद्धप्राभृतटीकायामप्युक्तम् । ततः सिद्धस्तुशब्दार्थः । शेषा तु मध्यमावगाहना । तीर्थकृतां जघन्या सप्तहस्तप्रमाणा, उत्कृष्टा पञ्चशतधनुर्माना शेषा मध्यमेति १० ॥ ७ ॥
कालमणंतर्मसंखं, संखं चुअंसम्म अर्चुअसम्मत्ता ११ ।

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210