Book Title: Siddha Prabhrutam Satikam
Author(s): Parshwaratnasagar
Publisher: Omkarsuri Jain Gyanmandir

View full book text
Previous | Next

Page 172
________________ परिशिष्ट-१ १५५ १ । कालद्वारेऽवसर्पिण्यामुत्सर्पिण्यां च षट्स्वप्यरकेषु सिद्ध्यन्ति । देवादिकृतसंहरणादप्येवमेव । जन्माश्रित्य पुनरवसर्पिण्युत्सर्पिण्योर्यथासंख्यं द्वयोस्त्रियु चारकेषु जन्म । त्रिषु द्वयोश्च शिवं मोक्षः । अयमर्थ:अवसर्पिण्यां जन्म चरमशरीरिणां नियमतस्तृतीयचतुर्थारकयोः । सिद्धिगमनं तु एवमेव । परं केषांचित्पञ्चमारकेऽपि यथा जम्बूस्वामिनः । उत्सर्पिण्यां तु द्वितीयतृतीयचतुर्थार केषु जन्म । सिद्धिगमनं तु तृतीयचतुर्थ योरेव । महाविदेहेषु पुनः कालः सदैव सुषमदुःषमारूप: तद्वक्तव्यताभणनेनैव भणितो द्रष्टव्यः । तीर्थकृतां पुनरवसर्पिण्यामुत्सर्पिण्यां च जन्म । सिद्धिगमनं च सुषमदुःषमादुःषमसुषमारूपयोरेवारकयोर्जेयम् २ ॥ ५ ॥ चउगइआगय नरगइठिय सिव ३ वेयतिग ४ दुविहतित्थेऽवि ५ गिहि-अन्न-सलिंगेसु अ६, चरणे अहखाइ वटुंता ॥ ६ ॥ ति चउ पण पुचि तिचरण, जिणा ७ सयं-बुद्धि-बुद्ध-पत्तेया । दु-ति-चउनाणा ९ लहुतणु, दुहत्थ गुरु पणधणुसयाओ १० ॥ ७ ॥ गतिद्वारे चतुर्गत्यागताः सामान्यतः सिध्यन्तीति शेषः । विशेषचिन्तायां पुनश्चतसृभ्यो नरकपृथिवीभ्यो न शेषाभ्यः । तिर्यग्गतेः पृथिव्यम्बुवनस्पतिपञ्चेन्द्रियेभ्यो न शेषेभ्यः । मनुष्यगतेः 'स्त्रीभ्यो 1. इतः प्राग् 'गर्भजेभ्यः' इत्यधिकं क्वचित् ।

Loading...

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210