Book Title: Siddha Prabhrutam Satikam
Author(s): Parshwaratnasagar
Publisher: Omkarsuri Jain Gyanmandir

View full book text
Previous | Next

Page 182
________________ १६५ परिशिष्ट-१ भरहेरवए जम्मा, कालो जुगलीण संखसमसहसा ।। संहरण २ नर्रयतिरिएं, समसहसा समसयपहुत्तं ॥ २१ ॥ तिरिईसुरनरनारीसूरीहिँ उवएससिद्धिलद्धीए । वासहिअंतर अहसर्य, बोहीओ संखसमसहसा ॥ २२ ॥ सयमुवएसा भूजलवणसुहमीसाणपढमदुगनरया ३ । कालद्वारे भरतैरावतेषु जन्मतः कालो युगलिनां युगलिकालः किञ्चिदूनाष्टादशसागरकोटाकोटीलक्षणंः । अवसर्पिण्या आद्यद्वितीयतृतीयारकाः उत्सर्पिण्याश्चतुर्थपञ्चमषष्ठारका इति भावः। संहरणतः संख्येयानि वर्षसहस्त्राणि २ । गतिद्वारे नरकतिर्यग्गत्योरागत्य सिध्यन्तो यथाक्रमं वर्षसहस्त्रं समाशतपृथक्त्वं चान्तरम् ॥ २१ ॥ तिरश्चादिभ्य आगत्योपदेशेन सिध्यतां सिद्धिलब्धेः शिवप्राप्तेरन्तरं वर्ष साधिकम् । अथ स्वयंबोधिस्ततः संख्यातसमासहस्त्राः ॥ २२ ॥ पृथिव्यब्वनस्पतिसौधर्मेशानाद्यद्वितीयनरकेभ्य आगत्य स्वयमुपदेशाद्वा सिध्यन्तः संख्याताः समासहस्त्राः ३ ॥ थीकीवेसुं भंगट्ठगे असंखिज्जसमसहसा ॥ २३ ॥ नरवेअ पढमभंगे, वरिसं ४ पत्तेअंजिणेजिणीसेसा । संखसमसहर्स पुव्वासहसपिहूंणंतैहिअरिसं५॥२४॥ वेदद्वारे स्त्रीक्लीबवेदयोः शेषभङ्गाष्टके च नराः स्त्रीभ्य आगत्य सिध्यन्तीत्यादिपूर्वोक्तलक्षणे संख्येयाः समासहस्त्राः ॥ २३ ॥ नरवेदे तथा प्रथमभङ्गे पुरुषाः पुरुषेभ्य उद्धृत्य सिध्यन्तीतिलक्षणे वर्ष साधिक मित्यध्याहारः ४ । तीर्थद्वारे प्रत्येकबुद्धजिनजिनी शेषाः जिनीति प्राकृतत्वाद् ङीप्रत्यये तीर्थकरी, शेषाः सामान्यतः सर्वपुरुषाः, एतेषु यथा

Loading...

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210