Book Title: Siddha Prabhrutam Satikam
Author(s): Parshwaratnasagar
Publisher: Omkarsuri Jain Gyanmandir
View full book text
________________
९. संनिकर्षद्वार (मूल), १. तत्त्वथी व्याख्या, भेद
१३३ मग्गियं खेत्ताइएसु मूलदारेसु एवं चेव सन्निकासणादारं 'णेयं' ज्ञेयं णेतव्वं वा। काले वि मूलदारे एवं चेव । णवरं लक्खणं इणमो - "एक्कगमादी" त्यादि पच्छद्धं । एक्कगमादी सिद्धा जाव पणुवीसा, एए कहं सण्णिगासेतव्वा ? चउसमए जाव । कहं ? भण्णइ - 'काला' जंबुद्दीवे जे एक्कगा अणुसमयं सिझंति ते केवच्चिरं कालओ होंति ? जहण्णेणं एगं समयं, उक्कोसेणं चत्तारि समए । एवं दो दो, एवं तिण्णि तिण्णि जाव पणुवीस त्ति । तेण परेण छव्वीसा कहं सण्णिगासेतव्वा ? 'तिग' त्ति तिण्णि समये जाव । कहं ? भण्णइ - जे छव्वीसं छव्वीसं सिझंति ते केवइकालं सिझंति ? जहण्णेणं एगं समयं, उक्कोसेणं तिण्णि समए, एवं जाव पण्णास त्ति । तेण परेण एक्कपण्णाई कहं सन्निगासेतव्वा? भण्णइ-'दुग' त्ति दोण्णि समए, जाव । कहं?, भण्णइ- जे एगावन्नं एगावनं सिंज्झंति ते केवइकालं सिझंति ? जहण्णेणं एगं समयं, उक्कोसेणं दोसमए, एवं जाव अट्ठसयं ति । एवं सेसं पि वीसपुहुत्ताइ अणुमग्गेयव्वं ॥ ११६ ॥ कालेत्ति सम्मत्तं ॥ संपयमंतरदारं सेढीदुगेण सन्निगासिज्जइ त्ति काउं अओ सेढिदुगं आह
(અનુ.) આગળની ગાથામાં સ્વસ્થાન-પરસ્થાન બતાવ્યા હવે આજ અર્થગતિનું કારણ બતાવતાં કહે છે જ્યાં જ્યાં એકસો આઠ
समयाः । एवं द्वौ द्वौ, एवं त्रयस्त्रयो यावत् पञ्चविंशतिरिति । तेन परेण षड्विंशतिः कथं सन्निकर्षितव्याः ? x त्रीन् समयान्यावत् । कथं ? भण्यते - ये षड्विंशतिः षड्विंशतिः सिध्यन्ति ते कियत्कालं सिध्यन्ति ? जघन्येनैकं समयं, उत्कृष्टेन त्रयः समयाः, एवं यावत् पञ्चाशदिति । तेन परेणेकपञ्चाशदादयः कथं सन्निकर्षितव्याः ? भण्यते -द्वौ समयौ यावत् कथं ? भण्यते - ये एकपञ्चाशदेक पञ्चाशत् सिध्यन्ति ते कियत्कालं सिध्यन्ति ? जघन्येनैकं समयं, उत्कृष्टेन द्वौ समयौ, एवं यावदष्टशतमिति । एवं शेषमपि विंशतिपृथक्त्वादयोऽनुमार्गयितव्यम् । काल इति समाप्तम् । साम्प्रतमन्तरद्वारं श्रेणीद्विकेन संनिकर्ण्यते इति कृत्वातः श्रेणिद्विकमाह

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210