Book Title: Siddha Prabhrutam Satikam
Author(s): Parshwaratnasagar
Publisher: Omkarsuri Jain Gyanmandir
View full book text
________________
९. संनिकर्षद्वार (मूल), अंतरद्वार - बे श्रेणी
१३७
*
जे दुपएसाहिगखेत्तसाहरिया ते विसेसहीणा ३, एवं जाव उक्कस्सगं खेत्तं ति, किंभणियं होइ ? पणयालीसं सयसहस्सा, एवं अणंतरोवणिहिया । परंपरोवणिहियाए गुणवड्ढिट्ठाणंतरं वा गुणहाणिट्ठाणंतरं वा णत्थि, दुगुर्णहीणा विण लब्धंति त्ति भावत्थो, एवं ओघओ । विभागओव भरहाइसव्वखेत्तेसु एवं चेव दुविहा सेढी दट्ठव्वा । खेत्तसेढी गया । कालसेढी इच्छियव्वा - सुसमसुसमाए पढमे समए सिद्धा थोवा, बितिए समए अप्पाणंतरेण णेयव्वं जाव जहिं भगवं उसभसिरी चुओ तहिं संखेज्जगुणा, तेण परं संखेज्जगुणहीणा पढमे समए । बिति समए अप्पाणंतरेणं णेयव्वं पुणो जाव जहिं समए जाओ तहिं संखेज्जगुणा, तओऽणंतरसमए संखेज्जगुणहीणा । बिति सम अप्पाणंतरेण जहिं समए राया अहिसित्तो तर्हि संखेज्जगुणा, तओऽणंतरसमए संखेज्जगुणहीणा । पुणो बितिए समए अप्पाणंतरेण जहिं पव्वइओ तहिं संखेज्जगुणा, तओऽणंतरसमए संखेज्जगुणहीणा ।
*चिह्नद्वय मध्यवर्ती पाठो नास्ति - पातासंपा । १. द्विगुणहीना अपि न लभ्यन्त इति भावार्थ:, एवमोघतः । विभागतोऽपि भरतादिसर्वक्षेत्रेषु एवमेव द्विविधा श्रेणी द्रष्टव्या । क्षेत्रश्रेणी गता ॥ काल श्रेणीष्टव्या - सुषमसुषमायां प्रथमे समये सिद्धाः स्तोकाः, द्वितीये समये आत्मान्तरेण ज्ञेयं यावद् यत्र भगवानृषभश्री श्च्युतस्तत्र संख्येयगुणाः, तेन परं संख्यगुणहीनाः प्रथमे समये । द्वितीये समये आत्मान्तरेण नेतव्यं पुनर्यावद्यत्र समये जातस्तत्र संख्येयगुणाः, ततोऽनंतरसमये संख्येयगुणहीनाः । पुनर्द्वितीयसमये आत्मान्तरेण यत्र समये राजाभिषिक्तस्तत्र संख्येयगुणाः, ततोऽनन्तरसमये संख्येयगुणहीनाः । पुनर्द्वितीयसमये आत्मान्तरेण यत्र प्रव्रजितस्तत्र संख्येयगुणाः, ततोऽनन्तर समये संख्येयगुणहीना: । द्वितीये समये आत्मान्तरेण यत्र केवलमुत्पन्नं तत्र संख्येयगुणाः, ततोऽनन्तरसमये संख्येयगुणहीनाः । द्वितीये समये आत्मान्तरेण यत्र परिनिवृत्तस्तत्र यवमध्यं तेन परं विशेषहीनाः । एवमेकैकस्मिंस्तीर्थकरे तीर्थकरे । कालश्रेणी गता ॥ गतिश्रेणी इष्टिव्या - नैरयिकेभ्यो दशवर्षसहस्त्रिकेभ्यो येऽनन्तरागताः सिध्यन्ति ते बहुका:, तेन परं विशेषहीना यावदुत्कृष्टिका स्थितिरिति । परंपरोपनिधिकायां पल्यपृथक्त्वं गत्वा - ।

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210