________________
१२६
सिद्धप्राभृत : सटीकः
સ્થાન અલ્પબદુત્વ દ્વાર (मू०) उत्ताणग पासेल्लग, णिकुज्ज वीरासणे य उकुडुए । द्धट्ठिय ओमंथिय, संखेज्जगुणेण हीणाए ॥ १११ ॥
अप्पाबहुयं ॥ (छा०) उत्तानके पार्श्वके निकुब्जे वीरासने चोत्कुटे ।
ऊर्ध्वस्थितेऽवमस्थिते संख्येयगुणेन हीनेन ॥१११ ॥ अल्पबहुत्वम् ॥
(टी०) "उत्ताणग" गाहा ॥ यथासंख्यमुद्देशिनामुत्तानादीनां संख्या योजयितव्या । कथम् ?, उत्ताणगसिद्धा सव्वबहुगा १, पासेल्लगसिद्धा संखेज्जगुणहीणा २, णिकुज्जसिद्धा संखेज्जगुणहीणा ३, एवं वीरासणसिद्धा ४, उक्कुडुयसिद्धा ५, उद्धट्ठियगसिद्धा ६, ओमत्थिगसिद्धा ७
अहोमुहसिद्धा ८ पुव्ववेरिहिं णिज्जमाणा अहोमुहणिखित्ता वा, सेसविगप्पा सओ परतो वा । एवं च खेतफुसणादारेसु दव्वपमाणविसेस जाणणत्थं भणियं ति गाथार्थः ॥ १११ ॥ गयमप्पबहुत्तं मूलद्वारम् । इदानीं सर्वद्वारविशेषोपलम्भार्थं सन्निकर्षद्वारमुच्यते, तत्र "तत्त्वभेदपर्यायैर्व्याख्या" इति न्यायात् क्रमतस्तत्त्वप्रदर्शनायाह
(અનુ.) ઉદ્દેશ કરાયેલા ઉત્તાનાદિ આસનોની સંખ્યા અનુસાર સંખ્યાઓ જોડવી. (જે પ્રમાણે ઉત્તાનાદિ આસનોનોક્રમ છે તે પ્રમાણે સંખ્યા જોડવી જેમ કે ઉત્તાન અવસ્થામાં સૌથી વધુ સંખ્યા છે ત્યારબાદ ઓછી-ઓછી દરેક આસનોમાં જાણવી.) તે કઈ રીતે જોડવી? એમાં અલ્પબદુત્વ દરેક આસનોમાં બતાવે છે. સૌપ્રથમ ઉત્તાન આસનમાં
१. उत्तानकसिद्धाः सर्वबहुकाः १, पार्श्वकसिद्धाः संख्येयगुणहीनाः २, निकुब्जसिद्धाः संख्येयगुणहीनाः ३, एवं वीरासनसिद्धाः ४, उत्कटुकसिद्धाः ५, ऊर्ध्वस्थितकसिद्धाः ६, अवमस्थितकसिद्धाः ७, अधोमुखसिद्धाः ८, पूर्ववैरिभिर्नीयमाना अधोमुखनिक्षिप्ता वा, शेषविकल्पाः स्वतः परतो वा । एवं च क्षेत्र-स्पर्शनाद्वारेषु द्रव्यप्रमाणविशेषज्ञापनार्थं भणितमिति । २- 'लम्भार्थे' पातासंपा ।