________________
११२
सिद्धप्राभृत : सटीकः
विस्तरार्थस्त्वयम्-"गइ इंदिए य काए" अस्य द्वारत्रयस्य गतिमधिकृत्योक्तम् ॥ ९४ ॥ इंदिए त्ति । "एगिदिएहि" गाहा ॥ एंगिदिएहि अणंतरागया सिद्धा थोवा १, पंचिंदिएहि संखेज्जगुणा २ । काए त्ति सव्वत्थोवा वणप्फईकाइएहि अणंतरागया सिद्धा १, पुढविकाइएहिं अणंतरागया संखेज्जगुणा २, आउकाइएहिं संखेज्जगुणा ३. तसकाइएहिं संखेज्जगुणा ४ ॥ ९५ ॥ संपयं एगओ भण्णइ-"णरगचउत्था" गाहा ॥ सव्वत्थोवा चउत्थपुढवीओ अणंतरागया सिद्धा १, तच्चाओ संखेज्जगुणा २, दोच्चाओ संखेज्जगुणा ३, पत्तेयबायरपज्जत्तयवणप्फइहितो संखेज्जगुणा ४, बायरपज्जत्तपुढविकाइएहितो संखेज्जगुणा ५, एवं आउक्काइएहिं संखेज्जगुणा ६, भवणवासिणीहिं संखेज्जगुणा ७, भवणवासीहिं संखेज्जगुणा ८, वाणमंतरीहिं संखेज्जगुणा ९, वाणमंतरेहिं संखेज्जगुणा १०, जोइसिणीहि संखेज्जगुणा ११, जोईसिएहि संखेज्जगुणा १२ ॥१६॥ "मणुसी" गाहा मणुस्सीहिं संखेज्जगुणा १३, मणुस्सेहिं संखेज्जगुणा १-एकेन्द्रिभ्योऽनन्तरागताः सिद्धाः स्तोकाः १, पंचेन्द्रिभ्य संख्येयगुणाः २ । काय इति सर्वस्तोका वनस्पतिकायेभ्योऽनन्तरागताः सिद्धाः १, पृथ्वीकायेभ्योऽनन्तरागताः संख्येयगुणाः २, अप्कायेभ्य संखेयगुणाः ३, त्रसकायेभ्य संख्येयगुणाः ४ ॥ साम्प्रतमेकको भण्यते- २. सर्वस्तोकाश्चतुर्थपृथिवीतोऽनन्तरागताः सिद्धाः १, तृतीयायाः संख्येयगुणाः २, द्वितीयायाः संख्येयगुणाः ३, प्रत्येकबादरपर्याप्तकवनस्पतेः संख्येयगुणाः ४, बादरपर्याप्तपृथ्वीकायिकेभ्यः संख्येयगुणाः ५, एवमप्कायेभ्यः संख्येयगुणाः ६, भवनवासिनीभ्य संख्येयगुणाः, ७, भवनवासिभ्य संख्येयगुणाः ८, वानव्यंतरीभ्य संख्येयगुणाः ९, वानव्यंतरेभ्यः संख्यगुणाः १०, ज्योतिषिणीभ्य संख्येयगुणाः ११, ज्योतिर्थ्य संख्येयगुणाः १२, मनुष्यीभ्य संख्येयगुणाः १३, मनुष्येभ्य संख्येयगुणाः १४, प्रथमनैरयिकेभ्यः संख्येयगुणाः १५, तिर्यञ्चीभ्य संख्येयगुणाः १६, तिर्यग्भ्य संख्येयगुणाः १७, अनुत्तरोपपातेभ्यः आरभ्याधोमुखं तावदानेतव्यं यावत्सनत्कुमार इति। तत ईशानदेवीभ्य संख्येयगुणाः, ततः सौधर्मदेवीभ्य संख्येयगुणाः, तत ईशान देवेभ्य संख्येयगुणाः, ततः सौधर्मदेवेभ्य संख्येयगुणाः, गतिरिति समाप्तम् ॥