________________
सिद्धप्रामृत : सटीकः
અહીં, જે રીતે પંદર ક્ષેત્રાદિ માર્ગણાકારોથી સત્પદપ્રરૂપણા દ્વાર કહ્યું તેમ જ સકલ માર્ગણા દ્વારથી વ્યાપ્તિથી દ્રવ્ય પ્રમાણાદિ મૂળ ચારેય દ્વારા જાણવા. આગળ અમે એ રીતે જ બતાવીશું. એટલે જ અત્યારે સત્પદપ્રરૂપણામાં એનો સંક્ષેપ કરતાં કહે છે - (मू०) अंतरदारं कालो, दव्वप्पमाणं च अप्पबहुदारं ।
एएसि सट्टाणे, तह वि य दारं करे सफलं ॥ ४१ ॥ (छा०) अन्तरद्वारं कालः, द्रव्यप्रमाणं चाल्पबहुत्वद्वारम् ।
एतेषां स्वस्थाने तथापि च द्वारं कुर्वे सफलम् ॥ ४१ ॥
(टी०) "अंतरदारं कालो" गाहा ॥ संबन्धेनैव र्गतार्थं गाथार्धम्। किमर्थमिदम् ? इत्युच्यते यतो मार्गणाद्वारेषु यदन्तरं तथा कालः तथा गणनैव द्रव्यप्रमाणमुच्यते, संख्या चेत्यनान्तरम्, तथाऽल्पबहुत्वमित्येतद्वारचतुष्टयमपि मूलद्वारचतुष्टयादभिन्नार्थमतः किमर्थं पुनर्मार्गणा द्वारेषूपन्यस्यते ? इत्यस्य संदेहस्यापनोदार्थम्, अयमत्र भावार्थः - एभिः सत्पदादीनां सन्मात्रादिविभागप्रदर्शनार्थमुपन्यासः । विस्तारार्थस्त्वेषां मूलद्वारगत एव द्रष्टव्यः । तथा चाह - ‘एतेसिं सट्ठाणे' एतेषां त्वैदंपर्यार्थःविस्तरार्थः 'स्वस्थाने' मूलद्वारेषु द्रष्टव्यः । 'तथाऽपि चे' त्येतत्प्रागभिहिताशङ्कितोत्तरद्वारं किंचिदिहावसरप्राप्तं करोमि सफलं यथेदं सत्पदप्ररूपणाद्वारमिति गाथार्थः ॥ ४१ ॥ अत एवान्यत्राप्युपदेशार्थमाह
(मनु.) व 3 मागण भvfuद्वारमा ४ ७५२न। मंत२-10ગણના એજ દ્રવ્ય પ્રમાણ કે સંખ્યા એમાં કોઈ ફરક નથી તથા અલ્પબદુત્વ આ ચારે દ્વારા મૂળ ચારે તારોથી અભિન્ન છે તો એનો માર્ગણાકારમાં ફરીથી ઉપન્યાસ શા માટે ? આ શંકા દૂર કરવા માટે
१. 'गतार्थमर्धम्' क-ख-ग-घ ।