________________
सिद्धप्राभृत : सटीकः
(मनु.) मढी दी५ - समुद्रन। २ २३दमाशिम વ્યાઘાત અર્થાત સંકરણને આશ્રયીને સર્વવ્યાપ્તિથી અર્થાત સર્વક્ષેત્રમાંથી સિદ્ધ થાય છે. અને નિર્ભાધાત અર્થાત્ જ્યાં ઉત્પન્ન થયો હોય તે તે ક્ષેત્રને આશ્રયીને તે-તે ક્ષેત્રમાંથી એટલે કે પંદર भभूमिमीमाथी सिद्ध थाय छे. ॥ २२ ॥
આ રીતે, ક્ષેત્રને આશ્રયીને દ્વારગાથા કહી. હવે કાલ દ્વાર ४९॥वे. छ.
. २. SIM GR (मू०) तक्कालो तयकालो, तकालोसप्पिणीइ तिविहो उ ।
तयकालो ओसप्पिणि, उस्सप्पिणि सव्वलोए वि ॥ २३ ॥ (छा०) तत्कालस्तदकालः, तत्कालः अवसर्पिण्यादयस्त्रिविधस्तु ।
तदकालोऽवसर्पिण्युत्सर्पिणी सर्वलोकेऽपि ॥ २३ ॥
(टी०) "तक्कालो तदकालो" इत्यादि ॥ तेषां - सिद्धानां कालस्तत्कालः चरमशरीरद्रव्यकर्मभूमिक्षेत्रवद् यस्तेषां कृत्स्नकर्मक्षय सहकारिकारणत्वेनोपयुज्यते । उक्तं च - "उदयक्खयखओवसमोवसमा जं च कम्मुणो भणिया । दव्वं खेत्तं कालं, भवं च भावं च संपप्प ॥ १ ॥" स च त्रिविधः, ओसप्पिणी उस्सप्पिणी णोओसप्पिणीणोउस्सप्पिणीरूवो-एतद्द्वयविकलो महाविदेहेषु नोत्सर्पिण्यवसर्पिणीरूपो द्रष्टव्यः । तदकालः पुनर्यस्तेषां सहकारित्वेन नोपयुज्यते, समयक्षेत्रबाह्यशेषत्रैलोक्यवत् । तथा चाह - "तदकालो ओसप्पिणी उस्सप्पिणी
१. "उदयक्षयक्षयोपशमोपशमा यच्च कर्मणो भणिताः । द्रव्यं क्षेत्रं कालं, भवं च भावं च संप्राप्य ॥ १ ॥" २. अवसर्पिण्युत्सर्पिणी नोअवत्सर्पिणीनोउवसर्पिणी रूपः । ३. 'नोत्सर्पिणी द्रष्टव्या' क-ख-ग-घ पुस्तकेषु । ४. "तदकालः अवसर्पिण्युत्सर्पिणी सर्वलोकेऽपि"