Book Title: Shabda Kaustubh Part 02
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
३४६ शब्दकौस्तुभतृतीयाध्यायप्रथमपादे द्वितीयाहिकेलघु न तच्चपरणिपरमिति दीर्घत्वस्याप्रसङ्गात् , चपरे णो यद. अन्तस्य योऽभ्यासो लघुपरः तस्येति हरदत्तादिपक्षेऽपि कुमारीशब्द. स्य पुंवद्भावेन वृद्धावप्यग्लोपित्वात् । नदीमाख्यत् अननददित्यादि । ननु कैयटमते "येननाव्यवधानम्" इतिन्यायेन एकव्यञ्जनव्यवहिते अजीहरदित्यादौ सन्बद्भावोऽस्तु नाम, अचिक्षणदित्यादौ तु कथमिति चेत् ? असस्मरदित्यादावित्वाभावार्थम् "अस्मृहत्वर" (पा०म०७४-९५) इति अत्वविधानेन संयोगव्यवधानेऽपि भवतीति शापनात् । ऊढमाख्यत् औजढत् । ढिमाख्यत् औजिढत् । कर्तारमाचष्टे करयति। भर्तारं भरयति । दोग्धारन्दोहयति । "तुश्छन्दसि' (पासू०५-३-५९) इति तृशब्दलोपोऽपि णावतिदिश्यन इत्यके । अन्य तु छन्दस्युपदिष्टो. ऽसौ णावपि छन्दस्येवातिदिश्यतां नाम । भाषायान्तु कथं भवेत् ? तस्माडिलोपे कर्तयतात्यायेव रूपमित्याहुः । त्वां मां वा आचष्टे त्वा. पयति, मापयति । इह "प्रत्ययोत्तरपदयोश्च" (पा००७-२-९८) इति एकार्ययोयुष्मदस्मदोर्मपर्यन्तस्य त्वमौ । “मतो गुणे" (पासू०६१.९७) इति पररूपात्पूर्व नित्यत्वाहिलोपे वृद्धौ पुगित्येकं मतम् । वस्तु: तस्तु परादप्यन्तरणस्य बलीयस्त्वात्पररूपत्वे "प्रकृत्यैकार" (पा० सू०६-४-१९३) इति टिलोपामावादुपघावृद्धौ त्वादयति मादयतीत्येव रूपमिति बहवः । “प्रकृत्येकाच्” (पा०सु०६-४-१६३) इत्येतत्प्रत्या. ख्यानभाज्यन्तूदाहरणविशेषेऽन्यथासिद्धिरित्यताधमात्रपरम् । तद्य. था-वृत्तिकारोदाहतेषु मध्ये प्रेष्ठादय आभात्सूत्रेण सिद्धाः। तस्यागे. ऽपि ज्येष्ठवदकारोच्चारणसामर्थ्यात् ।
इष्ठेमेयास्वनेकाचोऽप्यवशिष्टस्य नेप्यते। टिलोपो भाग्यकारेण प्रवृत्ते विन्मतोलुंकि ॥ लुकोऽपवादभूतस्य तस्मिन्पक्षे प्रवर्तनात् ।
कनिष्ठादाविदं तुल्यं तृलोपस्य प्रवर्तनात् ॥ कैयटमाघवादिप्रन्थाश्चैहानुकूला इति वक्ष्यामः । "अनवृत्तं" (पा० भा०९४) परिभाषया वृद्धिमकृत्वा त्वदयति मदयतीत्यन्ये प्रतिपनाः । युवामावां वा आचष्टे युज्मयति अस्मयति । "युवावौ द्विवचने (पा. सू०७-२-९२) इत्यत्र यद्यपि द्विवचने इत्पर्यग्रहणं तथाऽपीह युवापी न स्तः, विभक्तिपरत्वाभावात् । प्रातिपदिकादेव हि णिजिति माधवा. दयः। सुबन्तादिति हरदसपक्षेऽपि "अन्तरङ्गानपि" (प०मा०५२)इति न्यायेन विभक्के कापहारात । वामतिकान्तमतिकान्तौ वा मतित्वाम् । मतिकान्तान् अतित्वान । माचष्टे अतित्वयति, मतिमयति । युष्मद

Page Navigation
1 ... 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510