Book Title: Shabda Kaustubh Part 02
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
४३२
शब्द कौस्तुभ तृतीयाध्याय द्वितीयपादे प्रथमान्हिके
संख्यानम् (का०वा० ) ॥ शक्तिग्रहः । लाङ्गलग्रहः, इत्यादि । लिङ्गविशिष्टपरिभाषया घटग्रहणेनैव सिद्धे घटीग्रहणं परिभाषाया अनित्यत्वज्ञापनार्थम् । तेन 'मद्राशी' इत्यत्र टच् न । 'द्विषतीतापः' इत्यत्र "द्विष. त्परयोः”(पा०सु०३-२-३९) इति खच् नेति दिक् ।
सूत्रे च धार्येर्थे (का०वा० ) ॥ ग्रहेरुपसंख्यानमित्येव । सूत्रग्रहः । धार्थ इति किम् ? यः सूत्रं केवलमुपादते न तु धारयति तत्राणेव यथा स्यात्, सूत्रग्राहः ।
वयसि च (पा०सू०३-२-१०) ॥ वयसि गम्यमाने हरतेर्धातोः कर्मयुपपदे अच् स्यात् । अणोऽपवादः । उद्यमनार्थ आरम्भः । कवचहरः क्षत्रियकुमारः । इह कवचोद्यमनं क्रियमाणे सम्भाव्यमानं वा वयो गम यति । तेनासत्यपि कवचग्रहणे 'कवच हरः' इति भवति ।
मङि ताच्छील्ये (पा०स्०३ - २ - ११) ॥ आङ्पूर्वाद्धरतेः कर्मण्युपपदेऽच्प्रत्ययः स्यात्ताच्छील्ये गम्यमाने । पुष्पाण्याहरति तच्छीलः पु· प्पाहरः । फलाहरः । ताच्छील्ये किम ? भारमाहरति भाराहारः ।
अर्हः (पा०सु०३-२-१२) || अर्ह पूजायामित्यस्मात्कर्मण्युपपदेऽच् स्यात् । अणोऽपवादः । स्त्रियां विशेषः, पूजाही ब्राह्मणी ।
स्तम्बकर्णयोरमिजपोः (पा०सु०३-२-१३) ॥ स्तम्बकर्णयोरुपपदयोः यथासंस्थं रमिजपिभ्यामच्प्रत्ययः स्यात् । रमिस्तावदकर्मकः । जपिस्तु शब्दकर्मकः 'मन्त्र जपति' इत्यादिदर्शनात् । उभावपि प्रति स्वस्वकर्णयोः कर्मत्वासम्भवात् सुपीत्येवात्र सम्बध्यते ।
हस्तिसूचकयोरिति वक्तव्यम् (का०वा० ) ॥ स्तम्बे रमते इति स्त म्बेरमो हस्ती । "तत्पुरुषे कृति बहुलम्" (पा०सु०६-३-१४) इत्यलुक्, "हलदन्तात्'' (पा०सु०६- ३ - ९) इति वा । कर्णेजपः सूचकः । हस्ति. सूचकाभ्यामन्यत्र तु स्वम्बेरन्ता । कर्णेजपिता मशकः । उपांशुशब्दायितेत्यर्थः ।
शमि धातोः संज्ञायाम् (पा०स्०३-२-१४) ॥ शमि उपपदे धातुमा. त्रात् संज्ञायां विषये अच् स्यात् । शङ्करः । शम्भवः । शंवदः । धात्वधिकारे पुनर्घातुप्रयणमपवादविषयेऽपि प्रवृत्यर्थम् । तथा च वार्त्तिकम् -
शमिसंज्ञायां धातुग्रहणं कृञो हेत्वादिषु प्रतिषेधार्थमिति (का० वा)। असति धातुग्रहणे शमिसंज्ञायामित्यस्यावकाशः-शम्मधः, शेषदः । "कृओ हेतुताच्छ्रील्य" ( पा०सु०३-२-२० ) इत्यस्यावकाशः - 'श्राद्ध · करः' । 'शङ्करः' इत्यत्रोभयप्रसङ्गे परत्वाट्ट एव स्यात् । धातुग्रहणसा• मर्थ्यादजेव भवति । शङ्करा नाम परिव्राजिका तच्छीला । कुणरवाड

Page Navigation
1 ... 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510