Book Title: Shabda Kaustubh Part 02
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 462
________________ ४५३ धात्वधिकारे कृत्प्रकरणम् । निपातनं कर्त्तव्यं यदि मन्त्रे दर्शनमस्ति इति कैयटादयः । एवं स्थिते मन्त्रमात्रविषयाणामेषां शब्दानां प्रक्रियाकौमुद्यां लौकिकेषदाहरण. मनुचितम् । वैदिकप्रक्रियायान्तु युज्यते । डसन्तत्वेन सान्तप्रातिपदि. केम्वेवोदाहर्तुमुचिता अप्यतेऽपदान्तविषये हकारान्तत्वादिकं पुरस्कृत त्य यथायथं तत्तत्प्रघट्टकेषूक्ता इति बोध्यम् । ___ अवे यजः (पा०सू०३-२-७२) ॥ ण्विन् स्यान्मन्त्रे। त्वं यज्ञे वरुणस्यावया आस इति काशिका । इह 'अवयाः' इति प्रतीकमुपादाय पूर्व. सूत्रेऽपि 'श्वेतवाः' इत्याधुद्दिश्य "अवयाः श्वतवाः पुरोडाश्च" (पासू० ८-२-६७) इति निपातनादुत्वमिति हरदत्तः। ___एतच्च सर्व प्रामादिकम् , विनपवादो डस इति भाज्यकैयटादा स्वग्रन्थे च निर्णीतत्वात् । तस्मादृत्युदाहृतं उस एवोदाहरणम् । सूत्रस्य त्वपदान्तविषयं मन्त्रान्तरमन्वेषणीयमिति दिक् ।। पूर्वसूत्रे एवावयजिन पठितः । उत्तरत्र हि श्वेतवाहादयोऽप्यनुव. तेरन् । यजिश्चावपूर्व एवानुवर्तेत । केवल एव तु सिद्धान्तेऽनुवर्तते । विजुपे छन्दसि (पासू०३-२७३) ॥ उपे उपपदे यजेर्विच स्याच्छ. न्दसि । उपयभिसर्व यजन्ति तदुपयजामुपयट्त्वम् । मन्त्र इत्यनुवृ. त्यैव भाषाव्यावृत्तौ सत्यां छन्दोग्रहणं ब्राह्मणसङ्ग्रहार्थम् । उत्तरसूत्रे एव विग्रहणे छन्दोग्रहणे व क्रियमाणे यद्यपि सर्व सिध्यति तथापि नियमार्थमिदम् । उपयजेश्छन्दस्येव न भाषायाम् इति वृत्तिकारः । ननु इशिग्रहणादेव भाषायां न भविष्यतीति चेत् सत्यम्, तस्येवायं प्रपत्र इति हरदत्तः। ___ आतो मनिन्क्वनिध्वनिपश्च (पा०सू०३-२-७४) ॥ सुप्युपसगें चोपपदे माकारान्तेभ्यो धातुभ्यश्छन्दसि विषये मनिनादयत्रयः प्रत्य. याः स्युः। चकाराद्विच् । सुदामा । अश्व इव तिष्ठतीत्यश्वत्थामा । पृषोदरादित्वात्सकारस्य तकारः। सुधीवा । सुपीषा । "घुमास्थादि" (पा०स०६-४-६६) सूत्रेणेत्वम् । मरिदावा । घृतपावा । विचि तु कीलालपाः। अन्येभ्योऽपि दृश्यन्ते (पा०स०३-२-७५)॥'छन्दसि इति निवृत्तम् । अपिशब्दः सर्वोपाधिव्यभिचारार्थः। अनाकारान्तेभ्योऽपि धातुभ्यो मनिन् क्वनि बनिए विच् पते प्रत्ययाः स्युरुपपदे सत्यसति च । सुशर्मा । प्रातरित्वा । विजावा । रेडसि पर्ण नवेः। क्विा च (पासू०३-२-७६)॥ धातोः विप्स्यात्कर्तरि। उखा. नत । पर्णध्वत् । वाहाद् भ्रश्यति वाहम्रद । वृत्तौ तु 'वहानद' इति

Loading...

Page Navigation
1 ... 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510