Book Title: Shabda Kaustubh Part 02
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
वाक्यस्फोटनिरूपणम् ।
तथा तिङन्तमप्याहुस्तिङन्तस्य विशेषणम् ॥ इति । यत्तु धावनानुकूलकृतिमान् मृग इति प्रथमान्त विशेष्यकशाब्दबोध इतिपक्षे मृगस्य रशिधात्वर्थनिरूपितकर्मत्वात् द्वितीयापत्तिः, तमित्यध्याहारे च वाक्यभेदापत्तिरित्याशय
११
पश्य लक्ष्मण ! पम्पायां बकः परमधार्मिकः ।
इत्यादाविव वाक्यार्थस्य कर्मत्वान्न वाक्यभेद इति कैश्चित्समाहितम् । तन्मुधैव, अन्तरङ्गधावनक्रियानिरूपितमृगस्य कर्तृत्वात्तस्य चा. ख्यातेनोक्तत्वात्प्रथमोत्पतौ बहिर्भूतदशिधात्वर्थनिरूपित कर्मत्वे ऽपि अ न्तरङ्गत्वाज्जातसंस्कारबाधे मानाभावेनैव 'शक्यञ्च श्वमांसादिभिः क्षुपहन्तुम्' इतिवदुपपत्तेः । एवञ्चात्र प्रथमान्तविशेष्यक पक्षेऽपि शाब्दिकदूष णाभावेऽपि एक देवदत्तकर्तृकपचिक्रियाकर्तृकं भवनमित्यर्थे पचतिभवतीत्येकवाक्यतानापत्तेः (१) ननु पाकानुकूलकृतिमान्देवदत्तो भवतीत्यर्थे निष्पन्ने" सविशेषणे विधिनिषेधौ विशेषणमुपसङ्क्रामतः सति विशेष्ये बाधे" इति न्यायेन क्रियाया एव कर्तृत्वं भविष्यति । एकवाक्यतायां फलाभावाच्च । न च “समानवाक्ये निघातयुष्मदस्मदादेशा वक्तव्याः " इति निघातः फलम् । "तिङतिङः " ( पा०सू०८-१-२८) इति अति ङ्ग्रहणेन तदभावात् । सत्यम् | त्वत्सम्बन्धिनी देवदत्तकर्तृका पचिक्रिया भवतीत्यर्थे 'देवदत्तः पचति ते भवति' इति प्रयोगे समानवा - क्यत्वाभावेनादेशानापतेः । अनेक देवदत्तकर्तृकैका पचिक्रियेत्यर्थे 'देवदत्ताः पचन्ति भवति' इति प्रयोगोऽपि न स्यात्, अनेक कर्तृत्वेन भवतीत्यत्र बहुवचनापत्तेः, 'पश्य मृगो धावति' इत्यत्र निघातरूपप्रयोजनसत्त्वाच्च ।
·
किञ्चात्र वाक्यार्थस्य कर्मत्वमिति तार्किको कं न युक्तिमत् । तथाहि, वाक्यार्थोऽतिरिक्तोऽनतिरिको वा ? नाद्यः, तस्य वृत्यनुपस्थापितत्वेन हाशक्रियायां कर्मतयाऽन्वयानुपपत्तेः; वृत्युपस्थापितस्यैव शा दबोधविषयत्वानियमात् । अन्यथा घटपदात्समवायेनोपस्थिताकाशस्यापि शाब्दबोधविषयत्वापत्तेः । न द्वितीयः । विभक्त्यर्थमद्वारीकृत्य नामार्थस्य धात्वर्थेन समम्भेदसम्बन्धेनान्वयो व्युत्पन्नः । अन्यथा 'ओ' दनः पचति' इत्यापतेः । न च तत्र वाक्यार्थस्य कर्मत्वं न नामार्थस्येति वाच्यम्; 'रमणीय ओदनः पचति' इत्यस्यानापत्तेः । "पश्य लक्ष्मण पम्पायाम्" इत्यादौ तमिति पदाध्याहारेण वाक्यभेद एव । एवञ्च वा क्यार्थस्य कर्मत्वामे (२) त्यविचारिताभिधानम् । एवं 'नीलो घटो भव
(१) 'नच' मुद्रिते । (२) 'मित्यपिचारिता' मुद्रिते ।

Page Navigation
1 ... 502 503 504 505 506 507 508 509 510