Book Title: Shabda Kaustubh Part 02
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 502
________________ वाक्यस्फोटनिरूपणम् । कालः । एवञ्च सूर्यगतिविशेषस्यैवास्तु खण्डकालत्वं किं तदतिरेकेण तथा च खण्डकालस्य क्रियात्वम्। एवं पीलुपाकवादिभिः परमाणी पाकं स्वीकृत्य श्यामघटनाशः रक्तघटोत्पत्तिः स्वीकृता, तत्र चक्रदण्डादिनिमित्तकारणाभावात्कथ. मुत्पत्तिः। निमित्तकारणं विनापि तत्स्वीकारे दण्डचक्रादीनां निमिः सकारणतैवोच्छिघेत । एवंविधाऽनेकानुभवानारूढगुरुभूततर्काश्रयणं लाघवमूलातिरिक्ताखण्डस्फोटखण्डनं दूषणाभासैरनुचितमिति दिक् । वाक्यार्थज्ञानं प्रति पदार्थज्ञानस्य कारणत्वात्पदस्फोटं निरूप्य वा. क्यस्फोटो निरूप्यते । स चाखण्डसखण्डभेदेन द्विधा । तत्राखण्डः पदातिरिकोऽखण्डपदव्यङ्ग्यो लाघवात्स्वीक्रियते । तच्चाखण्डपद. स्फोटे निरूपितम् । अत्यश्वाकाङ्कायोग्यतासत्तीनां कारणतान वाच्येति ,महल्लाघवम् । सखण्डस्तु प्रसिद्ध एव । यद्वा, 'हरेऽव' इत्यादौ एकादेशे कृते पविभागो दुर्वारस्तत्राखण्डवाक्यस्फोटोऽन्यत्र सखण्ड इति विवेकः । एवञ्च दूषणानां गर्भस्राव एव । तत्र वाक्यं नामकतिङन्तार्थ. मुख्यविशण्यकम् । यथा 'पचति भवति' इति । तत्रापि पचतीत्यस्य विशेष्य वेऽपि मुख्यविशेष्यत्वामावान्नाव्याप्तिः । तार्किकास्तु पूर्वापरप्रन्यैकवाक्यताप्रतिपत्तये "अर्थै कत्वादेकं वा. क्यं साकावं चेद्विभागे स्यात्' (जैसू०२-१-४६) इति मीमांसासूत्र. मुपन्यस्य 'विशेष्यभूतभावनैकत्वात्' इति "अर्थैकत्वात्" इत्यस्य तेषा. मथै त्यक्त्वा तात्पर्यविषयैक्यम्' इति स्वयं तदर्थ व्याख्याय, प्रत्यक्षा. नुमानयोरेकवाक्यत्वमुक्तम् । स्वातन्त्र्ये यंत्संङ्गतिमत्तदेकं वाक्य. मिति वक्तव्यं, न तु यत्किचिदर्थकल्पनमुचितं दोषदुष्टश्च । तथाहि, पठनतात्पर्य यथैव देवदत्तः पठति तव पुत्रस्तथैव पठतीत्यत्राप्येकवा. क्यत्वापत्तिः । न चेष्टापत्तिः, समानवाक्यत्वात्तेआदेशापत्तेः । तथा "स्योनन्ते सदनं करोमि, घृतस्य धारया सुषेवं कल्पयामि' इति सद. नप्रतिपादको मन्त्रः प्रत्यक्षग्रन्थवत् । तस्मिन्सीदामृते प्रतितिष्ठ व्रीही. णां मेध सुमनस्यमान इति सादनप्रतिपादको मन्त्रः अनुमानवत् । प्रमाणनिरूपणवद्यागाङ्गनिरुपणं तात्पर्यविषयः । एवमनुमानस्य प्रत्य. सापेक्षत्वेऽपि प्रत्यक्षस्य तदनपेक्षत्ववत् सादनप्रतिपादकमन्त्रस्य सद नप्रतिपादकापेक्षत्वेऽपि सदनप्रतिपादकस्य न तदपक्षत्वम् । एवञ्चानयोरप्येकवाक्यत्वापत्तिः । न चेष्टापत्तिः, अर्थक्यादित्यस्य भवदुक्तप्र. त्युदाहरणविरोधात्। किश्चयं पदैकवाक्यता उत वाक्यैकवाक्यता उत प्रन्यैकवाक्यता ? नाघः क्रियाकारकाणामेव तत्सम्भवात् । तयोरेव

Loading...

Page Navigation
1 ... 500 501 502 503 504 505 506 507 508 509 510