Book Title: Shabda Kaustubh Part 02
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
१४
स्फोटचन्द्रिकायां
ध्वनितम् । नान्त्यः, रमणीयार्थप्रतिपादकत्वाभावे लक्षणत्वानुपपतेः । तस्मात्प्रकाशोक्तमेव लक्षणं सम्यक् ।
एवं 'वन्हिना सिञ्चति' इति वाक्यस्फोट एव । नतु वाक्यार्थयोधेsयोग्यतानिश्चयस्य प्रतिबन्धकत्वं योग्यताज्ञानस्य कारणत्वं तार्किकादिसिद्धान्तसिद्धं, प्रकृते च वन्हिः सेककरणं नेति विषयवाधरूप15योग्यतानिश्चयरूपबाधक सत्त्वाद्विषयाबाधरूप योग्यताञ्चाना सत्वात्कथमेतस्य वाक्यस्फोटत्वमिति चेत् ? सत्यम्, वात्पर्यविषयाबाधो हि योग्यता । तदभावोऽयोग्यता । प्रकृते चात्युष्णलेन सिजतीति तात्पर्यविषयः । यथा
अस्य क्षोणिपतेः परार्द्धपरया लक्षीकृताः संख्यया प्रज्ञाचक्षुरर्वेक्षमाणबधिरप्रक्याः किलाकीर्तयः । गीयन्ते स्वरमष्टमं कलयता जातेन वन्ध्योदरात् मूकानां प्रकरेण वर्मरमणी दुग्धोदधे रोधासे ॥ गगनं गगनाकारं सागराः सागरोपमाः ।
रामरावणयेोर्युद्धं रामरावणयोरिव ॥ कैलासस्य प्रथमशिखरे वेणुसंमूर्च्छनाभिः श्रुत्वा कीर्ति विबुधरमणीगीयमानां यदीयाम् । नस्तापाङ्गासरसबिसिनीकाण्ड सञ्जातशङ्का
दिमातङ्गाः श्रवणपुलिने हस्तमावर्तयन्ति ॥ पश्य नीलोत्पलद्वन्द्वात्रिः सरन्ति शिताः शराः । इत्याद्यालङ्कारिकवाक्येषु 'गङ्गायां घोषः' इत्यादी 'तत्त्वमसि' इत्या' दौ च तात्पर्यविषयाबाधो योग्यत्वमिति सर्वसिद्धान्तः, तथाऽत्रापि । यद्वा, शाब्दबोधे ऽयोग्यतानिश्चयस्य न प्रतिबन्धकत्वं तत्सत्त्वेऽपि 'त्वं बृहस्पतिः' इति स्तावकवाक्यात्सन्तोषोपलब्धेः 'नाहं रण्डापुत्रः' इति बाधनिश्वये सत्यपि त्वं रण्डापुत्रः' इति वाक्यात् क्रोधोपलब्धेश्व; शाब्दबोधाभावे एतदनुपपत्तेः । किञ्च पश्य नीलोत्पलद्वन्द्वात्' इत्या दिसाध्यवसानादिलक्षणास्थले शरा नीलोत्पलद्वन्द्वोपादानका नेत्ययोग्यतानिश्वये सति तद्वाक्यश्रवणानन्तरं वाक्यीयबोधोत्तरमयो. ग्यतानिश्चयः पूर्वे वा ? नाद्यः, बाधनिश्वये सति बोधाभाषात् । नान्त्यः, बोधाभावेऽन्वयानुपपत्तेरभावात् । न हि स्वरूपसती अन्वयानुपपत्तिलक्षणा बीजम्, किन्तु ज्ञाता । न च पूर्वमयोग्यतानिश्चय सत्वेन तज्ज्ञानमप्यस्त्येवेति वाच्यम, वाक्यार्थबोधजन्यान्वयानुपपत्तिज्ञानस्व पूर्वमभावात् । गङ्गा घोषाधिकरणं नेति लाकिकज्ञानसत्वे 'गङ्गा
·

Page Navigation
1 ... 505 506 507 508 509 510