Book Title: Shabda Kaustubh Part 02
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
पाक्यस्फोटनिरूपणम् ।
पां घोषः' इति वाक्यानाधिकरणको घोष इति बोधोतरमन्वयानुप. पतिहि अनुभवलिया। न च तस्याः पूर्व शानं सम्भवति । न च भ्रमात्मको पोष इति तार्किकोक्तं युक्तिमत् , अयोग्यतानिश्चयस्य प्रतिबन्धकत्वं योग्यताक्षानस्य कारणत्वं प्रकल्पनीयम , भ्रमात्मको पोषध कल्पनीय इति महौरवम् । म्फोटवादिनां त्रितयमपि न क. व्यमिति लाघवम् ; वाक्यार्थबोधजन्यप्रवृत्तावेव तत्स्वीकारात् । किशना परमेश्वरः' इति बाधनिश्चये सति 'तत्त्वमसि' इति वाक्या. दोधाभाषे भ्रमात्मकबोधे वा न प्रमात्मकं शान सम्भवति, भ्रमात्मक बोधस्य प्रमात्मकबोधजननायोग्यत्वात् । एवं 'दशमस्त्वमसि' इत्यत्रापि ।
ननु अनेकवर्णातिरिक्तोऽनेकध्वनिव्यङ्योऽस्खण्डवाक्यस्फोटः कः पदार्थ इति चेत् ? शृणु । यथा तार्किकैः पूर्वोक्तमद्रीत्या गत्यन्तरस. म्भवेऽपि चित्ररूपमतिरिक्तं स्वीक्रियते, यथा शाब्दिकैः रेफद्धयाज्मा. गविशिष्ट एको वर्णः "ऋति ऋवा लति लवा" इत्यत्र वार्चिके स्वी. क्रियते, यथा वा "सिद्धमेतत् सस्थानत्वादैचोश्चोत्तरभ्यस्त्वात" इति. पालिकेऽनेकाचामेकवर्णात्मकत्वमुक्तं तथा मयापि अनेकध्वनिव्यङ्ग्यावा. क्यात्मक एको वर्ण इति स्वीक्रियते । स च शब्दब्रह्मरूपः । तत्र मतत्रयम्
शब्दब्रह्मेति शब्दार्थः शब्दमित्यपरे जगुः ।
चैतन्येसर्वभूतानां शब्दब्रह्मेति मे मतिः ॥ इति । शब्दब्रह्मेतिनिर्वचनेनापि तस्य वर्णवं सिद्धम् । अनुमानादपि । तथाहि, अखण्डवाक्यस्फोटः एकवर्णरूपः, श्रावणत्वात् ध्वनिव्यथा स्वाद्वा, यवं तवं, यथा पृथिव्यादि । अन्वयदृष्टान्तस्तु मतान्तरसि.
वर्णादि । ___ वस्तुतस्तु अन्धयव्यतिरेक्यनुमानं व्यर्थम् , उपनीतभानेनैव गतायत्वात् । तथाहि, यथा चन्दनखण्डस्य लौकिकप्रत्यक्षं सौरभ्यस्यालीकिकं, तथा धूमस्य लौकिकं वन्हेरलौकिकमिति । अस्मिन्पक्षे उपनीत. भानमिति विवेकः । यद्वा लाघवाहोषाभावाद् ध्वनिव्यङ्गयस्यान्यस्याभा. वाश्च वर्णत्वस्वीकारः। न च ध्वनिव्यङ्ग्यस्य गुणीभूतव्यङ्ग्यप्रभेदे का. काक्षिप्तस्यापि अन्यस्य सम्भव इति वाच्यम् , तस्य ध्वनिविकारका कुव्यत्यत्वेऽपि ध्वनिव्यङ्ग्यत्वाभावात् ।
किञ्च "कामः सङ्कल्पो विचिकित्साश्रद्धाऽश्रद्धा भीः ह्रीः इत्येत. सर्व मन एवं" इति श्रुत्या कामादीनां मनोधर्मत्वे प्रतिपादितेपि ता.

Page Navigation
1 ... 506 507 508 509 510