Book Title: Shabda Kaustubh Part 02
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
१२
स्फोटचन्द्रिकायां
ति' इति वाक्ये नीलकर्तृकभवनाश्रयो घट इति व्युत्पत्तिवादोक्तमपि न युक्तिमत्, नामार्थस्येत्याविव्युत्पत्तिबाधे मानाभावात नीलो घटो भव नाश्रय इति बोधसम्भवाश्च । सविशेषणे हि विधिनिषेधौ विशेषणमुपसङ्क्रामतः सति विशेष्ये बाधे इति विशेषणे नीले एव भवनस्या.. न्वयो भविष्यतीति दिक् ।
एवं "तत्वमसि" "सोऽयं देवदत्तः" इत्यादौ सखण्डाखण्डत्वं (१)र्ववदेव बोध्यम् । "तत्त्वमसि' इत्यत्र तरपदवाच्य सर्वशत्वादिविशिष्टचैतन्यस्य त्वंपदवाच्येनान्तःकरणविशिष्टचैतन्येनैक्यासम्भवादैक्यसि यर्थे स्वरूपे जहदजहल्लक्षणेति साम्प्रदायिकाः ।
नन्वनयोरैक्ये किं मानम् ? न च नामार्थेति व्युत्पत्तिः । तस्याः किं नामार्थयोरेवाभेदान्वय उत नामार्थयोरभेद एवेति ? नाद्यः 'स्तोकं पचति 'वैश्वदेवी आमिक्षा' इत्यादौ व्यभिचारात् । नान्त्यः, घटपटै । इत्यादौ व्यभिचारात् । तस्मात्सम्भवति सामानाधिकरण्ये वैयधिकर ण्यमन्याय्यमिति लाघवमूलको हि सः ।
सत्यम् । “मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति" इति भेदनिन्दा पूर्व कामेदप्रतिपादकश्रुतिर्मानम् । न च तत्रापि यः नाना इव पश्यति स मृत्योर्मृत्युमाप्नोति, यस्तु वस्तुतः नानात्वं पश्यति स नेतीतीवशब्दात्प्रतीयमानार्थेन भेदस्यैव प्रतीतिः, किञ्च राजपुरुष इत्यत्रेव तस्य त्वमिति षष्ठीसमासेनापि भेदस्यैव प्रतीतिः - इति वाच्यम्, न्दोग्येऽपि "सदेव सौम्येदमग्र आसीत्" इत्यारस्य "तत्सत्यं स आत्मा तस्वमसि श्वेतकेतो" इत्युपसंहारेणोपक्रमोपसंहारयोरेकरूपेण वेदतात्पर्यनिर्णायकेनैक्यस्य निर्णीतत्वात् "ब्रह्मतम्परादाद्योन्यत्रात्मनो ब्रह्म वेद" इति श्रुत्याऽपि ऐक्यावधारणात् । अस्मिन्पक्षे लाक्षणिकवाक्यस्फोटः ।
वस्तुतस्तु अयं वाचकवाक्यस्फोट एव । तथाहि, विशिष्टशक्त्यु. पस्थापितयोस्तस्त्वंपदार्थयोरभेदान्वयानुपपन्तावपि विशेष्ययोः श. क्त्युपस्थापितयोरभेदान्वये बाधकाभावः । यथा 'घटोऽनित्यः' इत्यत्र घटपदवाच्यैकदेशघटत्वस्यायोग्यत्वेऽपि योग्यघटव्यक्त्या सहा नित्यस्वान्वयः । यद्वा, विशेष्ये एव शक्तिः, विशेषणं तूपलक्षणम् । अस्मिपक्षे न कोऽपि दोषः । यद्वा, यथा नानार्थग्पले संयोगादिनाऽभिषानियमनं तथाऽभेदान्वयानुरोधाद्विशेष्ये एवाभिधानियमनम् । अस्तु
छा
( १ ) लाघवाद् ध्वनिभिरेव स्फोटो व्यज्यते, वर्णाश्च न स्वीक्रियन्ते गौरनात्तदा खण्डो वर्णस्वीकारपक्षे च सखण्ड इति यावत् ।

Page Navigation
1 ... 503 504 505 506 507 508 509 510