Book Title: Shabda Kaustubh Part 02
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
पदस्फोटनिरूपणम् ।
स्वनास्ति, अन्यथा शब्दं वेत्तीत्यत्रार्थ वेत्तीति प्रत्ययापत्तेरिति अणु. दिसूत्रस्थभाज्यविरोधः। तस्य समान्यतः प्रतीतस्य प्रत्यायकत्वं ना.. स्तीति नार्थः, किन्तु शब्दसंशया प्रतीतस्य शब्दस्येति, प्रकरणानुरो. धेन तस्य सङ्कोचात । एवञ्च रहसि पुस्तकमीक्षमाणस्यार्थप्रत्ययाना. पत्तिमाशय तत्रापि सूक्ष्मोचारणमस्त्येवेति नव्योक्तमपास्तम्, अनु. भवविरोधाश्च । ___ यत्त्वत्र तार्किकवेदान्तिनः-यावद्वर्णव्यङ्गयो वा यत्किञ्चिद्वर्णव्यङ्ग्यो घा चरमवर्णव्यङ्ग्यो पा सः ? न तावदाधः, आशुविनाशिनां मलनास. म्भवात् । न द्वितीयः, पशब्देनैव व्यञ्जिते स्फोटे टवर्णवैयर्थ्यम् । न तृतीयः, पूर्वपूर्ववर्णानुभवजन्यसंस्कारसहितचरमवणेनैवार्थप्रतीतिसिखौ किं स्फोटेनेति ।
तन, वर्णानामाशुविनाशित्वे मानाभावात् । न चोत्पन्नो गकारः, नष्टो गकार इति प्रतीतिमानम् । "तस्माश्चाकाशः सम्भूतः" इतिवदा. विर्भावतिरोमावेनाप्युपपत्तेः अनन्त प्रागभावध्वंसकल्पने गौरवाच्च । अनित्यत्वेऽपि वर्णानुभवजन्यसंस्कारजन्यस्मृतौ मेलनसम्भवात् ।
द्वितीयेऽपि न द्वितीयादिवर्णवैयर्थ्यम् , पशब्दोच्चारणे किं पस्फोट उत पटस्फोट उत पटः स्फोट इति सन्देहनिवर्तकत्वेन सार्थक्यात् ।
तृतीये यथा पटपदशक्यः विजातीयतन्तुसंयोगविशिष्टचरमसंयो. स्यैव पटकार्यकारित्वेऽपि अतिरिक्तोऽवयवी स्वीक्रियते, तथा मयाऽपि स्वीक्रियते । न च तथाऽनुभवादतिरिक्तः पटः, स्फोटेऽपि तुल्यत्वात् गौरवाच्च ।
स्फोटे तु लाघवं कथमिति चेत् ? शृणु, ध्वनिभिरेव स्फोटो व्यज्यते । एवानन्तवर्णतत्प्रागभावध्वंसकल्पना, नदी दीन सरो रस जरा राज इत्यादौ भिन्नार्थप्रतीत्यर्थमानुपाः पूर्ववर्णानुभवजन्यसं. स्कारसहितचरमवर्णस्य कारणता च न वाच्येत्यतिलाघवम् । त्वया तु तद्वाच्यमिति गौरवम् । एतावत्प्रघट्टकेन वर्णातिरिक्तः वर्णव्यङ्ग्यः
चैतन्ये सर्वभूतानां शब्दब्रह्मेति मे मतिः । इति शब्दब्रह्मरूपोऽतिरिकः स्फोटस्तार्किकादिक्षणाभासनिरस. नपूर्वको व्याख्यातः।
प्रकारान्तरेणाप्युच्यते । अखण्डपदस्फोटो नातिरिक्तः । यत्र तार्किकादिभिर्योगिकं योगरूढं च पदमित्युच्यते 'पाचकः' 'पङ्कजम्' इत्यादि, तदेवास्माभिः सखण्डपदस्फोटत्वेन व्यवहियते, खण्डशक्त्यनुसन्धान पूर्वककोशादिना समुदायशकिग्रहात् । यस्य तु व्याकरणशानशून्यस्य

Page Navigation
1 ... 498 499 500 501 502 503 504 505 506 507 508 509 510