Book Title: Shabda Kaustubh Part 02
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
प्रात्यधिकारे कृत्प्रकरणम्।
४७३ रिप्रायुक_प्रियतमाय वपुर्गुरुमत्सरच्छिदुरयाऽदुरयाचितमगनाः(६-८)इति ।
कथन्तर्हि "समुग्धकान्तास्तनसङ्गभङ्गुरैः” (१-४७) इति माघ इति वेत ? न हि क्यं कर्मकर्तरि नेति ब्रूमः, तस्यापि कर्तृतया तत्र प्रत्ययः स्थाप्रत्यूहत्वात् । किन्तु शुद्धेऽपि कर्तरि यथासम्भवं भवत्येवेति । __ स्यादेतत् । प्रकृतस्यैव घुरचो ङित्वमतिीदश्यतां विदिभिदिछि. देङिदिति, किं प्रत्ययान्तरेणेति चेत् ?
अत्र के चिदाहुः, आतिदेशिकं ङित्वमनित्यमिति झापनायेदम् । तेन 'धवित्र' सिद्धम् । धू विधूनने (तु०प०११८) कुटादिः । इत्रस्य हिषाभाषाद् गुण इति । अन्ये तु 'धुवित्रम्' इत्येवेच्छन्ति ।
इनशजिसतिभ्यः क्वरए (पा०सू०३-२-१६३)॥ इत्वरः । नश्वरः । जित्वरः । सत्वरः । "टिड्ढा'(पा०४०४-१-१५) इति छीप् । इत्वरी।
गत्वरश्च (पासू०३-२-१६४) ॥ गमेरनुनासिकलोपोऽपिनिपात्यते ।
जागुरूकः (पासु०३-२-१६५) ॥ जागुरिति पञ्चम्यन्तम् । 'जा. गरूकः इत्येव तु न निपातितम् उत्तरसुत्रे 'ऊक' इत्यस्यानुवृत्तये ।
यजजपवणं यः (पा०स०३-२-१६६) ॥ दंशे विना नलोपेन निर्देशो लाघवार्थः । यायजूकः । जनपकः । दन्दशूकः।।
नमिकम्पिरम्यजसकहिंसदापोर(पा०स०३-२-१६७) ॥ नमः। कम्मः । स्मेरः । जसु मोक्षणे (दि०प०१०५) नअपूर्वः क्रियासातत्ये धर्तते । ततो निपातनात्समासे कृते सः । अजस्रम् । 'कथमजना अग्नयः' इति, अजनधारणावजनाः।
सनाशंसभिक्ष उः (पा०स०३-२-१६८)॥ सन् प्रत्ययो.गृह्यते न तु 'षणु दाने (१००२) 'षण सम्भकौ' (भ्वा०स० ४६५) इति धातू, गर्गादिषु जिगीषुशब्दस्य पाठात । 'आङ: शंसु इच्छायाम्' (भ्वा० मा०६३०). इत्ययं गृह्यते न तु 'शंसु स्तुतौ' (भ्वा०प०७२९) इति, माका.सह निर्देशात् । चिकीर्षुः । आशंसुः । भिक्षुः।
विन्दुरिच्छुः (पा०स०३-२-१६९) ॥ विद माने (अ०प०५४) इष पच्छायाम् (तु०प०७१) । आभ्यामुप्रत्ययः विदेर्नुम् इषेश्छत्वश्च नि. पात्यते । बिन्दुशब्दस्तु पवर्गीयादिः। विदि अवयवे (भ्वा०प०६४) अस्मान्मृगय्वादित्वात्कुप्रत्ययो बोध्यः ।
क्याच्छन्दसि (पा०सू०३-२-१७०) ॥ उः स्यात् । अदेवयुं विदः थे देवयुभिः । 'कित: क्यः' इति व्याख्यानात्कण्ड्वादियगन्तादपि भव. ति । यमस्य योनी शकुनं भुरण्युम् । तुरण्यवोऽङ्गिरसो नक्षन्त ।

Page Navigation
1 ... 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510