Book Title: Shabda Kaustubh Part 02
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 490
________________ * श्रीः * स्फोटचन्द्रिका विषयसूची । १ मङ्गलाचरणम् २ स्फोटशब्दार्थः ३ स्फोटशब्दस्य योगरूढत्वम् १४ स्फोटभेदा महौ ५ वाक्यस्फोटातिरिक्तानां सर्वेषां ६ वर्णस्फोटनिरूपणम् ७ तत्रादेशानामेव वाचकत्वम् ८ वर्णस्फोटस्यैव तार्किकाणां पदस्फोटत्वम् तदुपाथश्वम् ९. शतस्य पदत्वनिरसनम् १० तत्र पदचातुर्विध्यम् ११ पाचकपदे शक्तस्य यौगिकत्वासम्भवः १२ यौगिकलक्षणम् १३ गोपदे रूढत्वाभावः १४ रूढपदलक्षणम् १५ योगरूढपदलक्षणम् १६ यौगिकरूढनिरसनम् १७ तार्किकोकरूढिलक्षणोदाहरणनिरसनम् १८ द्विरेफपदस्य लाक्षणिकत्वनिरासः १९ प्रत्येकं वर्णानां स्फोटत्वम् २० स्फोटशब्दस्य भूषणोक यौगिकत्वनिरसनम् २१ तार्किकमते ईश्वरेच्छाशक्तिः २२ नव्यतार्किकाणां मीमांसकानां च मते पदार्थावरं शक्तिः २३ साधुशब्दवद साधुशब्देष्वपिशक्तिः २४. असानुषु सा नास्तीति तार्किकमतनिरासः २५ तत्र असाधुभ्यः साधुशब्दस्मरणाद्बोधनिरासः २६ एवं शक्तिभ्रमाद्बोधनिरासः २७ शक्तिमत्व रूपता किं को कसा घुत्वळ क्षणनिरसनम् २८ साघुवासाधुत्व लक्षणनिरूपणम् २९ ईश्वरानं शक्तिरिति वर्धमानमतम् पृ० १ 99 19 19 د. 109 " २१ " 99 99 " " 99 09 99 19 19 91 "1 99 49. ‍ 19 "" 33 99 19 95 mocGSA 19 ४ 13 १४ २४ ११ १३ १५ १९ २५ २९ 91 ११ 19 १२ १४ २५ २९

Loading...

Page Navigation
1 ... 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510